Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
विश्लेषः । जम्बू० ४८७ विशेषः गुणः । सूर्य० ५०|
विश्लेषः | सूर्य. १991
विसेसण विशेष्यते परस्परं पर्यायजातं भिन्नतया व्यव स्थाप्यते अनेनेति विशेषणम्। व्यव. १३ आ विसेसदिट्ठे- विशेषतो-दृष्टार्थयोगाद् विशेषदृष्टम्। अनुयो० २९६|
विसेसलुंढण- विशेषणलुण्ठनं निर्मर्यादम् । उत्त० १४९| विसेसिय- विशेषितं- निर्धारितम् । पिण्ड० ५३ | विसोत्तिया - विस्रोतसिका शङ्का । आचा० ४३ | विस्रोतसिका अपध्यानम् आव. ६०२१ विसोद्धि - विशुद्धि - दोषाणामभावः । उत्त० १८३ | विसोधेमाण- विशोधयन् पादादिलग्नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति । अथवा सकृद्विवेचन बहुशो विशोधनम् । स्था• ३.३० विसोसण - विषोषण- अभोजनम् । आव० ६१ | विसोसणविरेयणोसहविही- विशोधणविरेचनौषधिः
आगम-सागर- कोषः ( भाग : - ४ )
अभोजन- विरेकॉषधप्रकारः । आव० ६१०| विसोहण स्पर्शनधावनकरणं पुनः पुनः
परिष्ठापनस्पर्शनधाव नविधानं वा बृह० १८३अ । विसोहिकोडी- विशोधिकोटि :- विशोधिः। दशव- १६२॥ विसोहिजुत्त- विशोधियुक्तः विशुद्धभावः । जम्बू० २२२ विसोहिज्ज - विशोधयेत्-त्यजेत्। आचा० ३८० |
विसोहित्तए– विशोधयितुं-अतिचारपङ्कापेक्षयाऽऽत्मानं विम-लीकर्तुमिति। स्था० ५७ । विशोधितुं - पूयाद्यपनेतुम्। विपा॰ ८१
विसोही क्रीतत्रित्रये क्रयणक्रापणानुमतिरुपे विशोधि विशो-धिकोटी दशकै १६२२ विशोधनं विशुद्धिःअपराधमलिन-स्यात्मनः प्रक्षालनम्। आव ७७९१ विशुद्धिः कर्ममलिन- स्यात्मनो विशुद्धिः अनुयो० ३१ विशुद्धि:- सावद्यपरिहारेणे-तरस्वरूपकथनम्। दशकै
१४ |
विसोहीकरणं विशोधीकरणं- अपराधमलिनस्यात्मनः प्रक्षा-लनकरणम्। आव० ७७९ |
विसोहीकोडी- अप्पतरदोषदुष्टा । निशी. ९३ अ । विसोहेज्जा- विशोधनं आत्मनः चारित्रस्य वा अतिचार
मलक्षालनम् । स्था० १३७ |
विसोहेहि विशोधनं व्रतानां पुनर्नवीकरणम्। ज्ञाता०
मुनि दीपरत्नसागरजी रचित
२०६।
विस्तरानं विशालम् सम• १४
विस्तीर्ण- प्रफुल्लहृदयः । जम्बू० २११।
परग्रामदूतीत्वदोष-विवरणे धनदत्तस्य ग्रामम् । पिण्ड
[Type text )
१२७ |
विस्पन्दन अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नम्
। बृह० २६७ आ।
विस्मापक - इन्द्रजालीकः । स्था० २९५ |
विस्त्रोल्लोलितं- लुंटितं । निशी० ११ आ । विस्संत विश्रान्तः- उपशान्तकचवरः जीवा. ३५५ विस्संदण विगतो वा गता जम्मि दव्वे तं दव्वं । निशी०
१९९ अ
विस्संभड़- विश्रम्भति । आव० ५५९१ विस्संभणया विस्रम्भणता-विश्वासापदम्। आचा० २८६। विस्संभर- विश्र्वम्भरः-भुजपरिसर्पः तिर्यग्योनिकः । जीवा. ४०। विश्वम्भरः जीवविशेषः ओघ० १२६ । विस्संभिय- विश्वं जगाद् बिभर्त्ति क्वचित्कदाचिदुत्पत्त्या सर्वजगाद् व्यापनेन पूरयन्ति विश्वभृतः । उत्त० १८९
विस्सओमुहं विश्वतोमुखं प्रतिसूत्र, चरणानुयोगाद्यनुयोग-चतुष्टयव्याख्याक्षमम्। अनुयो०
२६३|
विस्सनंदी - विश्र्वनन्दी - अचलबलदेवपूर्वभवः । आव ० १६३। विश्र्वनन्दी-राजगृहनगरे राजा । आव० १७२ विस्सभूई- प्रथमवासुदेवपूर्वभवनाम । सम० १५३ ॥ विश्वभूतिः - विशाखभूतियुवराजपुत्रः आव. १७२१ द्वेषान्निदानकृत् । भक्त
विस्सरिय विस्मृतः आव० ३७०१
विस्सबातितगण - श्रमणस्य भगवतो महावीरस्य षष्ठो गणः । स्था० ४५१ |
विस्ससण- शान्तिनाथपिता समः १५१1
विस्ससेण - मल्लीनाथस्य प्रथमभिक्षादाता । सम० १५१ । षष्ठचक्रीपिता। सम० १५२ विश्वसेनःमल्लिजिनस्यप्रथम- भिक्षादाता आव० १४७१
विस्सहोमुह - विश्वतोमुखं अनेकमुखम् । आव० ३७६ ॥ विस्सायणिज्जं विशेषतः विश्वादनीयम्। जीवा० २७८८ विस्सुवकित्तिए विश्रुतकीर्त्तिकं प्रतीतख्यातिकम् ।
[226]
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246