________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
३१३
विदेसपरिमंडिय-धात्रिविशेषः। ज्ञाता० ३७।
विदया- विवक्षितः कोऽप्यागमः। स्था० २५४ विदेह- महावीरप्रभोरपरनाम। आचा०४२ विदेहः- विद्याधर- कुलविशेषः। आव०५१० क्षत्रिय-परिव्राजके भेदः। औप. ९१। विदेहः
विदयुज्जीवः- अन्तरद्वीपविशेषः। जीवा० १४४। ब्राह्मणस्त्रीवै-श्याभ्यां जातः। आचा० ८।
विदयुत्प्रभ- वक्षस्कारपर्वतः। स्था०६८, ७४१ विदयुत्प्रभःमिथिलानगरीजनपदः। ज्ञाता० १२६। विदेहः
वक्षस्कारपर्वतनाम। प्रज्ञा०७३। विद्युत्प्रभःद्रव्योपसर्गे देशविशेषः। आव०७१६। जनपदविशेषः। कर्दमाभिधान-वैलन्धरनागराजस्यावासपर्वतः। जीवा० प्रज्ञा०५५। विदेहः-जनपदविशेषः। उत्त० २९६, ३०३। विदेहजंबू-जम्ब्वाः -सुदर्शनायाः नवमं नाम। जीवा. २९९| | विद्युद्दन्त-अन्तरद्वीपविशेषः। जीवा० १४४॥ विदेहेषु जम्बूः विदेहजम्बूः ।
विद्रुम- शिलारूपं प्रवालम्। जीवा० २७२। विद्रुमः-प्रवालः। विदेहान्तरगतोत्तरकुरुकृतनिवा-सत्वात्। जम्बू. ३३६| प्रज्ञा. २७ विदेहजच्च- महावीरप्रभोरपरनाम। आचा० ४२२ | विद्वान्- साधुर्विदितसंसारस्वभावःविदेहदिन्ना- त्रिशलाया अपरनाम। आचा० ४२२
परित्यक्तसमस्तसङ्गः। आव०८१५) विदेहपुत्त- विदेहपुत्रः-कोणिकः, चम्पानगर्यां राजा। भग० | विधइ-विध्यति-प्राजनकारया तुदति। उत्त० ५५१। ३१५
विधम्मणा-विधातःविदेहरायवरकन्ना- विदेहजनपदराजस्य वरकन्या
औदीच्यपणपन्निकव्यन्तराणामिन्द्रः। प्रज्ञा० ९८१ विदेहरा-जवरकन्या। स्था०४०१|
विधारए- विधारयेत्-प्रतिस्खलयेत्। आचा० २४७। विदेहसुमाले-महावीरप्रभोरपरनाम। आचा० ४२२। विधारेउं- विधारयितुं-निवारयित्म्। पिण्ड० ४१। विदेहा- पिशाचभेदविशेषः। प्रज्ञा०७०
विधिः- प्रतिविधानम्। आव०७४ विधानं-प्रकारः। आव. विदेही- वैदेही-विदेही नाम जनपदस्तत्र भवा वैदेहाः ६०१। विधिः-मर्यादा सीमा, आचरणा। आव०६३। तन्निवा-सिनो लोकास्तेऽस्य सन्तीति नमीराजा। सूत्र. | विधिः-भेदः। व्यव० १३६अ। ୧୨
विधसुत्त-बंभचेरा। निशी० ५। निशी० ३५ अ। निशी. विद्दव- विद्रव-विलयम्। ज्ञाता० १५७
१३४ अ॥ विद्दाया- विद्रुता। आव०६६।
विधुवण- वीतणगो। निशी० १०५आ। विद्देस- विद्वेषः-मत्सरः। प्रश्न. २७।
विधूम- विधूमः-अग्निः । सूत्र० १३७। विद्देसगरहणिज्ज-विदवेषो-मत्सरः तस्मात् गर्हते- विध्यापन- निर्वापणम्। दशवै०१५४ निन्दति विद्वेषाद् गद्यते साधुभिर्वा यत्तत्
विध्वंसन-क्षयः। ज्ञाता० १४९। विदवेषगर्हणीयम्। अधर्मदवारे मषावादस्याष्टमं नाम। । विनमि- महाकच्छस्तः। आव० १४३। प्रश्न.२६
विनय- गुरुसुश्रूषा। आव० ४१५१ विद्धसंति- अधःपातात्। भग० २५४।
विनयति- प्रव्राजयति। व्यव० ३९७ अ। विद्धसण- विध्वंसनं सर्वगर्भपरिशाटनम्। निर० २१। विनायक-राक्षसभेदः। प्रज्ञा०७०
विध्वं-सनं-क्षयः। भग० ४६९। विध्वंसनम्। आव०७८८। । विनिज्झाए- विनिध्यायेत् विशेषेण पश्येत्। दशवै० १६६। विलंसमो- उत्क्रमिष्यामः। व्यव. २०४।
| विनीतसंसार- नष्टसंसारः। आव० ४५६। विद्ध- वृद्धः-श्रुतपर्यायादिवृद्धः। उत्त० ६२२।
विनेय-शिष्यः। नन्दी०६३। गरोनिवेदितात्मा यो विद्धत्थ-विध्यस्ता-अप्ररोहसमर्था योनिः। दशवै. १४०
5: मुक्त्यर्थं चेष्टते सो विनेयः। प्रज्ञा. विद्धी- वृद्धिः-कुटुम्बीनां वितीर्णस्य धान्यस्य
१६३। द्विगुणादेर्ग्रहणम्। विपा० ३९। वृद्धिः-वृद्धिहेतुत्वात्। | विन्ध्य- विन्ध्यम्। पिण्ड० ३२॥ अहिंसाया एकविंशतितम नाम। प्रश्न. ९९।
विन्नवण-विज्ञापनम्। आव. ११०|
गुरुभाव
मुनि दीपरत्नसागरजी रचित
[209]
"आगम-सागर-कोषः" [४]