Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
विन्नवणा- विज्ञापना। सूत्र० ७०| प्रार्थना प्रतिसेवना वा । बृह• ४५ अ विज्ञापना- विज्ञप्तिका सप्रणयनप्रार्थना ।
ज्ञाता० ४९ | ज्ञाता० १०१ |
विन्नाए विज्ञातम्। भग• ७७५1 विन्नाण विज्ञानं हिताहितप्राप्तिपरिहराध्यवसायो विज्ञानम्। आचा० १८३ |
विन्नाणखंध विज्ञानस्कन्धः- रूपादिविज्ञानलक्षणः । प्रश्न० ३१ । रूपविज्ञानं रसविज्ञानमित्यादिविज्ञानं
विज्ञानस्कन्धः। सूत्र० २५|
विन्नाणेमो परीक्षामहे। दशकै १०bl
विन्नाय विज्ञातः । दशवै० १४१।
विन्नासणा विविदिषा आव. २२५ विन्नासिय जिज्ञासितं परीक्षितम् आव० ६६५
आगम - सागर - कोषः ( भाग : - ४)
परीक्षितम् । उत्त० १९२
विन्दु - विद्वान्-जिनागमगृहीतसार आचा० ४२९ | विद्वान् । आव० ४२९। विद्वान् विज्ञो वा
तुल्यबोधत्वादेकः । स्था० २१
विपंचि विपञ्चीवाद्यविशेषः प्रश्नः ७०| विपंची विपञ्ची प्रश्नः १५९। विपञ्ची-तन्त्री जीवा० २६६।
विपक्क- सुपरिनिष्ठितं प्रकर्षपर्यन्तमुपगतमित्यर्थः । उदयागतम् । स्था० ३२१ | विपच्चत विप्रत्ययः अप्रतीतिः । उत्त० १९५ विपज्जहसेणियापरिकम्म- परिकम्मै षष्ठो भेदः । सम०
१२८
विपडिकुवाई विपृष्टतः करोति परित्यजति दशवं. ९२२ विपणि रथेन गच्छत्याम् । व्यव० १३८ आ विपरामुसइ विपरामृशसि पृथिवीकायादिसमारम्भं
करोति । आचा० १४९
विपरिणामइत्ता- विपरिणामयित्वा - विनाशयित्वा । प्रज्ञा
५०३ |
विपरिणामिय विपरिणामं नीतं
स्थितिघातरसघातादिभिः विपरिणामितम्। भग० २५१| विपरिणामेति विगतपरिणामं करोति विविधैः
प्रकारैरात्मानं परिणामयति । निशी० २८७ आ विपरिणामेत्तर- विपरीताध्यवसायोत्पादनतः । विपरिणामयि तुम्। ज्ञाता० १३४
मुनि दीपरत्नसागरजी रचित
[Type text]
विपरीयपरूवणा विपरीतप्ररूपणा अन्यथा पदार्थकथना | आव० ५७३ | विपरिवसावेमाण- विपर्यासाभिमानः ज्ञाता० १७५| विपलिउंचियं विपलिकुञ्चितं यद् अर्द्धवन्दित एव देशादि कथा करोति । कृतिकर्मणि द्वाविंशतितमो दोषः । आव ० ५४४ |
विपाक- विपचनं विपाकः- आयुषो पीरहाणीत्यर्थः। निशी०
२८ आ । अनुभावः । विशे० ५६५ | विपादिका- स्फुटितच्छविः । प्रश्र्न० ४१ । विपुल विसालं, मोक्खो दशकै ८९| विशालः। उत्तः २७३॥ अनेकभेदतया विस्तीर्णः उत्त० ५१०१ विपलुमनःपर्यायज्ञानी- मनोज्ञानी । आव० ४८ । विपुललोहदण्डक- विपुललोहदण्डकः वरवजम्। जम्बू०
२३८|
विपुलवाहण आगामिन्यामुत्सर्पिण्यां एकादशमः चक्री
सम० १५४॥
विप्प- विड्-उच्चारः। आव० ४७ । विप्रुट प्रश्रवणादिबिन्दुः, वि' इति विष्टा 'प्र' इति प्रश्नवणमिति वा । औप- २८ विप्पइरमाण- विप्रकिरन्तः क्षरन्तः । ज्ञाता० १५७ | विप्पओग- विप्रयोगः- वियोगः । औप० ४३ | विप्प ओगस्यतिसमन्नागए विप्रयोगस्मृतिसमन्वागतःवियोगचिन्तानुगतः । औप. ४३३
विप्पकिड विप्रकृष्टं बृहदन्तरालम् जीवा० २६८त विप्पच्चइय- सूत्रे चतुर्थो भेदः । सम० १२८ विप्पजहणा विप्रहानम् आक० ६४९। विशेषेण विविधं वा प्रकर्षतो हानि-त्यागः विग्रहाणिः । उत्तः ५१७ विप्पज्जहे- विप्रजह्यात् परित्यज्येत् । उत्त० २९१ | विप्पडिवण्णा विप्रतिपन्ना। आव० ३१३| विप्पडिवन्न- अनार्यकर्मकारित्वादार्यान्मार्गाविरुद्वं मार्गं प्रतिपन्नः विप्रतिपन्नः । सूत्र० २८३ । विप्पडिवेएइ- विप्रतिवेदयति-पर्यालोचयति । आचा० २१८ | विप्यमुक्क- विविधैः
परीषहासहनगुरुनियोगासहिष्णुत्वात्य-स्यादिभिः प्रकारैः प्रकर्षेण मुक्तः विप्रमुक्तः । उत्तः २०१ विप्परिकम्माड विपरिक्रमिष्यामि परिस्पन्दं
करिष्यामि । आचा० ४०८ |
विप्परिणामणा- गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा
[210]
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246