________________
[Type text)
३२४| विचारभूमिः विष्ठोत्सर्गभूमिः । आचा० ३३३ विचारभूमिः सञ्ज्ञाकायिकाभूमिः | ओघ ८२ विचारभूमिः बहिर्गमनभूमिः । आचा० ३७६ | सण्णावोसिरणं निशी. १४८ आ विचारभूमि:पुरीषोत्सर्गभूमिः । व्यक ९अ । वियारिओ कण्णचवेडयं निशी. २९९ अ वियारी विभक्तीपरिणामेन चन्द्रादिभिः सह सामानाधिकरण्येन योजनीयम् । सूर्य० २७२१ वियारेइ- जीवं विचारयति असन्तगुणैः । आव० ६१४। वियाल- विकालः । आचा० ३६१ व्यालं दृप्तं दुष्टमित्यर्थः आचा० ३३८ | व्यालं दर्पितम्। आचा० ३८४ सन्ध्या । ज्ञाता० ९७| विकालः सन्ध्या । विपा० ६९| संज्ञावगयो। निशी० १९३ | बीए विगमो वियामलो, अथवा संझावगमे, संज्ञे अथवा जंसि काले चोरदिया रज्झन्ति सा राती संज्झावगमो निशी० २६५ आ । विगतः सन्ध्याकालोऽत्रेति कृत्वा विकालः । सन्ध्या-विकालः । सन्ध्यावियुता रात्रिः विकालः । व्यव० ९२आ। विकालम् । आव. १९६, २०३। विकाल अपराह्णः । दशवे. १२ विकालः | आव० ४२६ | विकालः । दश० ५८१ विकालः । आव० ६१७ |
आगम - सागर - कोषः ( भाग : - ४)
विद्यालए दवितीयो महाग्रहः । स्था० ७८| विकालक:द्वितीयमहाग्रहः । सूर्य • २९४|
वियालचारी- सन्ध्यायां चरत इत्येवंशीलः । ज्ञाता० ९७ । वियालणा- विचारयति । ओघ० ६८ । विचारयति । ओघ० ६९ |
वियालीभूय विकालीभूतम् । आव ४८५ वियावड- व्यातृतः आकुलः | ओघ० १३८ व्यापृतः । आव०
२५९।
वियावण निध्यापनम्। निशी ११ आ वियावत्त- घोषस्य द्वितीयो लोगपालः स्था० ८९८८ सूत्रे । पञ्चदशमो भेदः समः १२८१ वेयावृत्त्यं अव्यक्तम् ।
आव० २२७
वियाहिए - व्याख्याता । उत्त० २७०१
विवाहिता - व्याख्याता। आचा० १९१ । वियित्त-विचित्रः कर्बुरः । जाता० १६० वियोगचित्तण- वियोगचिन्तनं विप्रयोगचिन्ता आव
५८४ |
मुनि दीपरत्नसागरजी रचित
[Type text]
विरग- चित्रवर्णकरत्वम् । बृह० १२० आ । विरंचति विभजति ओघ० ८६| विरइयउचिय- विरचित उचितः । भग० ४५१ विरए विरजः सप्ततितममहाग्रहः । जम्बू. १३५१ वियरओ लघुश्रोतरूपो जलाशयः, षोडशहस्तविस्तारः । व्यक
२२२ आ
विरग विदरकः कूपिका । बृह० १०अ । विरज्जं- पूर्वपुरुषपरम्परागतं वैरं तत्त्वैराज्यम्। तात्कालिकवैरं परग्रामादिदाहजवैरं, अमात्यादिकं मृतप्रोषितनृपं वा राज्यम् । बृह० ८१आ। विरत ब्रह्मलोके तृतीयः प्रस्तरः स्था० ३६७| विरति विरति विवृत्तिः पापात् । अहिंसायाः अष्टमं
नाम । प्रश्न ० ९९|
विरत्त- विरक्तं विगतरागम्। आचा० १२१ | विरक्तःसर्वथाऽनाच्छादितत्त्वात् । भग० ५७७ । विरक्तः । सूर्य० २३४५ विरक्तः रतिं क्वचिदप्यप्राप्तः प्रश्न- ४११ विरक्त:- अनावृत्तः सूर्य० २३४१ वित्तकाम विरक्तः पराङ्गमुखीभूतः कामः अभिलाषोऽस्येति विरक्तकामः । उत्त० ३९३ |
विरमण- अनर्थदण्डविरतिप्रकार:-रागादिविरतिः स्था० २३६ ॥ रागादिविरतिः । सम० १२० अतीतस्थूलप्राणातिपातादर्विरतिः । प्रज्ञा० २९६ ।
विरय- विरतः-वधादेर्निवृत्तः । भग० २९५ | विरतः-अतीतस्यैषस्य च निन्दासंवरणद्वारेण निवृत्तः आव• ७६२ विविध अनेकधा द्वादशविधे तपसि रतः विरतः । दशक १५२ विरतं-अग्निसमारम्भादेर्निवृत्त विगतरतं वा उत्त० ८८१ यतो निवृत्तः हिंसादिभ्यः । तपसि वा विशेषेण रतः विरतः, विरयो वा निरौत्सुक्यः विरजसो वा अपापः । औप० ४८।
विरयण विरचनं निरुहात्मिकमधोविरेको वा । सूत्र• १८०१ विरयति विरमति । ज्ञाता० १६९|
विरयाविरइ- विरताविरतिः- देशविरतिः । आव० ७७ | विरयाविरए विरताविरतः श्रावकग्रामः भूतग्रामस्य
पञ्चमं गुणस्थानम्। आव० ६५० विरयाविरय विरताविरतः श्रावकः। आव० ४९३ | विरलए विस्तारयेत्। अग. ५३1
विरली - विरलिका - द्विसरसूत्रपटी बृह० २२०अ
[217]
"आगम- सागर- कोषः " [४]