________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
विरलीकृता- प्रसारिता। उत्त० ३६७।
प्रश्न ७ विराधना-स्खलना। ओघ० २२५। विराधना विरल्ल-विस्तारणः। व्यव. १० आ।
गुणानां। अब्रह्मणोऽष्टाविंशतितमं नाम। प्रश्न०६६। विरल्लयति- विस्तारयति। बृह. २९ आ।
विराधना-ज्ञानादीनां सम्यगननुपालना। प्रश्न. १४३। विरल्लिअ-विरल्लितं-विरलीकृतम्। जम्बू. १०४। विराध्यन्ते दुःखे स्थाप्यन्ते प्राणिनोऽनयेति विराधना। विरल्लिआ-विस्तारिता। आवव ४४१।
आव० ५७३। विराधना-विदारणा। उत्त० १२१| विरल्लिए- विरलितः-विरलीकृतः। प्रज्ञा. ३०६।
विराहिअं-विराधितम्। आव० ७७८1 विरल्लित-विरलीकृतम्। जीवा० २६७। बृह. ९० आ। विराहिओ- विराधितः-दुःखेन स्थापितः। आव. ५७३। विरवण- आक्रन्दनम्। आव० ५८७।
विराधितः-देशभग्नः। आव०७७९।
विराहित्ति-न्यक्ष्यति। आव. २६२ विरस-विरसः-विगतरसः। ज्ञाता० १११। विगतरसः।
विराहिय-विराधितः-सर्वात्मना खण्डितः। प्रज्ञा० ४०५१ भग० ४८४। पुराणादि। प्रश्न०६३। प्राणत्वाद्
विराधितं-सुतरां भग्नम्। आव० ६७२। गतरसम्। प्रश्न. १०६। पुराणत्वेन विगतरसम्। प्रश्न.
विराहेज्जा- विराधयेत्-विनाशयेत्। पिण्ड० १६० १६३। विरसं-विगत-रसमतिपराणौदनादि। दशवै०१८१|
विरिचइ-विभजति। मरण | सब्भावओ विगतरसं। दशवै. ८३। विरसं-विगतरसं
विरिचिति-विरिञ्चिति विभजति। ओघ०७५ शीतौदनादि। दशवै. १८७
विरिअं- वीर्य-वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः। विरसाहार-विरसाहारः-विगतरसः पुराणधान्यौदनादिः।।
उत्त.१४४१ औप०४०
विरिक्क- विरिक्तो गृहीतरिक्तादिभागः। व्यव० २७८ अ। विरसिंग- षटसागरोपमस्थितिकं देवविमानम्। सम. १२
विरिक्कओ- विरिक्तः। आव० ५५५। विरह-विजनत्वम्। विपा०७३| विरहः। दशवै. ९०
विरिक्का- परस्परं विरक्तौ घनं विरिच्य पृथक पृथक् विजणं। निशी० ७८ अ। एगंतं। निशी० २०६अ।
जातावित्यर्थः। व्यव० २२७ अ। विरिच्य पृथक् पृथक् एकान्तम्। बृह. ७ अ। विजनम्। ज्ञाता० ७९।
जाता। व्यव० २८० अ। विराएमि- विद्रावयामि। आव. १००।
विरितोवग्गहिए- विर्योपगृहीतं-जीववीर्योपस्थापितम्। विराओ- विद्रुतः। आव० १०१।।
प्रज्ञा०३५७ विरागया-विरागता-अभिष्वङ्गमात्रस्याभावः। सम० ४६।
विरिय-वीर्यं जीवप्रभवः। प्रज्ञा०४६३। विरतःविरागता-लोभनिग्रहः। पञ्चदशोऽनगारगणः। आव०
आत्मशक्तिः । उत्त. २६७। ६६०
विरियलद्धी- वीर्यलब्धिः । भग० ८९। विराडनगर- कृतकराजधानी। ज्ञाता० २०९।
विरिली- चतुरिन्द्रियजीवभेदः। उत्त०६९६। विरात-विलीनः। आव० ३०४।
विरुंगण-व्यङ्गनम्। बृह. ३०८ अ। व्यङ्गनम्। बृह. विराम-विरामः-अवसानम्। दशवै०८८1
१५१ आ। विराल- बिडालः। आव० ३९९.
विरुंगिओ- उपद्रुतः। निशी०५८ अ। विरालिय-पलासक। दशवै०८६
विरुंगिते- छिन्ने। निशी. १३२ । विराली-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४॥
विरज्झई-विरुध्यतेअन सम्यक् सम्पद्यते। आव० ४९२। विराविय- बद्धम्। मरण।
विरुद्ध-यथा नित्यः शब्दः, कृतकत्वाद् घटवद्। स्था० विरावेमि-भक्षयामि। आव० ३६६।
४९३। विरुद्धो-अक्रियावादी परलोकानभ्यगमात् सर्ववाविरावेहिति-विद्रवयिष्यति। भग० ३०७
दिभ्यो विरुद्धः। ज्ञाता० १९३१ विरुद्धः-अक्रियावादी। विराहण-विराधनं-खण्डनम्। आव. ५८० विराधनं
औप० ९०| विरुद्धः-अक्रियावादी। अनुयो० २५) परितापनम्। प्रश्न. २४१
विरुद्धकारणानुपलम्भानुमान- अनुमानविशेषः। स्था० विराहणा- विराधना-खण्डना। सम. ९। विराधना-खण्डना।
मुनि दीपरत्नसागरजी रचित
[218]
"आगम-सागर-कोषः" [४]