Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
सन्तानः- भग० २ विविधः । भग० २ विआहपन्नत्ति व्याख्याप्रज्ञप्तिः - विविधा जीवाजीवादिप्रचुरतरपदार्थविषयाः आ अभिविधिना कथञ्चिन्निखिलज्ञेयव्याप्तया मर्यादया वा ख्यानानि - प्रश्नितपदार्थप्रतिपादनानि व्याख्या स्ताः प्रज्ञाप्यन्तेप्ररूप्यन्ते भगवता सुधर्मास्वामिना जम्बूनामानमभियस्यां सा । भग० २। व्याख्याप्रज्ञप्तिःव्याख्याप्रज्ञप्तिर्वा, व्याख्यानां अर्थप्रतिपादनानां प्रकृष्टा प्रज्ञाप्तयः- ज्ञानानि यस्यां सा । भग० २ व्याख्याप्रज्ञप्तिः व्याख्याप्रज्ञातिर्वा व्याख्याया अर्थकथनस्य प्रज्ञायाश्च तद्धेतु-भूतबोधस्य व्याख्यासु वा प्रज्ञाया आप्तिः प्राप्तिः आत्तिर्वा आदानं यस्याः सकाशादसों व्याख्याप्रज्ञाप्ति व्याख्या प्रज्ञातिर्वा । भग० २। व्याख्याप्रज्ञाप्तिः व्याख्या-प्रज्ञात्तिर्वा, व्याख्याप्रज्ञात् भगवतः सकाशादाप्तिरात्तिर्वागणधरस्य यस्याः सा भगः स विवाहप्रज्ञप्तिः- विविधा अर्थप्रवाहाः प्रज्ञाप्यन्ते प्ररूप्यन्ते प्रतिबोध्यन्ते यस्यां सा। भग० २। विवाहप्रज्ञाप्तिः-विवाहाः
विशिष्टसन्तानाः प्रज्ञाः आप्यन्ते यस्याः सा । भग० २ विवाहप्रज्ञाप्तिः विवाधाः प्रमाणाऽबाधिताः प्रज्ञाः आप्यन्ते यस्याः सा । भग० २
विइंतेति विकृतन्तति छिनत्ती जाता० १८७ विइगिच्छा - विद्वज्जुगुप्सा-विद्वांसः साधवो विदितसंसा-रस्वभावाः परित्यक्तसमस्तमङ्गास्तेषां जुगुप्सा - निन्दा | आचा० २२१|
विइण्ण- अनुज्ञातः । व्यव० २५७। विइण्णवियार- वितीर्णो-राजाऽनुज्ञातो विचार अवकाशः यस्य विश्वसनीयत्वात् असौ वितीर्णविचारः सर्वकार्यादिष्विति प्रकृतम् । ज्ञाता० ९२ ॥ विइन्न विकीर्ण व्याप्तम्। भग० ३७॥
आगम-सागर- कोषः ( भाग : - ४ )
विइय - विदितः प्रतीतः । उत्त० ५०८ । विरंजति- विविधं व्यापारयति । आव० २८६ | विउ- विद्वान्-संयमकरणैकनिपुणः । सूत्र० ४९ । विद्वान्सद्विद्योपेतः। सूत्र० २९८ । अनन्तकृद्द तृतीयवर्गस्य चतुर्थमध्ययनम् । अन्त० ३। विद्वान्गीतार्थः । प्रश्नव १५८ |
विउकम्म- व्युत्क्रम्य-विशेषेणोल्लङ्घ्य। उत्तः २४७
मुनि दीपरत्नसागरजी रचित
[Type text]
विउक्कंति- व्युत्क्रान्ति-उत्पत्तिः। भग॰ ८६। व्यवक्रान्तिः- मरणम् । भग० ८६ ।
विउक्कमइ व्युत्क्रामति- उत्पद्यते । जीवा० ३०६ | विउक्कमति च्यवते । स्था० १२२ व्युत्क्रमतिविनश्यति । भग० १४२॥ व्युत्क्रामते गर्भतयोत्पद्यते । प्रज्ञा० २२८ व्युत्क्रामति- उत्पद्यते। जीवा० ११०। व्यवक्रामति- विनश्यति। स्था० १२२॥
विउक्कस- व्युत्कर्षयेयुः श्लाघां कुर्वते । आचा० २५२ विउक्कस्स विविधमुत्कर्षो- गर्वः व्युत्कर्षः मानः । सूब
३४|
विउज्झाएमाण- व्युद्भ्राजमानः- शोभमानः ।
विजृम्भमाणो वा व्युद्भ्राजयन् वा। भग० १७५। विहण सल्लुधरणम् ओघ० २२५ विउति व्यावर्तयति व्यपरोपयति विकुदृति वा छिन्दति वा आचा० ४८ वर्त्तते समुत्पद्यते। सूत्र०
३५४|
विट्टाहि - वित्रोटनं- अनुबन्धच्छेदनम् । ज्ञाता० २०६। विउट्टित्तए व्यतिवर्त्तयितुं वित्रोटयितुं विकुयितुं वा
अचिरानुबन्ध विच्छेदयितुम् । स्था० १७ विउज्जा वित्रोटनं तदध्यवसायविच्छेदनम्। स्था. १३७ |
विउट्ठ- विवृतं प्रसारितम् । जम्बू० २९१। विउडित व्युत्थितः परतीर्थको गृहस्थो वा । मिथ्यादृष्टिः। संयमाभ्रष्टो वा । सूत्र० २४५ । विउत्थाणं- उद्दुमरं । निशी० १९४ आ । विउरुव्विऊण-विकृत्य । उत्त० ३१८।
विल- पुष्कलम्। भग० १२७| शरीरव्यापलम्। भग २३१] विपुलं - सिद्धगमनतीर्थम् अनुत्त० १। विपुलम्। अनुत्त० ७ विपुलं विपुलकालवेयम्। प्रश्न. १५६| विपुलं प्रचुरम् । भग. १३५। विपुलं विपुलाभिधानम् । भग० १२७ । विपुलं विस्तीर्णम्। भग० १२५ रोगविशेषः । भग ४८४ विस्तीर्ण ज्ञाता० ७४ निर० २० विपुलंबहु । स्था० ४२१ |
विउलट्टाण- विपुलस्थानं संयमस्थानम् । दशवै० १९५| विलमई- विपुलमति मनोविशेग्राहिमनः पर्यायज्ञानी । प्रश्न १०५ विशेषग्राहिणी मतिः विपुलमतिः । नन्दी० १०८ विपुला मनः पर्यायज्ञानम् ऑफ २८१
[194]
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246