Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 227
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] ज्ञाता०४। जम्बू. ९४१ विस्सयजस-विश्रुतयशाः-ख्यातकीर्तिः। ज्ञाता० २१३॥ विहम्मसि-विहन्यसे-विविधं बाध्यसे। उत्त० ३१७। विस्सोय-विश्रोतः। आचा० ४३। विहम्मिया-विधर्मिता-च्याविता। बृह. २५५आ। विस्सोयसिगा-विस्रोतसिका। प्रज्ञा०६६। विहम्मेमाण-विधर्मयन्-स्वाचारभ्रष्टान् कुर्वन्। विपा० विहग-विभागः-खण्डशः कृतः। प्रश्न०६० ४० विहंगम-विहे-नभसि गतो-गच्छति गमिष्यति चेति विहरइ-आस्ते। सम० ८६। विहरति-आत्मानं वासं विहङ्गमः। विहंगमः-विहं गच्छन्त्यवतिष्ठन्ते यस्ति-ष्ठति। भग०१३। विहरति-आस्ते। भग० १२३। स्वसत्ता बिभर्ति इति विहङ्गमः। विहंगमः-विहं विहरति-अवतिष्ठते। सूर्य. २९२। विहरति-आस्ते। गच्छन्ति-चलन्ति सर्वैरात्मप्रदेशै-रिति विहङ्गमः। विपा० ३३। विहरति-अवतिष्ठति। जीवा. ११९ विहरतिदशवै० ७०। विहङ्गमः-पुद्गलस्तु विहं गच्छतीति आस्ते। जीवा० १६३। तिष्ठति। जम्बू. १६) विहङ्गमः। दशवै०७१। विहरति- यथायोगं पर्यटति। आचा० ३५८। यतन्तः। विहंमाणो-विशेषेण घ्नन्-ताडयन्। उत्त. ५५१। आचा० ३५८१ आसते। जम्ब०४७ विहरति-तिष्ठति। विहंसणा-विहंसना-विघर्षणा। उत्त० १६० स्था० २३७ विह-अनेकाहगमनीयः पन्थाः। आचा० ३७८। अटवी विहरसि- वर्तसे। ज्ञाता०२०४। प्रायो दीघोऽध्वा भवेत्। आचा० ३८४अटवीप्रायः । | विहरिज्जा-विहरेत्-सामाचारीपालनं कुर्यात्। दशवै. पन्थाः। आचा० ३९ विभुजति जीवपुद्गलाविति १९०१ विहं-आकाशः। दशवै०६९। विहः-पन्थाः। ओघ० १९७१ | विहरित्तए-विहर्तु-स्थातुम्। स्था० ५७। विहर्तु-वर्तितुम्। विशेषेण हीयते-विधीयते-क्रियते। भग० ७७६। अखाणं। ज्ञाता० ११२ निशी. १३७ आ। अद्धाणं अणेगेहिं अहेहिं जंगमइ तं। । | विहरित्ता-विहर्ता-अवस्थाता। उत्त०४२४ निशी० ३५ निशी. ५५ अध्वा। बृह. ५६। अध्वा। बृहः | विहरिय-विहृतः-क्षुण्णः-आसेवितः। ओघ०८५ २०६। विधः-भेदः प्रकारो वा। अन्यो. २ विहरे-विहरेत्-अवतिष्ठेत्। सूर्य. २९४। व्यहार्षीत्। उत्त. विहग- पक्षी। जीवा० २७० ९०१ विहगगई-विहगगत्या-पक्षिन्यायेन विहलावीओ-उन्मत्तः। निशी० ३४५ अ। परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा | विहलियग-भ्रष्टराज्यः। घाटितो वा। उत्त० २२११ विहगगतिप्रव्रज्या। स्था० २७६। विहायसि-आकाशे विहल्ल-विहल्लः शिक्षायोगदृष्टान्ते गतिर्विहायोगतिः। दशवै. ७०० श्रेणिकचेल्लणापुत्रः। आव० ६७९। विहल्लः-चम्पायां विहगपवज्जे-विहगस्येवेति दृश्यमिति, विहतस्य वा कुणिकराज्ञोऽनुजः। भग० ३१६| दारि- द्रयादिभिररिभिर्वेति प्रव्रज्या। स्था० २७६) विहव-विभवः-सम्पत्तिः। जम्ब०४०३| विहडइ- पृथग्भवति। आव. ३२१। विपतति-विशेषेण विहवा-रंडा। निशी. २६७ अ। बलापचयादपैति। उत्त० ३३८१ विहसियं-विहसितं-अर्द्धहसितादि। ज्ञाता० १६५ विहडई-विध्वस्यते-जीवविप्रमुक्तं च विशेषेणाधः पतति । | विहा-विहगा-भारंडा। बृह. १०८ आ। द्विधा। आव. ते शरीरम्। उत्त० ३३८१ ६४१ विहणिज्जा-विहन्यात्-उलङ्घयेत्। उत्त०११० विहाए-द्वितीयः प्रज्ञापनेन्द्रः। स्था० ८५। विहत्थि-वितस्तिः -द्वादशाङ्गुलप्रमाणा। अनुयो० १५६। | विहाडिया-उद्घाटिता। आव० ५५९। विहत्थी- द्वादशाङ्ग्लप्रमाणा। भग० २७५) विहाडेइ-उत्घाटयति। राज० १०८ चत्वार्यगुलानि वितस्तिः । ओघ. २१४१ विहाडेहि-विघाटय-सम्बन्धौवियोज्य उदघाट्य। जम्बु. द्वादशाङ्गुलानि वितस्तिः, दवौ पादौ वितस्तिः। २२३ मुनि दीपरत्नसागरजी रचित [227] "आगम-सागर-कोषः” [४]

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246