Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
६९
विसमचउरंससंठाण-विसमचत्रस्रसंस्थानम्। सूर्य भग. २९०| विश्रसा-
निर्व्याघातः। प्रज्ञा० ३२९। विश्रसाविसमचक्कवालसंठिए-विषमचक्रवालसंस्थितः। सूर्य स्वभावः। जीवा. २६५। विश्रसा-स्वभावः। आव० ४५७। ३६|
विश्रसा-स्वभावः। जम्बू. १००| विसमचक्कवालसंठिया-विषमचक्रवालसंस्थिता। सर्य. विससाबंध-स्वभावसम्पन्नः। भग० ३९४|
विससेण-विश्वसेनः-शान्तिपिता। आव० १६१। विसमचारि-विषमचारि-मासविसदृशं नाम। सूर्य. १७२। विश्वसेनः-शान्तिनाथचक्रिपिता। आव. १६२ विसमति- विश्राम्यति। आव०८३२१
विसहनंदी-विशाखानन्दी। विश्वनंदीराज्ञः पुत्रः। आव. विसमपव्वा- एक पर्वलघु पुनर्बहत्प्रमाणमित्येवं या
१७ विषमपर्वा। ओघ. २१८
विसा-विषा-परलोकफलविषये सागरपोतदुहिता। आव० विसमेह- विसभेघः-जनमरणहेतुजलमेघाः-मेघः। भग० ८६३ ३०६।
विसाएमाण- विशेषेण स्वादयन्। भग०८६३। विसयंगण- विषयो-गृहं-तस्याङ्गणं विषयङ्गणम्। उत्त । | विसाओ- विषादः-दैन्यम्। प्रश्न०६२। विषादः-स्नैहादिसરાકરણ
मुत्थः। सम्मोहः। आव० ६२९। विसय- विषयः-मण्डलम्। प्रश्न. ४६। विषदः-निर्मलः। | विसाण- विषाणं-शृङ्गम्। ज्ञाता० १०४| विषाणः-शुकर
जीवा. २०७। विषयः-विषीदत्ति-अवबुध्यते येषु प्राणी दन्तः। उपा०४७। विषाणं-हस्तिदन्तः। प्रश्न० ८। इति विषयः शब्दादि। दशवै ८६। विषयः-गृहम्। उत्त. विषाण-शृङ्गः। अनुयो० २१२ २७२। विषयं-रसलक्षणम्। उत्त० २७२| विषदः-निर्मलः। | विसामे- विश्रमयेत्-स्थापयेत्। पिण्ड० १३। जीवा. २७४। विशदः-स्पष्टः। जम्बू.५२७| विषयः- विसामणा- विश्रामणा। आव० १२० शब्दादिः। आव. १६८१ विषदः-निर्मलः। जम्बू. ५२ विसाय-विंशतिसागरोपमस्थितिकं देवविमानम्। सम. विषयः-देशः। आव०६७३।
३८। विषादः-दैन्यमात्रम्। सम० १२७| विषादः-खेदः। विसयट्ठा- मैथनाध्यासेवनार्थम्। ओघ. १८३।
अनुयो० १३७। विषादः-वैक्लव्यम्। आव० ६११। विसयट्ट- विसयासेवी। निशी० ४० अ। विषयष्टः- विसायण- विशायनः-मद्यविशेषः। प्रश्न. १६३। साध्वीकामकः। स्था० १६३।
विसारए- विशारदः-अर्थग्रहणमसमर्थः विसयप्पसिद्ध-विषयप्रसिद्धः। आव०७३८५
बहुप्रकारार्थकथनस-मर्थो वा। सूत्र. २३७। विशारदःविसयमेत्त- विषयमात्रं-क्रियाशून्यम्। भग० १५५१ पण्डितः। ज्ञाता० १११ विसयलोलुओ- विषयलोल्पः। आव०४१२।
विसारतो- विनिश्चितः-जानेकः। निशी. ९६अ। विसया- विषीदन्ति एतेष सक्ताः प्राणिनः इति विषयाः । विसारय-विशारदः-विपश्चितः। नन्दी. २५० इन्द्रियगोचरा वा। आव०५८४विषीदन्ति धर्म प्रति । विसाल- एकोनविंशतितममहाग्रहः। स्था० ७९। नोत्सहन्ते एतेष्विति विषयाः आसेवनकाले मधुरत्वेन दवितीयक-मिन्द्रः। स्था०८५ विशालःपरिणामे चातिकट्कत्वेन विषस्योपमा यान्तीति औदीच्यक्रन्दित-व्यन्तरा-णामिन्द्रः। प्रज्ञा० ९८१ विषयाः। उत्त. १९०
विशालः-पितामहपितृव्या-द्यनेक-समाकुलः। आव० विसरंत-विशीर्यमाणम्। ज्ञाता० १५७
२४०। त्रयोविंशतितमतीर्थकृत्शीविका-नाम। सम० १५१| विसल्लीकरण-विगतानि शल्यानि-मायादीनि यस्यासौ विशालः-सप्तसप्ततितममहाग्रहः। जम्बू. ५३५
विशल्यस्तस्य कारणं विशल्यकरणम्। आव०७७९। अष्टादशसागरोपमस्थितिकं देवविमानम। सम० ३५१ विसवाणिज्ज-विषवाणिज्ज-विषव्यापारः। आव० ८२९। | विशालः-समुद्रः सूत्र०४१। विसवेग-विषवेगः। आव० ३६७५
| विशालकुच्छि- विशालकुक्षी-विस्तीर्णोदरदेशः। ज्ञाता० विससा- विश्रसा-स्वभावः। स्था० १५२ विश्रसा-स्व-भावः। | १३३
मनि दीपरत्नसागरजी रचित
[224]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246