________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
७३
वियडी-अटवी। ज्ञाता०६३
ओघ०८६) वियडीकरण-विकटीकरणं,
वियरइ- ददाति। ओघ० १६११ विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनम्। | वियरई- अनुजानाति। ज्ञाता० १४०। आव०६५२।
वियरग- कविया। निशी० १७१ आ। विदरको गर्ता वियडि- (देशीवचनं) तडागिका। उत्त. १३८1
व्याघातः। बृह. १७ । वियड्ढगिरिविभत्त- विजयार्द्धगिरिविभक्तम्। प्रश्न. | वियरय- जलाशयः, स च षोडशहस्तविस्तारः। व्यव०
२७५ अ। वियरयः-षोडशहस्तविस्तारो नदयां वियण-व्यञ्जनं-वायूदीरकम्। प्रश्न०८।
महागर्तायां वा। व्यव० २२२ आ। वियरयः-लघुश्रोतः। युवत्त्यादिव्यतिरिक्त-शेषजनापेक्षया विगतजनं व्यव. २२२ आ। वियरयं-वितरकम्। आव० ३८८ वियतजनं विजनम्। आव० ५९२ व्यञ्जनविषया वियरिज्जइ- वितीर्यते-दीयते। उत्त० ३६० विद्या यया व्यञ्जनमभिमन्त्र्यि तेनातरोऽपम- वियरिय-विचरितं-इतस्ततो गतम्। जीवा. १८८1 ज्यमानः स्वस्थो भवति सा व्यञ्जनविदया। व्यव० वियल-विदलः-वंशार्द्धः। भग० ६२८१ १३३ आ।
वियलकिल-वंशाद्धानं कटम्। भग०६२८१ वियणाविभाणियव्व- सूचितवचनान्यप्युक्तन्यायेन वियवासी- म्लेच्छविशेषः। प्रज्ञा०५५ सर्वाणि भावनीयानि। सम० १४४।
वियसिय- विकसितम्। आव० ६८६। वियती- विगतिर्विगमः। स्था० १९|
वियाइया- प्रसूता। आव० ३०७ वियत्त- व्यक्तः-बालभावान्निष्क्रान्तः। परिणतबुद्धिः। | वियाण-विशिष्टविबोधः। आचा० ३५। अणेगाणं संघातं, सूत्र. २७३। व्यक्तः-भावतो गीतार्थः। स्था० २००
अहवा वल्लिरेव वियाणं वितण्णत इति वियाणं। निशी. विशेषेण-अवस्थाद्यौचित्येन विशेषानभिहितमपि ९८ । दत्तं-वितीर्णमभ्य-नुज्ञातम्। स्था० २०० व्यक्तः- वियाणाइ- विजानाति-गमयतः। बृह. २२५ अ। चतुर्थो गणधरः। आव० २४०। अन्नपाणे अप्पडिबद्धो। वियाया- प्रजनितवती। आव० ६८२ विजाता। उत्त० ३०१। दशवैचू ८३
वियार- चालनेत्यर्थः। स्था०६। विचारः-अर्थव्यञ्जनयोगवियत्तकिच्च- व्यक्तस्य-भावतो गीतार्थस्य कृत्यं- सङ्क्रमः। आव०६०७। उच्चारपासवणं। निशी० १८ अ। करणीयं व्यक्तकृत्यं-प्रायश्चित्तम्।
विचारः-प्रश्रवणम्। बृह० ३०६। संज्ञाभूमिः। बृह. २ अ। यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यं अनुष्ठानं तद् विचारणीयं-शोभनतया निरूपणीयं पर्यालो-चनीयं वा। विदत्तकृत्यं प्रायश्चित्तम्। स्था० २००| त्यक्तचारित्रः। सूत्र. ३६१। विचारः-परीषोत्सर्गः। आव०७९८१ विचारःनिशी. ९८ आ।
अवकाशः। ज्ञाता० १११ विचारः-अर्था-व्यञ्जने वियत्ता- व्यक्ताः-वयःश्रुताभ्यां परिणताः। सम० ३६| व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यस्मिन। वियत्ताए- वस्त्रा। आव. २०९।
विचरणं विचारः। भग. ९२६। विचार:वियत्थि-वितस्तिः द्वादशाङ्गुलप्रमाणा। प्रज्ञा० ४८१ उच्चारादिपरिष्ठा-पनम्। व्यव० २५ । विचारःवियद्द-विविध-तईतीति-वितर्दः-हिंसकः। आचा० २५२ गमनशक्तिः । पिण्ड० १६३ वियत्पाण-विदात्मा। मरण।
वियारक्खमत्तं-विचारक्षमत्वम्। आव० ३९४१ विययपक्खी- विततौ-नित्यमनाकञ्चितौ पक्षौ येषां (तौ) | वियारजोग्गं-बहि मिगमनयोग्यः। ओघ०४१।
विततपक्षौ तदवन्तो विततपक्षिणः। प्रज्ञा०४९। वियारणा- विचारणा। ओघ. १६५ वियर-विदरो-नदीपलिनादौ जलार्थो गतः। स्था० २८३। वियारणिया- तानेव विदारयतः। स्था० ३१७ विदारणी
क्षुद्रनद्याकारो नदीपुलिनस्पन्दजलगतिरूपः। ज्ञाता० | विंशतिक्रिया मध्ये त्रयोदशमी। आव० ६१२। ६३| विवरम्। ज्ञाता० ९९। ज्ञाता० २२९। प्रयच्छना। | वियारभूमि-विचारभूमिः-संज्ञाव्युत्सर्गभूमिः। आचा०
मुनि दीपरत्नसागरजी रचित
[216]
"आगम-सागर-कोषः" [४]