Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
विभज्जवाओ विभज्यवादः पृथगर्थनिर्णयवादः स्याद्वदो वा सूत्र. २५०
विभत्त विभक्तं दृश्यमानान्तरालम्। भगः ३०८1 विभक्त:- भोजनविशेषरहितः। जम्बू० १७० विभक्तःविभागः । उत्त० ३०५ विभक्तः भोजनविशेषरहितः । भग० ३०८१ विभक्तं पृथग्भूतम्। आचा० २६५ विभत्ति विभक्तिः विजनं विविक्ता ज्ञाता० १२ | विभजनं पार्थक्येन स्वरूपप्रकटनम् । नन्दी० २०५१ विभक्तिः-तत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीव विभक्तिः उत्त• ६७१।
विभत्तिभाव विभक्तिभावं विभागरूपं भावं
-
आगम-सागर- कोषः ( भाग : - ४ )
नारकतिर्यग्-मनुष्यामरभवेषु नानारूपं
परिणाममित्यर्थः । भग० १७४ विभत्ती-विभज्यते प्रकटीक्रियतेऽर्थोनयेति विभक्तिः । अनुयो० १३४॥ विभजनं भक्तिःएवंभूतमनवद्यमित्थंभूतं च साव-यमित्यर्थः । दशवै० १४। विभजनं विभत्तिः- विषयविभाग- कथनम्। दशवै० ७५/
विभयति विभजते-विलुम्पति । आचा० १२३| विभयनं दानम् | निशी० १३० आ । विभाग- विभागः- विभजन उचितस्थाने तदवयवनिवेशनम्। जम्बू० २०७| विभागः - विशेषः । दशवे. १९२१ विभाग:- भेदः। ओध. १२० अणुवादी अत्थो । निशी० १४६ अ | वित्थरो । निशी० १४६ अ । विभागः प्रकारः । व्यव० २१३ आ । विभागनिष्पन्न द्रव्यप्रमाणे द्वितीयो भेदः स्था० १९८ विभागरइय विभागरचितः विभक्तिपूर्वकं क्लृप्तः । जम्बू० १०४ |
विभागौदेशिक विभागाख्यो औद्देशिक द्वितीयभेदः ।
पिण्ड० ७७ |
विभातिया जामेहिं निशी० २८३ आ
विभाव-विभाओ । आव० ३८६ |
विभावए विभाव्य- निरुप्य ओघ १६५
विभावणा विभावना विस्तरतः प्रकाशना प्रज्ञा० ५०० | सविभागः पदच्छेदः । बृह० २५अ विभासए विभासकः-सामायिकस्य अनेकधाऽर्थमभिधत्ते । आव० ९६|
मुनि दीपरत्नसागरजी रचित
[Type text]
विभासा- महानदीविशेषः । स्था० ४७७ । विविधा भाषा विभाषा पर्यायशब्दैः तत्स्वरूपकथनम्। आव-८६ विविधा भाषा विभाषा विषयविभागव्यवस्थापनेन व्याख्या। आव० ५०८ | विभाषा व्याख्या । पिण्ड० १७२। विभाषा - विकल्पः । दशवै० १३० | विभाषा-भावना । पिण्ड० ९८। विभाषा- विविधं भाषणम् । पिण्ड० १२९ | विभाषा - आदेशानादेशादिभेदादनेकभेदा भाषा । उत्त ४३ | विभाषा व्याख्या- विविधैर्वा प्रकारैर्भाषणं विभाषाभेदाभिधानम् । उत्त० २३७ । विभाषा-विकल्पना । ओघ० ४२, ५३ | वक्खाण | निशी० ९७ आ । विभाषा । विशे० ५९३|
विभासितं विविधं भाषितुं विभाषितुम् । आव• ६७ विभासियव्वा विभाषितव्या विशेषेण व्यक्तं वक्तव्याः । उत्त० ६७७ |
विभिन्न- विविधप्रकारैरुवं तिर्यक्च अवतीर्णः । उत्तः ४६०|
विभुल्ल भ्रष्टः आव० १०८८
विभूई- विभूती- परसम्पत् । आव० ५८७ । विभूती- विच्छई एवंविधविस्तारः । जम्बू. १९२
विभूती विभूतिः सर्वविभूतिनिबन्धनत्वात्, अहिंसायाः द्वाविंशत्तमं नाम प्रश्न० ९९|
विभूसा विभूषा उपकरणगता उत्कृष्टवस्त्राद्यात्मिका । उत्त० ४२११ विभूषा
करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभाण्डकादिप्रक्षालनात्मिका वा आचा० ४७ विभूषा
राढिः। दशवै० २०६। विभूषा वस्त्रादिराढा । दशवै० २३७ | ण्हाणुव्वलणउज्जलवेसादी । दशवै० १२७ । विभूसावत्तिए विभूषां वर्त्तयितुं विधातुं शीलमस्येति विभूषावती उत्त० ४२६
विभूसावत्तिय विभूषाप्रत्ययं विभूषानिमित्तम् । दशकै
२०६।
विभूसिय- आभरणालङ्कारेण विभूषितम् । जम्बू० ४२० विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तत्वं विभ्रमोवक्तृमनसो मान्तता विक्षेपः तस्यैवाभिधेयार्थ प्रयत्नासक्तता किलि-किञ्चित्वं
[212]
रोषभयाभिलाषादिभावानां युगपवा सकृत्करणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246