________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
करण-विशेषेण वावस्थान्तरापादनं विपरिणामना। २७३। स्था० २२११
विप्फालेइ- (देशीवचनम्) पृच्छति। व्यव० ५१ अ। विप्परिणामधम्म- विविधः परिणामः-अन्यथाभावात्मको | विप्फुलिंग-विस्फुलिङ्गः-उल्का। आव० ५४२॥ धर्मः-स्वभावो यस्य तत् विपरिणामधर्मम्। आचा० विप्रतारण- प्रपञ्चनम्। प्रश्न०१७ २०६।
विप्रयोग-विविधव्यापारः। उत्त०५८२ विप्परिणामाणुप्पेहा- विविधेन प्रकारेण परिणमनं विपुडोषधि- ऋद्विविशेषः। स्था० ३३२ विपरिणामो वस्तुनामन्प्रेक्षा। स्था० १८८।
विप्लुत- मूढः। दशवै० २६६। विप्परियास- विपर्यासं-पर्यायान्तरम्। भग० ६४४| विफालिय-पाटयित्वा। आचा० ३८११ विप्परियासियभूए- विपर्यासीभूतः-अध्युपपन्नः। आचा० विफालेति-पृच्छति। निशी. ९२आ। ३३१
विबाहा-विशिष्टबाधा। भग० २१८ विप्पलाइत्थ-विपलायितवन्तः। विपा. ५०|
विबुद्ध- विबुद्धः-विकस्वरः। जम्बू. १८३। विप्पलाव- प्रलापो-निरर्थकं वचनं, विविधो प्रलापः विबुद्धपंकओ- विबुद्धपङ्कजम्। आव० १९२। विप्रलापः। स्था० ४०८
विब्बोअण- उपधानकं-उच्छीर्षकम्। जम्बू० २८५) विप्पवसिय- विप्रोषितः-देशान्तरं गन्तुं प्रवृत्तः। ज्ञाता० विब्बोय-स्त्रीचेष्टाविशेषः। ज्ञाता० १६५
७९। विप्रोषितः-स्वस्थानविनिर्गतः। ज्ञाता० ११५ विब्बोयण- उपधानकः। भग० ५४० विप्पवास-विशेषेण प्रवासोऽन्यत्रगमनं विप्रवासः। व्यव० | विब्भम-विभ्रमो-भूसमुद्भवो विकारः। ज्ञाता० १४४ ५३।
भूयुगान्तयोयोर्विभ्रमः। प्रश्न. १४०। विभ्रमःविप्पसण्ण- विशेषेण विविधैर्वा भावनादिभिः-प्रकारैः धातूपचयेन मोहोदयान्मनसाधर्मेप्रत्यस्थिरत्वम्। प्रसन्ना, मरणेऽप्यहतमोहरेण्तयाऽनाक्लचेतसः प्रश्न. १४१। विभ्रमः भ्रान्तत्वं विभ्रमाणं वा विप्रसन्नः। उत्त. २४४।
मदनविकाराणां आश्रयत्वात्। अब्रह्मणः पञ्चदशम विप्पसरित्था- विप्रासरत्। ज्ञाता०१०११
नाम। प्रश्न०६६। विप्पसायए- विप्रसादयेद्
विब्भल-विह्विलो-जडप्रकृतिः। आव. ५०९। विह्वलःविविधैरुपायैरिन्द्रियप्रणिधानाप्रमो-दादिभिः प्रसन्नं । अर्दवितर्दः। विदध्याद्। आचा० १६६।
विभंग-विरुद्धा भङ्गाः-वस्तुविकल्पा यस्मिस्तद्विभङ्गं विप्पह- विपथः-विरूपमार्गः। उत्त०५४८1
तच्च तज्ज्ञानं च, अथवा विरूपो भगः अवधिभेदो विप्रारद्ध-विविधं खरपरूषवचनैर्निवारितः विप्रारद्धः। ब्रह. विभङ्गः। भग. ३४४। विभङ्गः-गणानां विराधना। ११४ ।
अब्रह्मणश्चतुर्दशं नाम। प्रश्न०६६। विविधो भङ्गो विप्पास- विपुषः मूत्रपुरीषावयवा अथवा वित्ति विट्विष्टा विभङ्गः विभागो-विचारः। सूत्र० ३०६। विभङ्गःपत्ति-प्रस्रवणं-मूत्रम्। प्रश्न० १०५१
ज्ञानविशेषः। सूत्र० ३१८ विभङ्गः-विभागः स्वरूपम्। विप्पित- नाम जस्स जायमेत्तस्सेव अंगुष्ठापादसेणी सूत्र० ३२७। वस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद् मज्झि-माहिं च मडिज्जंति। निशी० ३४ अ।
विभङ्गः। स्था० ३८३। विभङ्गः-मिथ्या-दृष्टेरवधिः। विप्पुस- विप्रड्-लवः। पिण्ड०७२।
स्था० १५४। विभङ्गः-विपरीतो भङ्गो-परिच्छिति विप्पेक्खित- विप्रेक्षितं-निरीक्षितम्। प्रश्न० १३९। प्रकारो यस्य तत्। प्रज्ञा० ५२७। विप्पोसिय-विप्रोषितः देशान्तरे प्रवासं कृतवान्। सूर्य विभंगन्नाण- विभड़गो मिथ्यादृष्टेरवधिः स एव ज्ञानं
विभङ्ग-ज्ञानम्। स्था०५४। विप्फालणा-वियडणा। निशी. २९३ अ।
विभंग- वनस्पतिविशेषः। भग०८०२१ विप्फालिय- विस्फारितं-रविकिरणैर्विकाशितम्। जीवा० । विभंगू- तृणविशेषः। प्रज्ञा० ३३
२९
मुनि दीपरत्नसागरजी रचित
[211]
"आगम-सागर-कोषः" [४]