________________
[Type text)
विभज्जवाओ विभज्यवादः पृथगर्थनिर्णयवादः स्याद्वदो वा सूत्र. २५०
विभत्त विभक्तं दृश्यमानान्तरालम्। भगः ३०८1 विभक्त:- भोजनविशेषरहितः। जम्बू० १७० विभक्तःविभागः । उत्त० ३०५ विभक्तः भोजनविशेषरहितः । भग० ३०८१ विभक्तं पृथग्भूतम्। आचा० २६५ विभत्ति विभक्तिः विजनं विविक्ता ज्ञाता० १२ | विभजनं पार्थक्येन स्वरूपप्रकटनम् । नन्दी० २०५१ विभक्तिः-तत्तद्भेदादिदर्शनतोऽपि विभागेनावस्थापनं जीवाजीव विभक्तिः उत्त• ६७१।
विभत्तिभाव विभक्तिभावं विभागरूपं भावं
-
आगम-सागर- कोषः ( भाग : - ४ )
नारकतिर्यग्-मनुष्यामरभवेषु नानारूपं
परिणाममित्यर्थः । भग० १७४ विभत्ती-विभज्यते प्रकटीक्रियतेऽर्थोनयेति विभक्तिः । अनुयो० १३४॥ विभजनं भक्तिःएवंभूतमनवद्यमित्थंभूतं च साव-यमित्यर्थः । दशवै० १४। विभजनं विभत्तिः- विषयविभाग- कथनम्। दशवै० ७५/
विभयति विभजते-विलुम्पति । आचा० १२३| विभयनं दानम् | निशी० १३० आ । विभाग- विभागः- विभजन उचितस्थाने तदवयवनिवेशनम्। जम्बू० २०७| विभागः - विशेषः । दशवे. १९२१ विभाग:- भेदः। ओध. १२० अणुवादी अत्थो । निशी० १४६ अ | वित्थरो । निशी० १४६ अ । विभागः प्रकारः । व्यव० २१३ आ । विभागनिष्पन्न द्रव्यप्रमाणे द्वितीयो भेदः स्था० १९८ विभागरइय विभागरचितः विभक्तिपूर्वकं क्लृप्तः । जम्बू० १०४ |
विभागौदेशिक विभागाख्यो औद्देशिक द्वितीयभेदः ।
पिण्ड० ७७ |
विभातिया जामेहिं निशी० २८३ आ
विभाव-विभाओ । आव० ३८६ |
विभावए विभाव्य- निरुप्य ओघ १६५
विभावणा विभावना विस्तरतः प्रकाशना प्रज्ञा० ५०० | सविभागः पदच्छेदः । बृह० २५अ विभासए विभासकः-सामायिकस्य अनेकधाऽर्थमभिधत्ते । आव० ९६|
मुनि दीपरत्नसागरजी रचित
[Type text]
विभासा- महानदीविशेषः । स्था० ४७७ । विविधा भाषा विभाषा पर्यायशब्दैः तत्स्वरूपकथनम्। आव-८६ विविधा भाषा विभाषा विषयविभागव्यवस्थापनेन व्याख्या। आव० ५०८ | विभाषा व्याख्या । पिण्ड० १७२। विभाषा - विकल्पः । दशवै० १३० | विभाषा-भावना । पिण्ड० ९८। विभाषा- विविधं भाषणम् । पिण्ड० १२९ | विभाषा - आदेशानादेशादिभेदादनेकभेदा भाषा । उत्त ४३ | विभाषा व्याख्या- विविधैर्वा प्रकारैर्भाषणं विभाषाभेदाभिधानम् । उत्त० २३७ । विभाषा-विकल्पना । ओघ० ४२, ५३ | वक्खाण | निशी० ९७ आ । विभाषा । विशे० ५९३|
विभासितं विविधं भाषितुं विभाषितुम् । आव• ६७ विभासियव्वा विभाषितव्या विशेषेण व्यक्तं वक्तव्याः । उत्त० ६७७ |
विभिन्न- विविधप्रकारैरुवं तिर्यक्च अवतीर्णः । उत्तः ४६०|
विभुल्ल भ्रष्टः आव० १०८८
विभूई- विभूती- परसम्पत् । आव० ५८७ । विभूती- विच्छई एवंविधविस्तारः । जम्बू. १९२
विभूती विभूतिः सर्वविभूतिनिबन्धनत्वात्, अहिंसायाः द्वाविंशत्तमं नाम प्रश्न० ९९|
विभूसा विभूषा उपकरणगता उत्कृष्टवस्त्राद्यात्मिका । उत्त० ४२११ विभूषा
करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभाण्डकादिप्रक्षालनात्मिका वा आचा० ४७ विभूषा
राढिः। दशवै० २०६। विभूषा वस्त्रादिराढा । दशवै० २३७ | ण्हाणुव्वलणउज्जलवेसादी । दशवै० १२७ । विभूसावत्तिए विभूषां वर्त्तयितुं विधातुं शीलमस्येति विभूषावती उत्त० ४२६
विभूसावत्तिय विभूषाप्रत्ययं विभूषानिमित्तम् । दशकै
२०६।
विभूसिय- आभरणालङ्कारेण विभूषितम् । जम्बू० ४२० विभ्रमविक्षेपकिलिकिञ्चितादिविमुक्तत्वं विभ्रमोवक्तृमनसो मान्तता विक्षेपः तस्यैवाभिधेयार्थ प्रयत्नासक्तता किलि-किञ्चित्वं
[212]
रोषभयाभिलाषादिभावानां युगपवा सकृत्करणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा
*आगम - सागर- कोष" (४)