Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 211
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] करण-विशेषेण वावस्थान्तरापादनं विपरिणामना। २७३। स्था० २२११ विप्फालेइ- (देशीवचनम्) पृच्छति। व्यव० ५१ अ। विप्परिणामधम्म- विविधः परिणामः-अन्यथाभावात्मको | विप्फुलिंग-विस्फुलिङ्गः-उल्का। आव० ५४२॥ धर्मः-स्वभावो यस्य तत् विपरिणामधर्मम्। आचा० विप्रतारण- प्रपञ्चनम्। प्रश्न०१७ २०६। विप्रयोग-विविधव्यापारः। उत्त०५८२ विप्परिणामाणुप्पेहा- विविधेन प्रकारेण परिणमनं विपुडोषधि- ऋद्विविशेषः। स्था० ३३२ विपरिणामो वस्तुनामन्प्रेक्षा। स्था० १८८। विप्लुत- मूढः। दशवै० २६६। विप्परियास- विपर्यासं-पर्यायान्तरम्। भग० ६४४| विफालिय-पाटयित्वा। आचा० ३८११ विप्परियासियभूए- विपर्यासीभूतः-अध्युपपन्नः। आचा० विफालेति-पृच्छति। निशी. ९२आ। ३३१ विबाहा-विशिष्टबाधा। भग० २१८ विप्पलाइत्थ-विपलायितवन्तः। विपा. ५०| विबुद्ध- विबुद्धः-विकस्वरः। जम्बू. १८३। विप्पलाव- प्रलापो-निरर्थकं वचनं, विविधो प्रलापः विबुद्धपंकओ- विबुद्धपङ्कजम्। आव० १९२। विप्रलापः। स्था० ४०८ विब्बोअण- उपधानकं-उच्छीर्षकम्। जम्बू० २८५) विप्पवसिय- विप्रोषितः-देशान्तरं गन्तुं प्रवृत्तः। ज्ञाता० विब्बोय-स्त्रीचेष्टाविशेषः। ज्ञाता० १६५ ७९। विप्रोषितः-स्वस्थानविनिर्गतः। ज्ञाता० ११५ विब्बोयण- उपधानकः। भग० ५४० विप्पवास-विशेषेण प्रवासोऽन्यत्रगमनं विप्रवासः। व्यव० | विब्भम-विभ्रमो-भूसमुद्भवो विकारः। ज्ञाता० १४४ ५३। भूयुगान्तयोयोर्विभ्रमः। प्रश्न. १४०। विभ्रमःविप्पसण्ण- विशेषेण विविधैर्वा भावनादिभिः-प्रकारैः धातूपचयेन मोहोदयान्मनसाधर्मेप्रत्यस्थिरत्वम्। प्रसन्ना, मरणेऽप्यहतमोहरेण्तयाऽनाक्लचेतसः प्रश्न. १४१। विभ्रमः भ्रान्तत्वं विभ्रमाणं वा विप्रसन्नः। उत्त. २४४। मदनविकाराणां आश्रयत्वात्। अब्रह्मणः पञ्चदशम विप्पसरित्था- विप्रासरत्। ज्ञाता०१०११ नाम। प्रश्न०६६। विप्पसायए- विप्रसादयेद् विब्भल-विह्विलो-जडप्रकृतिः। आव. ५०९। विह्वलःविविधैरुपायैरिन्द्रियप्रणिधानाप्रमो-दादिभिः प्रसन्नं । अर्दवितर्दः। विदध्याद्। आचा० १६६। विभंग-विरुद्धा भङ्गाः-वस्तुविकल्पा यस्मिस्तद्विभङ्गं विप्पह- विपथः-विरूपमार्गः। उत्त०५४८1 तच्च तज्ज्ञानं च, अथवा विरूपो भगः अवधिभेदो विप्रारद्ध-विविधं खरपरूषवचनैर्निवारितः विप्रारद्धः। ब्रह. विभङ्गः। भग. ३४४। विभङ्गः-गणानां विराधना। ११४ । अब्रह्मणश्चतुर्दशं नाम। प्रश्न०६६। विविधो भङ्गो विप्पास- विपुषः मूत्रपुरीषावयवा अथवा वित्ति विट्विष्टा विभङ्गः विभागो-विचारः। सूत्र० ३०६। विभङ्गःपत्ति-प्रस्रवणं-मूत्रम्। प्रश्न० १०५१ ज्ञानविशेषः। सूत्र० ३१८ विभङ्गः-विभागः स्वरूपम्। विप्पित- नाम जस्स जायमेत्तस्सेव अंगुष्ठापादसेणी सूत्र० ३२७। वस्तुभङ्गो वस्तुविकल्पो यस्मिंस्तद् मज्झि-माहिं च मडिज्जंति। निशी० ३४ अ। विभङ्गः। स्था० ३८३। विभङ्गः-मिथ्या-दृष्टेरवधिः। विप्पुस- विप्रड्-लवः। पिण्ड०७२। स्था० १५४। विभङ्गः-विपरीतो भङ्गो-परिच्छिति विप्पेक्खित- विप्रेक्षितं-निरीक्षितम्। प्रश्न० १३९। प्रकारो यस्य तत्। प्रज्ञा० ५२७। विप्पोसिय-विप्रोषितः देशान्तरे प्रवासं कृतवान्। सूर्य विभंगन्नाण- विभड़गो मिथ्यादृष्टेरवधिः स एव ज्ञानं विभङ्ग-ज्ञानम्। स्था०५४। विप्फालणा-वियडणा। निशी. २९३ अ। विभंग- वनस्पतिविशेषः। भग०८०२१ विप्फालिय- विस्फारितं-रविकिरणैर्विकाशितम्। जीवा० । विभंगू- तृणविशेषः। प्रज्ञा० ३३ २९ मुनि दीपरत्नसागरजी रचित [211] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246