Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 220
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] विशिष्टनैपथ्यरचनादिः। उत्त० ६२६। विल्लहला- स्फीता। आव० ५६६। विलासिता- विलाससञ्जातः अस्येति विलासिता। जीवा० | विवंचि-विपंची-तन्त्री। जम्बू. १०१। २७० विवक्ख- विपक्षः वैधर्म्यम्। स्था० १३। सत्यस्य सुकृतस्य विलासिय-विलासितः-जातविलासः। ज्ञाता०२३२२ च विपक्षः। अधर्मदवारस्य सप्तविंशतितमं नाम। विलिंपइ-अनेकशो लिंपइ। निशी. ७६ आ। प्रश्न. २७ विलिअ- व्यलीकं-वैलक्ष्यं दैन्यम्। जम्बू. २४५ विवक्खापूव्व-विवक्षापूर्वः-विवक्षाकारणं-इच्छाहेतुः। विलिए- व्यलीकृतः-सजातव्यलीकः। भग०६८१| दशवै.४६। विलिखन्- लेखन्या मृष्ट कृष्णः । अनुयो० २२३। विवच्चास-विपर्यासः-मिथ्या। भग. १९३। विलिज्जति- विलीयते-विनाशम्पयाति। आव०६११| विवच्छा- महानदीविशेषः। स्था० ४७७ विलिया- विनिर्जगामः। पिण्ड० ९३। वीडिता-अकस्मा- विवज्जय-विपर्ययः-अतस्मिंस्तदध्यवसायः। आव. त्तद्दर्शनाल्लज्जिताः। बृह. २०५आ। ३६४। विलिहमाणे- विलिखन्। भग. ३६५ विवज्जयइ-विवर्जयति-मोक्षप्रापकतया व्यवच्छेदयति। विलीण- विलीनं-जुगुप्सितम्। प्रश्न०१६। विलीनः। आव. | प्रश्न. १०२ २७४। विलीनः-मनसः कलिमलपरिणामहेत्ः। जीवा. | विवज्जित्ता- विवयं-तदनध्यवसानतः परिहृत्य। उत्त. १९७। जुगुप्सितं संज्ञाकायिकादिकम्। बृह. २८९ आ। ५१६) विलीनसंसार-क्षीणसंसारः। आव० ५४६। विवट्टइ-विवर्तते-सम्पदयते। सूतह० २५८१ विलौय-व्यलीकम्। आव० १७८। विवणि-विपणिः-वणिक्पथः। हट्टमार्गः। राज०३। विलुंगयाम- निर्ग्रन्थः। अकिञ्चनः। आचा० ३२९। विपणिः-वणिक्पथः हट्टमार्गः। औप० ४। दरिद्रापणास्ते विलुंचण- विलुञ्चन-लोमाद्यपनयनम्। प्रश्न० २५॥ विपण्यः आपणस्थिता व्यवहरन्ति ते वा वणिजः। बृह. विलुंगति- विलुम्पति-अविच्छिन्दति। आचा० १२३। विलुक्क- विलुञ्चनं-विच्छित्या विशबरं वा लुञ्चनम्। विवणी-विपणिः-हट्टम्। आव० २२३। जे विणा आवणेण पिण्ड ७६ अब्भडिगा वाणिज्जं करेंति, अवाणियगा। निशी०४५ विलुतिते- लुंटिते। निशी० १९ । विलेपिका- रन्धितवस्तुविशेषः। उत्त०६१। विवण्णं- खदिरकक्कसमाण रसगादिगं च। निशी० ७२ विलेव-विशिष्ट-अतिसूक्ष्मरन्ध्राणामपि स्थगनात् लेपनं- | आ। विपन्नम्। आव० ४२५। विवर्णम्। आव० ७४२, लेपः जत्वादिकृतं विधानमुपरिवर्तते येन स तथा ७४३। विवर्ण-विगतवर्णमाम्लखलादि। दशवै. १८७ विलेपः। प्रज्ञा०६०० विवत्ति-विपत्तिः-कार्यस्यासिद्धिः। बृह. १५८ आ। विलेवी- रब्बा। आव० ४३,। विवत्ती-व्यापत्तिः-विसंवादः। बृह. ४६अ। विलेवीया- विलेपिका काजिका, उदकविलेपिका। बृह. विवत्थ- विवस्त्रः-षट्सप्ततितममहाग्रहः। जम्बू. ५३५। २६७आ। विवधन- विनाशः। ज्ञाता०६९) विलेहण-अनेकशो घट्टनं विलेखनम्। दशवै. १५२। विवन्नओ- रुक्खो। बृह. ३७ आ। विलोल- व्याप्त। मरण। विवन्नच्छंद- व्यापन्नच्छन्दाः-अपेतस्वाभिप्रायः। दशवै. विलोलति-विललति-लठती। प्रश्न. २११ २४८१ विलोलनयण-विलोलनयनः। उत्त० २७४। विवर- विगतवरणतया विवरम्। भग० ७७६। गृहः। जम्बू. विलोलिओ-विलोलितः-मथितः। आव०६६७। १४४। शेषजनविरहः। विपा.५३ विवरं-अप्रकाशः। विलोवए-विलोपकः-यः पथि गच्छतो जनान् वृक्षरहितभूभागः। जम्बू. ११७ सर्वस्वहरणतो लुण्टति। उत्त० २७४। | विवरकुहर- गुहा-पर्वतान्तरम्। भग० ४८३। १५४१ मुनि दीपरत्नसागरजी रचित [220] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246