Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
अनेकधा निविष्टं स्थितमवगाढमर्थोपार्जनोपाये स्था० १५६। विशिष्टं ज्ञानं विज्ञानं मातापित्रादयभिस्वङ्गे वा शब्दा-दिविषयोपभोगे वा क्षयोपशमविशेषादेवावधारिता-र्थविषये एव चित्तं-अन्तःकरणं यस्य स तथा। आचा० १०२
तीव्रतरधारणाहेतुबोधविशेषः। नन्दी. १७६। चित्तं विणिहय-विनिहतः-विनिहतचक्षुः। प्रश्न० १६२१
मनश्च। अनुयो० ३९। विविधं ज्ञानं विज्ञानम्। दशवै. विणीअभूमी- विनीताभूमिः। आव० ११४१
१२५। गुरुवदेसेण जामतीतं, मति चेव। निशी० ८१ आ। विणिअविणओ-अनेकधाप्रापितविनयः विनीतविनयः। विज्ञानम्। दशवै० ५३ आव० २६११
विण्णाय- विविधप्रकारैः-देशकालादिविभागरूपैर्जातं विणीआ- विनीता-ऋषभप्रभूतेर्निगमनपुरी। आव. १३७) विज्ञातम। भग०६५। विशेषतः ज्ञातं विज्ञातम। भग. विनीता-बृहत्पुरुषविनयकरणशीला, विजितेन्द्रिया वा। ३१६। विज्ञात तत्त्वभेदपर्यायैरस्माभिरस्मात्तीर्थकरेण जम्बू. ११८ विनीता-अयोध्या। जम्बू. १७९।
वा। आचा.१८६। विणीए- गुरुसेवागुणात् विनीतः, रोहनामाणगारपुंगवः, विण्णास-विन्यासः-जिज्ञासा। दशवै. ९३। गुणः। भग०८१। विनीतः-विशेषेण नीतः-प्रापितः विण्णासउ- जिज्ञासतु-परीक्षताम्। आव० ७०४। मेरकचित्तानु-वर्तनादिभिः श्लाघादिति विनीतः। विण्णासण- विन्यासनम्। आव० २९३। उत्त० ४९। विनीतः-यथेष्टकटकादिप्रकारसम्पादनेन विण्णासणत्थ- परिक्षा। निशी० ३४८ अ। विनीतः। दशवै. २६३।।
विण्णासिउं-परीक्ष्य। आव० ८०० विणीय- विनीतः-अवाप्तः विनयो येन स। ज्ञाता० २३२ | विण्णासिओ- विन्यासितः। आव. २१४। विज्ञासितःविनीतः-विनयवान्। उत्त०४४२ विनीतः-आत्मनि परिक्षितः। आव० ३९४१ प्रापितः। प्रश्न. १०७ विनीतः
विण्हावणय- विविधैर्मन्त्रमूलादिभिः संस्कृतजलैः अभ्युत्थानादिबाह्यविनय-वान्। बृह. २४९ आ। स्नापकं विस्नापनकम्। प्रश्न० ३९ विनीतः-विशेषतः प्रापितः। जीवा० २७५। विनीतः- | विण्हुपुंगव-वृष्णिपुङ्गवः-यदुपुङ्गवः-यदुप्रधानः। ज्ञाता० बृहत्पुरुषविनयकरणशीला। जीवा० २७८।
२१११ विणीयनयरी- विनीतनगरी। आव. १२८
विण्हू- श्रेयांसनाथपिता। सम० १५१। विष्णुः-श्रेयांसमाता। विणीयविगए- विनीतविनयः
आव० १६०। सम० १५१। विष्णुः-श्रेयांसपिता। आव. स्वभयस्तगुर्वायुचितप्रतिपत्तिः। उत्त०६५६। १६१। अन्तकृद्दशानां प्रथमवर्गस्य दशममध्ययनम्। विणीया- विनीता-भरतराजधानी। आव० १६१। विनीता- | अन्त० १। विष्णुकुमारः। व्यव० २८२आ। विण्हुः। आराधनाविषये भरतराजधानी। आव०७३४
निशी० २७६ । वणेउण- (देशीवचनमेतत्) साम्प्रतकालीनपुरुषयोग्यं वितंजित- व्यजितः-व्यक्तिकृतः। स्था० ३०८। विनयित्वेत्यर्थः। प्रज्ञा०५
वितक्क-वितर्कः-विकल्पः पूर्वगतश्रुतालम्बनो नानानयाविणेति-विनयति-प्रेरयति-अतिवाहयति। प्रश्न०६४। नुसारलक्षणः। स्था० १९११ विण्णए- विनयितः-शिक्षा ग्राहितः। स्था० ५१६। वितक्का- एगमत्थं अणेगेहिं पगारेहिं तक्कयतिविण्णत्ति- विशेषेण जपनं विज्ञप्तिः, विज्ञानं वा
संभावयति। दशवै.५४ विज्ञप्तिः-परिच्छित्तिः। आव०४९।
वितण्डा- जल्प एव प्रतिपक्षस्थापनाहीनः। सूत्र. २२६। विण्णवणा- पडिसेवणा-पच्छणा वा। निशी. ३ अ। यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा विण्णवयति- विज्ञपयति। बृह. १४३ अ।
दूषणमात्रप्रवृत्ता वितण्डा। सम० २४१ विण्णवियार-विज्ञापिता-राज्ञो लोकप्रयोजनानां विततं- मृदङ्गनन्दीझल्लर्यादि। आचा० ४१२। निवेदयिता। ज्ञाता० १२
ततविलक्षणं-तन्त्र्यादिरहितम्। स्था०६३। विततंविण्णाण-विज्ञानं-अर्थादीनां हेयोपादेयत्वविनिश्चयः। पटहादि। प्रश्न विततीकृतम्। जीवा. १८९। विततं
मुनि दीपरत्नसागरजी रचित
[206]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246