Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 196
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] बृह० ३१॥ तिण्णि अत्थुरंति णिक्कारणतो वा तणभोगं करेंति तो। | विकुस- विकुशः-बल्वजादयस्तृणविशेषः। जम्बू० ९८१ निशी. १६१ आ। यानि पुनस्त्रि-प्रभृतीनि संसारके | विकुशः-बल्व(ल)जादिकः। औप०९। विक्शः बल्वजादिः प्रस्तारयति एस विकल्पः, यच्च अकारणे तृणविशेषः। भग. २७८। जीवा० १४५ कारणमन्तरेण तृणाभांभोग क्रियते एषोऽपि विकल्पः, | विकूड-विकूटयेद्-प्रतिहन्यात्। विशे० ४३९। यत्पुनः कार्ये झुषिराणि अझुषिराणि वा गृह्णाति एष विकृतत्वक्-स्फूटितच्छविः। प्रश्न०४१। भवति विकल्पः। व्यव० २८७ अ। विकृतपिशाच- वेतालः। प्रश्न. ५२। विकप्पणा- कल्पना-विकल्पाः क्लृप्तिभेदाः। ज्ञाता० विकोए-विकोचः। भग०२३६। २१८ विशेषेण छेदनं विकल्पना। उत्त०६३८। विकोपण- विकोपनं-प्रकोपनं झटिति तत्तदर्थव्यापकतया विकप्पखित्तकट्ठा- विकम्पक्षेत्रकाष्ठा। सूर्य. १४० प्रसरीभवम्। पिण्ड० २७ विकोपनं-विपाकः। स्था० ४४७ विकया- विकृता-कृतव्रणा। जम्बू. १७०| विकोविद- जो वा भणिओ अज्जो जइ भज्जो रसेविहिसि विकरण- कलकस्य पार्श्वतः स्थापनं। ऊर्दध्वकरणं वा । तो ते छेदं मूलं वा दाहामो, एसी विकोविदो भण्णति। तृणेषु सहरणं एकत्रमीलन कम्बिकासु बन्धनछोटनम्। निशी० १२१ । विकोसंत-विक्रोशन-परानाक्रोशन विगतकोशान्तो वा। विकरणकरण- विक्षेपणकरणम्। ज्ञाता० १५२ विकरणं प्रश्न०८० करित-अणेगखडकरेत्ता। निशी. १४९ अ। विकोसियधारासि-विकोशितस्य-अपवीतकोशकस्य विकराल-भयानकः। उत्त० ३५८१ निराव-णस्य धारः-धाराप्रधानखड्गः। ज्ञाता० १३३| विकल-विकलं-असम्पूर्णम्। भग० ३०८। विक्कंतजोणि- व्युत्क्रान्ता-अपगता योनिः स्वयमेव यः विकहा- विरुद्धा-संयमबाधकत्वे कथा-वचनपद्धतिः पृथिवीकायो वा। ओघ० १३०| विकथा। स्था० २१० विकथा-विरुपाकथा, अथवा विक्कंति-विक्रन्तिं-विक्रमं कान्ति-प्रभाम्। ज्ञाता० २१११ स्त्रीभक्तचौर-जनपदकथा। ओघ. ५५ विक्क-वृकः। जीवा० २८२। कहाविवक्खभूता विकहा। निशी. १ आ। विकथा विक्कम-विक्रमः-चङ्क्रमणम्। जम्बू०११० विक्रमः। परिवादरूपा। प्रश्न १२० विरुद्धा विनष्टा वा कथा जीवा० १३७ विक्रमः-पराक्रमः। जीवा० २७०। विक्रमविकथा। आव० ५८१ विकथा-स्त्रीकथा पादविक्षेपः। जम्बू. ५२९। विक्रमः-चङ्क्रमणम्। प्रश्न. भक्तकथेत्यादिका। दशवै० ११४| विकथा-अनाराधना ७७ विक्रम-पुरुषकारविशेषः। प्रश्न. ४९। विक्रमःवाग्वृत्तिः । बृह० ४० । सञ्चरणम्। सम. १५८ विक्रमः-विशिष्ट क्रमणंविकहाणुओग- विकथानुयोगो-अर्थकामोपायप्रतिपादनपर क्षेत्रलङ्घनम्। भग०४८० कामन्दकवात्स्यायनादि। सम०४९। विक्कय- विक्रियः। आचा० ३२१ विकिंचणयाए- विवेचना निर्जरा। स्था० ४४१। विक्कवाय- विक्लवता-तच्छोकातिरेकेणाहारादिष्वपि विकिंचणिया- पारिष्ठापनिकी। आव० ८५३। निरपेक्षता, असम्प्राप्तकामभेदः। दशवै० १९४। विकिण्ण- विकीर्णः-व्याप्तः। जीवा० २२७१ विक्खंभ- विष्कम्भः-विस्तरः। भग० ११९। विष्कम्भः। विकिरिज्जमाण- इतस्ततो विप्रकीर्यमाणः। जम्बू. ३६।। अनयो० १८० विष्कम्भः-विस्तरः। प्रज्ञा०४९१| विकुज्जिय-विकुजानि कृत्वा। आचा० ३८१। विष्कम्भः-विस्तारः। स्था०६९। विष्कम्भः-द्वारशाविकुरुड- कुणालायां स्थितः द्वितीयो मुनिः। उत्त० २०४। खयोरन्तरं। स्था० २२७। विष्कम्भम्। नन्दी० ९१। विकुर्व- सिद्धान्तप्रसिद्धो धातुः। सूर्य. २६७। विकुर्व- विष्कम्भः-विस्तरः। स्था०४५०| विष्कम्भः-पृथत्वम्। विक्रिया। जीवा० ११९ स्था० ४७९। विष्कम्भः- पृथत्वम्। स्था०६८1 विष्कम्भोविकुर्वितं- वेण्टकाद्याभरणेवालङ्कृतम्। बृह. १७५अ। विस्तारः। सम० ११४। विष्कम्भो-विस्तारः। जम्बू. २७। विकुव्वणा- विकुर्वणा-भूषाकरणम्। स्था० १०४। विष्कम्भः-विस्तारः शरापरपर्यायः। जम्बू. ६७ मुनि दीपरत्नसागरजी रचित [196] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246