Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 214
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] १६१ प्रमाणागुलप्रमेयः। अनुयो० १७१। विमुकुल- विकसितम्। प्रश्न. ५९। विमाणछिद्द-विमानछिद्दः। प्रज्ञा० ७७। विमुकुलितं- विकसितम्। जीवा० २६७। विमाणण- विमाननं-कदर्थनम्। प्रश्न. ५७। विमुक्ख-विमोक्षः-परित्यागः। आचा. २६० विमाणणा- विमानना-कदर्थना। प्रश्न. ९७। | विमुत्तया- विमुक्तता धर्मोपकरणेष्वप्यमूर्छा। दशवै. विमाणनिक्खुड- विमाननिष्क्टः । प्रज्ञा० ७७) २६३। विमाणपत्थड- विमानप्रस्तरः। सम० ७७। विमानप्रस्तटः | विमुत्ति- विमूर्तिः-विकृतनयनवदनादित्वेन उत्त-रार्धव्यवस्थितः। सम० २६। विमानप्रस्तटः। स्था० | विकृतिशरीरा-कृतिः। प्रश्न. १२१| २६७। विमानप्रस्तरः विमानभूमिरूपः। प्रज्ञा०७१। विमुत्ती- विमुक्तिः-आचाराओं विमा-नप्रस्तटः प्रमाणाङ्गुलप्रमेयः। अनुयो० १७१। पञ्चविंशतितममध्ययनम्। उत्त० ६१७ आचाराओं विमाणपविभत्ती- आवलिकाप्रविष्टानामितरेषां वा पञ्चविंशतितममध्ययनम्। सम०४४। विमुच्यते प्राणी विमानानां वा प्रविभक्तिः-प्रविभजनं यस्यां ग्रन्थपद्धतौ सकलबन्धनेभ्यो यया सा विमुक्तिः। अहिंसाया सा विमानप्रवि-भक्तिः । नन्दी . ५५ द्वादशमनाम। प्रश्न. ९९। विमुक्तिः -आचारप्रकविमाणभवण- एकमेव यत्र विमानाकारं भवनं ल्पद्वितीयश्रुतस्कन्धस्य षोडशममध्ययनम्। प्रश्न विमानभवनम्। अथवा देवलोकादयोऽवतरति तन्माता १४५ विमुक्तिः-आचारप्रकल्पस्य पञ्चविंशतितमो विमानं पश्यति यस्तु नरकात् तन्माता भवनमिति। भेदः। आव०६६० भग. ५४३। विमान-भवनं-वैमानं-देवनिवासः। आव. | विमृश्यकारी-विनयपरायणो गुरुशिष्यः। नन्दी० १६०, १७८ विमाणवरपुंडरीय- विमानानां मध्ये उत्तमत्वात् विमोइय- विमोचितं-स्वस्थानाच्चालितम्। ब्रह. २१९। विमानवरपु-ण्डरीकम्। ज्ञाता० ३१| विमोयणा- विमोचना-क्षपणा। उत्त० ५९४१ विमाणवास- विमानवासः-सरलोकः। आव० ५४३ विमोह- मोहसमुत्थेषु परिसहोपसर्गेषु पादुर्भूतेषु विमोहो विमाणा- विमानानि भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः। ज्योतिष्कादिसम्बन्धीन्यनत्तरविमाना-न्तानि। आव. स्था० ४४५। विमोहः-आचारप्रकल्पे प्रथमश्रुतस्कन्धस्य ६०० सप्तम-मध्ययनम्। प्रश्न. १४५१ विमोहः-विमोह विमाणावलिया-विमानावलिका-आवलिकाप्रविष्टः- इवाऽल्पवेदा-दिमोहनीयोदयतया विमोहः अथवा मोहो ग्रैवेयकादिविमानानि। प्रज्ञा०७१। विधा द्रव्यतो भावतञ्च, द्रव्यतोऽन्धकारो भावतश्च विमाणावली- विमानावलिः-विमानपक्तिः । अनयो. मिथ्यादर्शनादिः, स विविधोऽपि १७१] सततरत्नोद्योतित्वेन सम्यग्दर्शनस्यैव च तच्च विमाणोववण्णगा- विमानेषु-सामान्येषूपपन्नः सम्भवेन विगतो येषु ते विमोहः। उत्त० २५२। विमोहःविमानोपपन्नाः। सूर्य २८११ आचाराङ्गस्य सप्तममध्यनम्। उत्त०६१६। सम०४४। विमाणोववन्ना- विमानोपपन्नः-विमानेषु सामान्यरूपेषु | विमोहाइ- विमोहानि-विगतो मोहो येषु येषां वा येभ्यो वा उपपन्नः। जीवा० ३४६। विमानेषु-सामान्येषूपपन्ना तानि। आचा० १८९ विमानोपपन्नाः । सूर्य. २८१। | विमोहानि- विगतो मोहो येषु तानि विमोहानि, विमान- विविधं मान्यते-उपभुज्यते पुण्वद्भिर्जीवैरिति भक्तपरिजेगि-तमरणपादपोपगमनानि। आचा० ९६| विमानम्। प्रज्ञा० ७०। विशेषेण-मानयति उपभञ्जति | विम्हावण-विस्मयकरणम्। निशी. ७ आ। सुकृतिन एनमिति। उत्त० ७०१। वियंगिया- व्यङ्गयति। आव० २७२। विमाया-विमात्रा-विविधामात्रा-विचित्रपरिमाणाः। उत्त. वियंगेति- व्यङ्गयति-विगतकर्णनाशाहस्तायङ्गान् २८१ करोति। ज्ञाता० १८५ मुनि दीपरत्नसागरजी रचित [214] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246