Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
तद्भावस्त-त्त्वम्। एकोनत्रिंशत्तमवाणिगुणः। समः । तीर्थकृत्। सम० १५४। विमलः-स्वाभाविकागन्तु६३
कमलरहितः। जम्बू. १०२ विमलकूट-सौमनसवविमंस-विमर्श:-शिक्षकादिपरीक्षणम। भग० ९१९। चित्तो- क्षस्कारकूटनाम। जम्बू. ३५३। विमलः-सम्यग्दृष्टौ दध्वं क्षयोपशमविशेषात्स्पष्टतरं
महाबलस्य राज्ञश्चित्रकारः। आव०७०६। विन्ध्यगिसदभूतार्थविशेषाभिमुखमेव
रिपादमूले सन्निवेसः। निर० ३३। विमलः-चतुः प्ततिव्यतिरेकधर्मपरित्यागतोऽन्वयधर्मापरित्यागतोऽन्वय तममहाग्रहः। जम्बू. ५३५ क्षीरो-दसमुद्रपूर्वार्धाधिपधर्मविम-र्शनं विमर्शः। नन्दी. १७६)
तिर्देवः। जीवा० ३५३ विमण-विमना-विगतं-भोगकषायादिष्वरतौ वा मनो विमलघोस- जम्बौ अतीतयामुत्सर्पिण्यां पञ्चमकलकरः।
यस्य स। आचा. १९३। विमनस्कः-अन्यचितः। दशवै. स्था० ३९८। भरते भूतकाले पञ्चमकुलकरः। सम० १७७। अण्वउतो। दशवै० ८१। विमनः-शोकाकुलमनः। १५० जम्बु. १६० विमनः-विगतं मनः-चित्तमस्येति विमलप्पभ-विमलप्रभःविमनः। उत्त० ३६७।
क्षीरोदसमुद्रस्यापरार्द्धाधिपतिर्देवः। जीवा० ३५३। विमणोवन्नग-ग्रैवेयकानुत्तरलक्षणविमानोत्पन्नः- विमलवरचिह्नपट्ट- वीरातिवीरतासूचकवस्त्रविशेषः। कल्पातीतः। स्था० ५७
जम्बू. २१९ विमत्तग- मत्तगपमाणाओ हीणो। निशी. १११ आ। विमलवाहण-अस्यामवसर्पिण्यां प्रथमकलकरः। स्था० विमत्तोय-विमात्रको-मात्रकान्मनाक् समधिक उनतरो ३७९। प्रथमकुलकरः। सम० १५०| विमलवाहनःवा। व्यव. ३२४१ आ।
प्रथमकुलकरः। आव० १११। विमलवाहनः-सप्तमक्विमल- गोशालकभवः। भग० ३८९।
लकरः। जम्बू. १३ देवसेनराज्ञोः हस्तिरत्नम्। स्था० षट्सप्ततितममहाग्रहः। स्था०७९।
४५९। भरते आगामिन्यामुत्सर्पिण्यां पञ्चमकलकरः। अजीतनाथपूर्वभवनाम। सम० १५१। ऐरवते
सम० १०४१ स्था० ५१२। तृतीयतीर्थकृत्पूर्वभवनाम। भावीतीर्थकृत्। सम० १५४। त्रयोदशम तीर्थकृत्। भग० सम० १५१। ऐरवते भावी प्रथम कुलकरः। सम० १५३। ६८९। विमलः प्रभा सा तन्निवबन्धनत्वात्। अहिंसायाः भरत भावी दशमचक्री। सम० १५४| गोशालकभवः। अष्टपञ्चाशत्तमं नाम। प्रश्न. ९९। विमलः
भग०६८८ विमलवाहनः-शतद्वारनगरे नृपतिः। विपा० देवविशेषः। जम्ब० ४०५। विमलः-विमानविशेषः। औप० । ९५ विमलवाहनः-नामविशेषः। आव० ११० ४। विमलः-स्वाभाविकागन्तुकम-लरहितः। जीवा. विमलवाहन-कुलकरः। भग० ८४८ लकरविशेषः। नन्दी. २६७। विमलः-क्षीरोदसमुद्रस्य पूर्वार्द्धा-धिपतिर्देवः। २४ जीवा० ३५३। विमलः-आगन्तुकमलरहितः। जीवा. विमला- नवमी दिशा। स्था० १३३| धरणेन्द्रस्य दवितीया२७ सप्तसा-गरोपमस्थितिकं देवविमानम्। सम० ग्रमहिषी। स्था० २०४१ नवमी दिशा। स्था० ४७८१ सम १३विंशतिसागरो-पमस्थितिकं देवविमानम्। सम० १५१ नवमी दिशा। भग० ४९३। कालवाललोकपालस्य ४१। विगतागन्तुकमलम्। भग० ६७२।
प्रथमाऽग्रमहिषी। भग० ५०४। गीतरतिस्य आगन्तुकमलरहितम्। जीवा० १२३। विमलं-रजसा द्वितीयाऽग्रम-हिषी। भग० ५०५। उर्द्धदिक्। आव० २१५। रहितं कलङ्कविकलं वा। जीवा० १६४। विमलं
संशयविपर्ययानध्यवसायमलरहिता मतिः। आव. आगन्तुकमलरहितम्। जीवा० १९८१ विगतमलो विमलः | ४१४। धर्मकथायाः पञ्चमवर्गेऽध्ययनम्। ज्ञाता० २५२। विमलं वा ज्ञानादीनि यस्य स, यस्मिन् गर्भगते मात्ः | विमाण- प्रस्तरैकदेशः। भग० २२११ विमानं-वैमानिकनिशरीरं बुद्धिश्वातीव विमला जाता तेन विमलः,
वासः। प्रश्न ७०| एकादशमं स्वप्नम्। ज्ञाता०२० त्रयोदशमजिनः। आव. ५०४ रजसा रहितं,
विमानं-ज्योतिष्कवैमानिकदेवसम्बन्धिगृहम्। प्रश्न कलङ्कविकलं वा। प्रज्ञा० ९१। आगमिन्यामुत्सर्पिण्यां | ९| विमानम्। जम्बू० ३९६। विमानं
मनि दीपरत्नसागरजी रचित
[213]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246