Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
३२४| विचारभूमिः विष्ठोत्सर्गभूमिः । आचा० ३३३ विचारभूमिः सञ्ज्ञाकायिकाभूमिः | ओघ ८२ विचारभूमिः बहिर्गमनभूमिः । आचा० ३७६ | सण्णावोसिरणं निशी. १४८ आ विचारभूमि:पुरीषोत्सर्गभूमिः । व्यक ९अ । वियारिओ कण्णचवेडयं निशी. २९९ अ वियारी विभक्तीपरिणामेन चन्द्रादिभिः सह सामानाधिकरण्येन योजनीयम् । सूर्य० २७२१ वियारेइ- जीवं विचारयति असन्तगुणैः । आव० ६१४। वियाल- विकालः । आचा० ३६१ व्यालं दृप्तं दुष्टमित्यर्थः आचा० ३३८ | व्यालं दर्पितम्। आचा० ३८४ सन्ध्या । ज्ञाता० ९७| विकालः सन्ध्या । विपा० ६९| संज्ञावगयो। निशी० १९३ | बीए विगमो वियामलो, अथवा संझावगमे, संज्ञे अथवा जंसि काले चोरदिया रज्झन्ति सा राती संज्झावगमो निशी० २६५ आ । विगतः सन्ध्याकालोऽत्रेति कृत्वा विकालः । सन्ध्या-विकालः । सन्ध्यावियुता रात्रिः विकालः । व्यव० ९२आ। विकालम् । आव. १९६, २०३। विकाल अपराह्णः । दशवे. १२ विकालः | आव० ४२६ | विकालः । दश० ५८१ विकालः । आव० ६१७ |
आगम - सागर - कोषः ( भाग : - ४)
विद्यालए दवितीयो महाग्रहः । स्था० ७८| विकालक:द्वितीयमहाग्रहः । सूर्य • २९४|
वियालचारी- सन्ध्यायां चरत इत्येवंशीलः । ज्ञाता० ९७ । वियालणा- विचारयति । ओघ० ६८ । विचारयति । ओघ० ६९ |
वियालीभूय विकालीभूतम् । आव ४८५ वियावड- व्यातृतः आकुलः | ओघ० १३८ व्यापृतः । आव०
२५९।
वियावण निध्यापनम्। निशी ११ आ वियावत्त- घोषस्य द्वितीयो लोगपालः स्था० ८९८८ सूत्रे । पञ्चदशमो भेदः समः १२८१ वेयावृत्त्यं अव्यक्तम् ।
आव० २२७
वियाहिए - व्याख्याता । उत्त० २७०१
विवाहिता - व्याख्याता। आचा० १९१ । वियित्त-विचित्रः कर्बुरः । जाता० १६० वियोगचित्तण- वियोगचिन्तनं विप्रयोगचिन्ता आव
५८४ |
मुनि दीपरत्नसागरजी रचित
[Type text]
विरग- चित्रवर्णकरत्वम् । बृह० १२० आ । विरंचति विभजति ओघ० ८६| विरइयउचिय- विरचित उचितः । भग० ४५१ विरए विरजः सप्ततितममहाग्रहः । जम्बू. १३५१ वियरओ लघुश्रोतरूपो जलाशयः, षोडशहस्तविस्तारः । व्यक
२२२ आ
विरग विदरकः कूपिका । बृह० १०अ । विरज्जं- पूर्वपुरुषपरम्परागतं वैरं तत्त्वैराज्यम्। तात्कालिकवैरं परग्रामादिदाहजवैरं, अमात्यादिकं मृतप्रोषितनृपं वा राज्यम् । बृह० ८१आ। विरत ब्रह्मलोके तृतीयः प्रस्तरः स्था० ३६७| विरति विरति विवृत्तिः पापात् । अहिंसायाः अष्टमं
नाम । प्रश्न ० ९९|
विरत्त- विरक्तं विगतरागम्। आचा० १२१ | विरक्तःसर्वथाऽनाच्छादितत्त्वात् । भग० ५७७ । विरक्तः । सूर्य० २३४५ विरक्तः रतिं क्वचिदप्यप्राप्तः प्रश्न- ४११ विरक्त:- अनावृत्तः सूर्य० २३४१ वित्तकाम विरक्तः पराङ्गमुखीभूतः कामः अभिलाषोऽस्येति विरक्तकामः । उत्त० ३९३ |
विरमण- अनर्थदण्डविरतिप्रकार:-रागादिविरतिः स्था० २३६ ॥ रागादिविरतिः । सम० १२० अतीतस्थूलप्राणातिपातादर्विरतिः । प्रज्ञा० २९६ ।
विरय- विरतः-वधादेर्निवृत्तः । भग० २९५ | विरतः-अतीतस्यैषस्य च निन्दासंवरणद्वारेण निवृत्तः आव• ७६२ विविध अनेकधा द्वादशविधे तपसि रतः विरतः । दशक १५२ विरतं-अग्निसमारम्भादेर्निवृत्त विगतरतं वा उत्त० ८८१ यतो निवृत्तः हिंसादिभ्यः । तपसि वा विशेषेण रतः विरतः, विरयो वा निरौत्सुक्यः विरजसो वा अपापः । औप० ४८।
विरयण विरचनं निरुहात्मिकमधोविरेको वा । सूत्र• १८०१ विरयति विरमति । ज्ञाता० १६९|
विरयाविरइ- विरताविरतिः- देशविरतिः । आव० ७७ | विरयाविरए विरताविरतः श्रावकग्रामः भूतग्रामस्य
पञ्चमं गुणस्थानम्। आव० ६५० विरयाविरय विरताविरतः श्रावकः। आव० ४९३ | विरलए विस्तारयेत्। अग. ५३1
विरली - विरलिका - द्विसरसूत्रपटी बृह० २२०अ
[217]
"आगम- सागर- कोषः " [४]

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246