Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
विशालवच्छ विशालवक्षो विस्तीर्णोौर स्थलम् जाता
१३३|
विशाला - विशाला - महावीरजननी। भग० ११४ विशालाविस्तीर्णा, सुदर्शनायाः षष्ठं नामः । जीवा० २९९ । विशाला-पश्चिमदिग्भाव्यञ्जनपर्वतस्य दक्षिणस्यां पुष्करिणी । जीवा ३६४१ विशाला विस्तीर्णा । जम्बू३३६ | अञ्जनकपर्वते पुष्करणी स्था० २३०१ विसालिस - मागधदेशीयभाषया विसदृशं
स्वस्वचारित्रमोह-नीयकर्म्मक्षयोपशमापेक्षया
विभिन्नम्। उत्त० १८७ |
विसाहदत्ता वैशाखदत्ता । उत्त० ३८० | विसाहभूई- विशाखभूति:राजगृहाधिपतिविश्वनन्दीराजी-भ्राता, युवराजा आव०
आगम - सागर - कोषः ( भाग : - ४)
१७२
विसाहा- चतुर्दशं नक्षत्रम् । स्था० ७७। विशाखाविशाखापर्यन्तं नक्षत्रम् । सूर्य ११४ विशाखानक्षत्रम् सूर्य. १३०| यत्र बहुपुत्रिकाचैत्यम् । भग० ७३७। विसि द्वितीयो द्वीपकुमारेन्द्रः । स्था० ८४ | विशिष्टः । जीवा० १७१ | विशिष्टः द्वीपकुमाराणामधिपतिः । प्रज्ञा०
९४
विसिद्वदिट्ठी विशिष्टदृष्टिः प्रधानदर्शनं मतम् ।
अहिंसाया अष्टविंशतितमं नाम । प्रश्न० ९९| विसिसिक्खाभाव विशिष्टशिक्षाभावः । उत्त० २२३३ विसिर- मत्स्यबन्धविशेषः । विपा० ८१ विसीभति- विषीदत्ति-अवध्यन्ते । दशवै० ८९ | विसील- विशीलः- विरूपशील:- अतीचारकलुषितार्तः।
उत्त० ३४५|
विसुंभिय- विष्कम्भितः मृतः । व्यव० ३०२ आ विसुअवण शोषणम्। निशी० १३१ अ विसुज्झई- विशुध्यति अपगच्छति । आचा० ४३१ विसुज्झमाण क्षपकश्रेणि उपशमश्रेणिं वा समारोहतः विशुध्यमानकम्। प्रज्ञा० ६८ |
विसुणीय- विशेषेण श्रुतः- विज्ञातः विश्रुतः। प्रश्न० ८६ विसुत्तिया विस्रोतसिका स्त्रीरूपादिस्मरणजनिता
चित्तविलुप्तिः । बृह० ४० अ
विसुद्ध विशुद्ध
रजोमलकल्पवालाद्यविगमकृतशुद्धत्वापेक्षया
मुनि दीपरत्नसागरजी रचित
[Type text] लेपकल्पवालाग्रापहारेण विशेषतः शुद्धः विशुद्धः । भग० २७७ विशुद्धं वियुक्तम्। दश ॥ विशुद्ध मुक्तः । दशवै० २१२| ब्रह्मलोके षष्ठप्रस्तरः । स्था० ३६७ | विशुद्ध:-त्रिविधसम्यग्दर्शनादिमार्गप्रतिपत्त्या अत्यन्तशुद्धीभूतः प्रज्ञा० ६१०) विशुद्धः निर्मलः। जीवा० २१५ विशुद्ध-सूचिः। ओध. १२८८ स्वाभाविकतमोविरहात् सकलदोषविगमात् विशुद्धः । सम० १४० | जिणकप्पियो पाउरणवज्जियो । निशी० १०९अ। विशुद्धः-यथावस्थितः। आव॰ ४१५। स्पष्टः । निशी २३३ अ विशुद्धः - अरजस्वलत्वादि ज्ञाता० १२४ विशुद्ध-रहितम् । राज० ५
विसुद्धपण्ण विशुद्धप्रज्ञः निर्मलावबोधः । उत्त० २९८ विसुद्धसिद्धिगत विशुद्धा रागादिदोषरहितत्वेन निर्मला या सिद्धिः-कृतकृत्यता सैव गम्यमानत्वाद् गतिः विशुद्धसिद्विगती जीवस्य स्वरूपम् प्रश्न. १४४ विसुद्धी- पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात् विशुद्धिः। अहिंसायाः षड्विंशतितमं नाम । प्रश्र्न० ९९| विशुद्धिः-विषयविभाषाव्यवस्थापनम्। दशवै॰ ६४। विसुद्ध्यमानकं सूक्ष्मसम्पराये प्रथमो भेदः स्था० ३२४१ विसुमरियं विस्मृतम् । आव• ८२८ विसुयाविए विशोधितः । व्यव० १६३ आ ।
विसुयावेऊ शोषयितुम् । बृह ३१२अ विसूइया विशुचिका । आचा० ३६२॥ विशुचिका आव० ६२९| विसूचिका आव० ३५३1 विसूचिका अतीसारः । उत्त० १६०
विसूईया विध्यतीव शरीरं सूचिभिरिति विसूचिका. अजीर्ण-विशेषः । उत्त० ३३८
विसूणियंग- उत्कृताङ्गः अपगतत्वक्। सूय० १३७। विसूणियंगमंग- जातस्वपथुकाङ्गोपाङ्गः । प्रश्न. २१ विसूरण अप्राप्तो मनः खेदः परस्य वा मनः पीड़ा प्रश्न. ९७ । विस्मरणम्। निशी० १२२आ । विसूरणा- चित्तखेदः प्रश्न. ९२२
विसूहिय- द्वाविंशतिसागरोपमस्थितिकं देवविमानम् ।
सम० ४१|
विसेस विशेष: प्रज्ञापनायाः पञ्चमं पदम्। प्रज्ञा० ६। विशेषः-विशिष्टत्व माहात्म्यम् । उत्त० ३६९ | विशेषःप्रकारः । प्रश्न० ६३] विश्लेषे कृते योऽवशिष्टिः सो
[225]
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246