________________
[Type text )
विन्नवणा- विज्ञापना। सूत्र० ७०| प्रार्थना प्रतिसेवना वा । बृह• ४५ अ विज्ञापना- विज्ञप्तिका सप्रणयनप्रार्थना ।
ज्ञाता० ४९ | ज्ञाता० १०१ |
विन्नाए विज्ञातम्। भग• ७७५1 विन्नाण विज्ञानं हिताहितप्राप्तिपरिहराध्यवसायो विज्ञानम्। आचा० १८३ |
विन्नाणखंध विज्ञानस्कन्धः- रूपादिविज्ञानलक्षणः । प्रश्न० ३१ । रूपविज्ञानं रसविज्ञानमित्यादिविज्ञानं
विज्ञानस्कन्धः। सूत्र० २५|
विन्नाणेमो परीक्षामहे। दशकै १०bl
विन्नाय विज्ञातः । दशवै० १४१।
विन्नासणा विविदिषा आव. २२५ विन्नासिय जिज्ञासितं परीक्षितम् आव० ६६५
आगम - सागर - कोषः ( भाग : - ४)
परीक्षितम् । उत्त० १९२
विन्दु - विद्वान्-जिनागमगृहीतसार आचा० ४२९ | विद्वान् । आव० ४२९। विद्वान् विज्ञो वा
तुल्यबोधत्वादेकः । स्था० २१
विपंचि विपञ्चीवाद्यविशेषः प्रश्नः ७०| विपंची विपञ्ची प्रश्नः १५९। विपञ्ची-तन्त्री जीवा० २६६।
विपक्क- सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः । उदयागतम् । स्था० ३२१ | विपच्चत विप्रत्ययः अप्रतीतिः । उत्त० १९५ विपज्जहसेणियापरिकम्म- परिकम्मै षष्ठो भेदः । सम०
१२८
विपडिकुवाई विपृष्टतः करोति परित्यजति दशवं. ९२२ विपणि रथेन गच्छत्याम् । व्यव० १३८ आ विपरामुसइ विपरामृशसि पृथिवीकायादिसमारम्भं
करोति । आचा० १४९
विपरिणामइत्ता- विपरिणामयित्वा - विनाशयित्वा । प्रज्ञा
५०३ |
विपरिणामिय विपरिणामं नीतं
स्थितिघातरसघातादिभिः विपरिणामितम्। भग० २५१| विपरिणामेति विगतपरिणामं करोति विविधैः
प्रकारैरात्मानं परिणामयति । निशी० २८७ आ विपरिणामेत्तर- विपरीताध्यवसायोत्पादनतः । विपरिणामयि तुम्। ज्ञाता० १३४
मुनि दीपरत्नसागरजी रचित
[Type text]
विपरीयपरूवणा विपरीतप्ररूपणा अन्यथा पदार्थकथना | आव० ५७३ | विपरिवसावेमाण- विपर्यासाभिमानः ज्ञाता० १७५| विपलिउंचियं विपलिकुञ्चितं यद् अर्द्धवन्दित एव देशादि कथा करोति । कृतिकर्मणि द्वाविंशतितमो दोषः । आव ० ५४४ |
विपाक- विपचनं विपाकः- आयुषो पीरहाणीत्यर्थः। निशी०
२८ आ । अनुभावः । विशे० ५६५ | विपादिका- स्फुटितच्छविः । प्रश्र्न० ४१ । विपुल विसालं, मोक्खो दशकै ८९| विशालः। उत्तः २७३॥ अनेकभेदतया विस्तीर्णः उत्त० ५१०१ विपलुमनःपर्यायज्ञानी- मनोज्ञानी । आव० ४८ । विपुललोहदण्डक- विपुललोहदण्डकः वरवजम्। जम्बू०
२३८|
विपुलवाहण आगामिन्यामुत्सर्पिण्यां एकादशमः चक्री
सम० १५४॥
विप्प- विड्-उच्चारः। आव० ४७ । विप्रुट प्रश्रवणादिबिन्दुः, वि' इति विष्टा 'प्र' इति प्रश्नवणमिति वा । औप- २८ विप्पइरमाण- विप्रकिरन्तः क्षरन्तः । ज्ञाता० १५७ | विप्पओग- विप्रयोगः- वियोगः । औप० ४३ | विप्प ओगस्यतिसमन्नागए विप्रयोगस्मृतिसमन्वागतःवियोगचिन्तानुगतः । औप. ४३३
विप्पकिड विप्रकृष्टं बृहदन्तरालम् जीवा० २६८त विप्पच्चइय- सूत्रे चतुर्थो भेदः । सम० १२८ विप्पजहणा विप्रहानम् आक० ६४९। विशेषेण विविधं वा प्रकर्षतो हानि-त्यागः विग्रहाणिः । उत्तः ५१७ विप्पज्जहे- विप्रजह्यात् परित्यज्येत् । उत्त० २९१ | विप्पडिवण्णा विप्रतिपन्ना। आव० ३१३| विप्पडिवन्न- अनार्यकर्मकारित्वादार्यान्मार्गाविरुद्वं मार्गं प्रतिपन्नः विप्रतिपन्नः । सूत्र० २८३ । विप्पडिवेएइ- विप्रतिवेदयति-पर्यालोचयति । आचा० २१८ | विप्यमुक्क- विविधैः
परीषहासहनगुरुनियोगासहिष्णुत्वात्य-स्यादिभिः प्रकारैः प्रकर्षेण मुक्तः विप्रमुक्तः । उत्तः २०१ विप्परिकम्माड विपरिक्रमिष्यामि परिस्पन्दं
करिष्यामि । आचा० ४०८ |
विप्परिणामणा- गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा
[210]
"आगम- सागर-कोषः " (४)