Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
विसंवायणाजोग - विसंवादनयोगो - व्यभिचारदर्शनाय
व्यापारः । भग० ४११।
विसंसिज्जड़ विशस्यते आव० ६२४१
विस विश्रः- आमगन्धिः कुथित इति । प्रश्न० १६। विपका लकूटम् प्रश्न० 1 विषं वेवेष्टि व्याप्नोतीति तालपुटादि। उत्त ३१८ विषं गरलम् । उत्त० ४२११ विषम्। आचा० ३३ वेवेष्टि-व्याप्नोति
आगम - सागर - कोषः ( भाग : - ४)
ज्झगित्यात्मानमिति-विषं तालपुटादि । उत्त० ७११ | विसए विषय:- गोचरो विषस्येतिगम्यते । स्था० २६५ गोचरो ग्राहयोऽर्थः । भग. ६५७| पर्गगविशेषः । प्रज्ञा० ३३ विषदः स्पष्टतया प्रतिभासमानम् । जम्बू. १४४ विसओ विषयः । आव० १७५ । विषयः । आव० ३५५ | विषयः- गोचरः । आव० ५८९ । विषयः । आव० ८५७ | विषयः - मोहः । व्यव० १६७ अ
विसकर विषकरः । आव० ४२५
विसकुंभ- लूता निशी ४८ अ विषकुम्भः । व्यक. १३२
अ।
विसग्ग विसर्गः आचा० २७११
विसज्जण विसर्जन अनुज्ञा क्रियते व्यव. १५१ अ विसज्जणा विसर्जना प्रायश्चित्तमुक्तलम् । व्यव.
१९७ |
विसज्जावग नेतुम् आव० ३९५६
विसट्ट- विसर्पत्। भक्त० ।
विसङ्गति- विकसति । जीवा० २६६| विकसति । जम्बू•
१००|
विसट्टमाणि विकसन्ति-विदलन्ती । स्था० २६५|
विकसन्ती विदलन्ती भग० ३४२ विसण्णा- विविधं अनेकप्रकारं सन्ना- भग्नाः विषण्णाः ।
उत्त० २६७ |
विसत- विषयः- देशः । उत्त० ३०१ | विसतुंड उपद्रवः। निशी० ८७अ विसनंदी- प्रथमबलदेवपूर्वनाम | ०१५३ विसनिग्घायणहेउ- विषनिर्घातनहेतुः । विषनिर्घातननिमित्तम् आव० ४६७।
विसनेत्त वृषसागारिकम् । व्यव० २५५१ विसन्न- विषण्णः-असयमः । सूत्र० ११४ । विषण्णःकथममी प्रवणीभविष्यन्तीति चित्तया व्याकुलितः ।
मुनि दीपरत्नसागरजी रचित
[Type text]
उत्त० ३६७ |
विसपरिणत विसपरिणतः विषरूपापन्नः विषपरिगतः । स्था० २६५ |
विसप्प पञ्चमं क्षुद्रं कुष्ठम्। प्रश्न. १६१। विसर्पस्वल्पमपि बहु भवति। उत्त॰ ६६६। विसर्प विसर्पः:- क्षुद्रकुष्ठम्। आचा० २३५॥ विसर्पद्विस्तारयामीति हृदयम् । ज्ञाता० १३ | विसप्पमाणं विसर्पन् विशिष्टस्वप्रमाणः, संचरन् वा । प्रश्न॰ ८३। विसर्पद्-उल्लसत् । जम्बू० १८६ | विसर्पःविस्तारयायि जीवा० २१३|
विसभक्खण मरणविशेषः । स्था० ९३ । विसमक्खी विषभक्षी-पर्यन्तदारुणतया विषोपमं फलम्। उत्त० ५०६ ।
विसमं भूमी भूमीविसमं गर्ता पाषाणाद्याकुलो भूभागः । बृह० २२९ आ ।
।
विसम विषमः - असंयमः । सूत्र. ६० विषयः गर्तपाषाणायाकुलः पर्वतः स्था० ३२८ विषमःविषमभूमिप्रतिष्ठितम्। भग. ३०७/ गर्तपाषाणादिव्याकुलम्। भग० ६८३ विषमं पर्वतादिदुर्गम्। प्रश्न. ४२॥ दुर्गमत्वाद्विषम्। भग ७७६ । विषमं प्रतिकूलम् । सूत्र० ६५| विषमं गतवार्तताद्याकुलं भूमिरूपम्। भग. १७४ विषमंनिम्नं दुःसञ्चरम् । आव ० ५९४ । विषमं - निम्नोन्नतम् । दशकै १६४ विषमं उन्नतम् ओघ० १२७। विषमंसर्वपादेष्वेव विषमाक्षरम् । दशवै० ८८ विषमंदुरारोहस्थानम् । जीवा २८२ विषमं विसमका लम् । सूर्य. १७२ | विषमं निम्नोन्नतम्। आचा० ३३८० विषमं दुर्गमत्वम् । भग• ७७६। विषमं अतिदुर्लक्षतया - तिगहनं विसदृशं वा । उत्त० २४९ ॥ णिण्णोण्णतंनिम्नोन्नतम् | निशी० ३०) णिण्णुण्णतं । निशी. १२९ ॥ विषमं-निम्नोन्नतम्। जम्बू० ३० अ । णिण्णुण्णतं । निशी० १२९ अ । विषमं - निम्नोन्नतम्। जम्बू० ६६। विषमं दुरारोहावरो-हस्थानम् । जम्बू. १२४) विषमःउट्टङ्कादिः । आव० ७९७ । निण्णोण्णतं । निशी० ८८अ । तिव्ररोहादिज-नितातुरत्वं विषमम् । ज्ञाता० ७९ ॥ विसमचक्कोणसंठिए- विषमचतुष्कोणसंस्थितः सूर्य
३६, ६९
[223]
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246