________________
[Type text)
वियंभिय- विजृम्भितः प्रबलीभूतः । ज्ञाता० ६५ वियंभिया विजृम्भिता । ज्ञाता० १५७| विय व्ययो विगमः मानुषत्वादिपर्यायः स्था० ३४६ । विच्च विज्ञानम् । स्था० ४६५% विद्वान् विदितवेदयः । सूत्र० ४०
वियइ विगतिर्विगमः । स्था० २०१
वियक्क वितर्कः पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा। स्था॰ १९१। वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तद् भग० ९२६ ॥ वितर्कःविकल्पः औप. ४४ वितर्कः पूर्वगतश्रुताश्रयी व्यञ्जनरूपोऽर्थरूपो वा विकल्पः । औप० ४४॥ वितर्क:मीमांसा सूत्र ३९५ स्था० १९१ वियक्का वितर्का मीमांसा स्वोत्प्रेक्षितासत्कल्पना । सूत्र०
३६|
वियक्खण- विचक्षणः चरणपरिणामवान् । दशकै० ९९| वियक्खणा- विज्जभीरूणो । दशवै० ४१ | वियक्खमाण- विविधं सर्वासु दिक्षु पश्यत् । ओघ० १२७१ वियच्चा विगतेः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येर्त्यः अर्चा-शरीरं विगताच विवर्चाविशिष्टोपपत्ति-पद्धतिर्विशिष्ट भूषा वा स्था० २०१ विग्रह व्यावृत्तं निवृतमपगतम् । सम० ४। मत्तः । आव ० ७१६ | निकलः । आव० ६७६ ।
वियदृइ- व्यवर्त्तते-रुष्यति वा । आव० ५६७ । प्रमाद्यति - स्खलति । आव० ७०१ |
वियहछउम व्यावृत्तं निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तउद्मा भग०७ वियदृच्छउम व्यावृत्तच्छद्या व्यावृत्तं निवृत्तमपगतं छद्रांशठत्वमावरणं वा यस्य स तथा तेन
आगम - सागर - कोषः ( भाग : - ४)
व्यावृत्तछद्मः । सम० अ
वियट्टमाण- विवर्तमानो- विचरन् । ज्ञाता० ६९ | वियट्टितए विवर्तितुं आसितुम्। आचा० ३६५ वियट्ठ- विकृष्टं दूरम्। ज्ञाता० १| वियड- विकटं प्रासुकम्। आचा० ३०५| विकटं प्रकटम् । सूत्र. ६७। विकटं प्रासुकोदकम्। सूत्र• १६२१ विकटंविगतजीवम्। सूत्र० १८१ । विकटं प्रभूतम् । सूत्र० ३१२ विवृत्तं - अनावृतम् । स्था. १५७ समयभाषया जलम् । स्था० ३१३ | विकटम् । आव ३५४१ मदयम् आक• ८५४
मुनि दीपरत्नसागरजी रचित
[Type text]
विकृतं - वहन्यादिना विकारं प्रापितम्। उत्त॰ ८६। विकटः- विस्तीर्णः । ज्ञाता० १६०
एकपञ्चाशत्तममहाग्रहः । स्था० ७९ | विकटःपञ्चाशत्तममहाग्रहः । जम्बू• ५३५१ विकटं- जालम् । भग० ६६८| विकटो-विस्तीर्णः । भग० ६७३ | पानकाहारः । स्था. १३९। ववगयजीवियं निशी. १९६अ। निशी. १०१ आ। व्यपगतजी-वम्। निशी० ११८ आ । मज्झतं । निशी० ३५ अ । व्यपगतजीवम् । निशी. १८८अ मंडवो । निशी० ६९ आ । विकटो- विस्तीर्णः । उपा० २५ ॥ विकटं-सूक्ष्ममतिगम्यतया दुर्भेदम्। पिण्ड- ८१। विकटः शीतोदकलक्षणं विकट जलम्। सम० ४०% विकटं-मध्यम् । उत्त० २१११। विकटं-मध्यम् । पिण्ड ८२ विकटं विस्तीर्णः । जीवा० २७१।
वियडगिह- विवृतगृहं- अनावृत्तं गृहम् । बृह० १७९ अ वियडघड- चित्रघटम् । उत्त० २६३ ॥
वियडजाण- विवृतयानं-तल्लटकवर्जितशकटम्। भग०
५४७ |
वियडण विकटनं आलोचना। बृह० १४ अ वियडणा आलोयणा । निशी० ५१ अ विकटना आलोचना आव० ७६५१ विकटना-आलोचना। ओघ० १७५१ विकटना-आलोचना ओघ० २२५| विकटनाआलोचना । पिण्ड० १२६ ।
[215]
वियडत- विकटयन्- सम्यगालोचनम् । पिण्ड० १४८ | वियडपाओ - विकटपादः परस्परबह्वन्तरालपादः । पिण्ड० १२५|
वियडभाव विकटभावः प्रकटभावः। दशवे. २३३| वियडभावा शुद्धभावाः । मरणः ।
वियडभोड़ विकटे प्रकटप्रकाशे दिवा न रात्रावित्यर्थः, दिवाऽपि चाप्रकाशदेशे न भुङ्क्तेअशनाद्यभ्यवहरतीति विकटभोजी । सम० २० | व्यावृत्ते सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी प्रतिदिन भोजीत्यर्थः । भग० ११८ । अरात्री भोजी उपा० १६। विकटभोजी प्रकाशभोजी। आव० ६४७ | वियडा विवृता विपरीता । स्था० १२२ ॥ विवडावाइ विकटापाती वृत्तवैताढ्यः पर्वतः जीवा०
३२६|
वियडित्ता प्रावृत्य आव० ६८६ ।
-
"आगम- सागर-कोषः " (४)