Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 218
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] विरलीकृता- प्रसारिता। उत्त० ३६७। प्रश्न ७ विराधना-स्खलना। ओघ० २२५। विराधना विरल्ल-विस्तारणः। व्यव. १० आ। गुणानां। अब्रह्मणोऽष्टाविंशतितमं नाम। प्रश्न०६६। विरल्लयति- विस्तारयति। बृह. २९ आ। विराधना-ज्ञानादीनां सम्यगननुपालना। प्रश्न. १४३। विरल्लिअ-विरल्लितं-विरलीकृतम्। जम्बू. १०४। विराध्यन्ते दुःखे स्थाप्यन्ते प्राणिनोऽनयेति विराधना। विरल्लिआ-विस्तारिता। आवव ४४१। आव० ५७३। विराधना-विदारणा। उत्त० १२१| विरल्लिए- विरलितः-विरलीकृतः। प्रज्ञा. ३०६। विराहिअं-विराधितम्। आव० ७७८1 विरल्लित-विरलीकृतम्। जीवा० २६७। बृह. ९० आ। विराहिओ- विराधितः-दुःखेन स्थापितः। आव. ५७३। विरवण- आक्रन्दनम्। आव० ५८७। विराधितः-देशभग्नः। आव०७७९। विराहित्ति-न्यक्ष्यति। आव. २६२ विरस-विरसः-विगतरसः। ज्ञाता० १११। विगतरसः। विराहिय-विराधितः-सर्वात्मना खण्डितः। प्रज्ञा० ४०५१ भग० ४८४। पुराणादि। प्रश्न०६३। प्राणत्वाद् विराधितं-सुतरां भग्नम्। आव० ६७२। गतरसम्। प्रश्न. १०६। पुराणत्वेन विगतरसम्। प्रश्न. विराहेज्जा- विराधयेत्-विनाशयेत्। पिण्ड० १६० १६३। विरसं-विगत-रसमतिपराणौदनादि। दशवै०१८१| विरिचइ-विभजति। मरण | सब्भावओ विगतरसं। दशवै. ८३। विरसं-विगतरसं विरिचिति-विरिञ्चिति विभजति। ओघ०७५ शीतौदनादि। दशवै. १८७ विरिअं- वीर्य-वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः। विरसाहार-विरसाहारः-विगतरसः पुराणधान्यौदनादिः।। उत्त.१४४१ औप०४० विरिक्क- विरिक्तो गृहीतरिक्तादिभागः। व्यव० २७८ अ। विरसिंग- षटसागरोपमस्थितिकं देवविमानम्। सम. १२ विरिक्कओ- विरिक्तः। आव० ५५५। विरह-विजनत्वम्। विपा०७३| विरहः। दशवै. ९० विरिक्का- परस्परं विरक्तौ घनं विरिच्य पृथक पृथक् विजणं। निशी० ७८ अ। एगंतं। निशी० २०६अ। जातावित्यर्थः। व्यव० २२७ अ। विरिच्य पृथक् पृथक् एकान्तम्। बृह. ७ अ। विजनम्। ज्ञाता० ७९। जाता। व्यव० २८० अ। विराएमि- विद्रावयामि। आव. १००। विरितोवग्गहिए- विर्योपगृहीतं-जीववीर्योपस्थापितम्। विराओ- विद्रुतः। आव० १०१।। प्रज्ञा०३५७ विरागया-विरागता-अभिष्वङ्गमात्रस्याभावः। सम० ४६। विरिय-वीर्यं जीवप्रभवः। प्रज्ञा०४६३। विरतःविरागता-लोभनिग्रहः। पञ्चदशोऽनगारगणः। आव० आत्मशक्तिः । उत्त. २६७। ६६० विरियलद्धी- वीर्यलब्धिः । भग० ८९। विराडनगर- कृतकराजधानी। ज्ञाता० २०९। विरिली- चतुरिन्द्रियजीवभेदः। उत्त०६९६। विरात-विलीनः। आव० ३०४। विरुंगण-व्यङ्गनम्। बृह. ३०८ अ। व्यङ्गनम्। बृह. विराम-विरामः-अवसानम्। दशवै०८८1 १५१ आ। विराल- बिडालः। आव० ३९९. विरुंगिओ- उपद्रुतः। निशी०५८ अ। विरालिय-पलासक। दशवै०८६ विरुंगिते- छिन्ने। निशी. १३२ । विराली-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४॥ विरज्झई-विरुध्यतेअन सम्यक् सम्पद्यते। आव० ४९२। विराविय- बद्धम्। मरण। विरुद्ध-यथा नित्यः शब्दः, कृतकत्वाद् घटवद्। स्था० विरावेमि-भक्षयामि। आव० ३६६। ४९३। विरुद्धो-अक्रियावादी परलोकानभ्यगमात् सर्ववाविरावेहिति-विद्रवयिष्यति। भग० ३०७ दिभ्यो विरुद्धः। ज्ञाता० १९३१ विरुद्धः-अक्रियावादी। विराहण-विराधनं-खण्डनम्। आव. ५८० विराधनं औप० ९०| विरुद्धः-अक्रियावादी। अनुयो० २५) परितापनम्। प्रश्न. २४१ विरुद्धकारणानुपलम्भानुमान- अनुमानविशेषः। स्था० विराहणा- विराधना-खण्डना। सम. ९। विराधना-खण्डना। मुनि दीपरत्नसागरजी रचित [218] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246