Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
७३
वियडी-अटवी। ज्ञाता०६३
ओघ०८६) वियडीकरण-विकटीकरणं,
वियरइ- ददाति। ओघ० १६११ विकसितमुकुलितार्द्धमुकुलितानां भेदेन विभजनम्। | वियरई- अनुजानाति। ज्ञाता० १४०। आव०६५२।
वियरग- कविया। निशी० १७१ आ। विदरको गर्ता वियडि- (देशीवचनं) तडागिका। उत्त. १३८1
व्याघातः। बृह. १७ । वियड्ढगिरिविभत्त- विजयार्द्धगिरिविभक्तम्। प्रश्न. | वियरय- जलाशयः, स च षोडशहस्तविस्तारः। व्यव०
२७५ अ। वियरयः-षोडशहस्तविस्तारो नदयां वियण-व्यञ्जनं-वायूदीरकम्। प्रश्न०८।
महागर्तायां वा। व्यव० २२२ आ। वियरयः-लघुश्रोतः। युवत्त्यादिव्यतिरिक्त-शेषजनापेक्षया विगतजनं व्यव. २२२ आ। वियरयं-वितरकम्। आव० ३८८ वियतजनं विजनम्। आव० ५९२ व्यञ्जनविषया वियरिज्जइ- वितीर्यते-दीयते। उत्त० ३६० विद्या यया व्यञ्जनमभिमन्त्र्यि तेनातरोऽपम- वियरिय-विचरितं-इतस्ततो गतम्। जीवा. १८८1 ज्यमानः स्वस्थो भवति सा व्यञ्जनविदया। व्यव० वियल-विदलः-वंशार्द्धः। भग० ६२८१ १३३ आ।
वियलकिल-वंशाद्धानं कटम्। भग०६२८१ वियणाविभाणियव्व- सूचितवचनान्यप्युक्तन्यायेन वियवासी- म्लेच्छविशेषः। प्रज्ञा०५५ सर्वाणि भावनीयानि। सम० १४४।
वियसिय- विकसितम्। आव० ६८६। वियती- विगतिर्विगमः। स्था० १९|
वियाइया- प्रसूता। आव० ३०७ वियत्त- व्यक्तः-बालभावान्निष्क्रान्तः। परिणतबुद्धिः। | वियाण-विशिष्टविबोधः। आचा० ३५। अणेगाणं संघातं, सूत्र. २७३। व्यक्तः-भावतो गीतार्थः। स्था० २००
अहवा वल्लिरेव वियाणं वितण्णत इति वियाणं। निशी. विशेषेण-अवस्थाद्यौचित्येन विशेषानभिहितमपि ९८ । दत्तं-वितीर्णमभ्य-नुज्ञातम्। स्था० २०० व्यक्तः- वियाणाइ- विजानाति-गमयतः। बृह. २२५ अ। चतुर्थो गणधरः। आव० २४०। अन्नपाणे अप्पडिबद्धो। वियाया- प्रजनितवती। आव० ६८२ विजाता। उत्त० ३०१। दशवैचू ८३
वियार- चालनेत्यर्थः। स्था०६। विचारः-अर्थव्यञ्जनयोगवियत्तकिच्च- व्यक्तस्य-भावतो गीतार्थस्य कृत्यं- सङ्क्रमः। आव०६०७। उच्चारपासवणं। निशी० १८ अ। करणीयं व्यक्तकृत्यं-प्रायश्चित्तम्।
विचारः-प्रश्रवणम्। बृह० ३०६। संज्ञाभूमिः। बृह. २ अ। यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यं अनुष्ठानं तद् विचारणीयं-शोभनतया निरूपणीयं पर्यालो-चनीयं वा। विदत्तकृत्यं प्रायश्चित्तम्। स्था० २००| त्यक्तचारित्रः। सूत्र. ३६१। विचारः-परीषोत्सर्गः। आव०७९८१ विचारःनिशी. ९८ आ।
अवकाशः। ज्ञाता० १११ विचारः-अर्था-व्यञ्जने वियत्ता- व्यक्ताः-वयःश्रुताभ्यां परिणताः। सम० ३६| व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यस्मिन। वियत्ताए- वस्त्रा। आव. २०९।
विचरणं विचारः। भग. ९२६। विचार:वियत्थि-वितस्तिः द्वादशाङ्गुलप्रमाणा। प्रज्ञा० ४८१ उच्चारादिपरिष्ठा-पनम्। व्यव० २५ । विचारःवियद्द-विविध-तईतीति-वितर्दः-हिंसकः। आचा० २५२ गमनशक्तिः । पिण्ड० १६३ वियत्पाण-विदात्मा। मरण।
वियारक्खमत्तं-विचारक्षमत्वम्। आव० ३९४१ विययपक्खी- विततौ-नित्यमनाकञ्चितौ पक्षौ येषां (तौ) | वियारजोग्गं-बहि मिगमनयोग्यः। ओघ०४१।
विततपक्षौ तदवन्तो विततपक्षिणः। प्रज्ञा०४९। वियारणा- विचारणा। ओघ. १६५ वियर-विदरो-नदीपलिनादौ जलार्थो गतः। स्था० २८३। वियारणिया- तानेव विदारयतः। स्था० ३१७ विदारणी
क्षुद्रनद्याकारो नदीपुलिनस्पन्दजलगतिरूपः। ज्ञाता० | विंशतिक्रिया मध्ये त्रयोदशमी। आव० ६१२। ६३| विवरम्। ज्ञाता० ९९। ज्ञाता० २२९। प्रयच्छना। | वियारभूमि-विचारभूमिः-संज्ञाव्युत्सर्गभूमिः। आचा०
मुनि दीपरत्नसागरजी रचित
[216]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246