Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
वादिन्त्रविशेषः । जम्बू० ४१२ । विततीकृतं ताडितम् । जम्बू० ३१। विततं-वीणादिकम् । जीवा० २४७। विततंपटहादिकम्। जीवा० २६६। विततः महाग्रहः । जम्बू• 9341 विततं-पटहादिकम्। जम्बू. १०२१ आउज्झविसेस | निशी० १ अ विस्तारितम् । ज्ञाता०
आगम - सागर - कोषः ( भाग : - ४)
१३४|
विततपक्खी- विततपक्षी - मनुष्यक्षेत्रबहिर्वर्ती पक्षिविशेषः। प्रश्र्न॰ ८। वितती - नित्यमनाकुञ्चित
पाक्षौ यस्य सः वितत पक्षी । जीवा० ४१|
विततपक्षी खचरे चतुर्थी भेदः । सम. १३५ विततबंधण- विततबन्धनं-प्रमर्दितबाहुजङ्घाशिरसः
संयन्त्रणम्। प्रश्न. ५६
वितत्थ अष्टसप्ततितममहाग्रहः स्था० ७९।
वितथ- अनृतम्। स्था० ५००। वितथः वेदः । उत्त० ५२५| वितथमुणी द्रव्यमुनिः । भावश्रावकः । मरण० ।
वितप्प - विकल्पम् । आव० ६९२ |
वितय- विततं-पटहादिकम्। भग० २१६ |
वितरण- दानम् । आव० ८४६ ।
वितरति अनुजानाति। बृह• ५२ आ वितरेयुः अनुजानीयुः व्यव• १२८ अ वितक्क संदेहः व्यव० २४ अ
वितह- वितथ-अन्यथा आव० २६३ । वितथं अतथ्यम् । दश० २१४ वितथं आगन्तुकतदुत्थजन्तुरहितम्।
आचा० २९३ |
वितहापपडिवत्ती- वितथाप्रतिपत्तिः परस्याभाव्यमपि शैक्षा-दिकमनाभाव्यतया प्रतिपद्यते। बृह० ७० आ । वितहायरण वितथाचरणं अन्यसामाचार्या आचरणं ।
ओध० १२०१
वितारयति प्रतारयति वञ्चयति । स्था० ४३| विताल - तालाभावः । जीवा ० १९३ । वितिमिच्छड़ विचिकित्सति-विमर्षति मिमांसते ।
मुनि दीपरत्नसागरजी रचित
सूत्र
३२४|
वितिगिंछा - विचिकित्सा-जुगुप्सा आचा० ३३२ वितिगिंच्छा विमर्शः। निशी. ३०८आ। वितिमिच्छा - विचिकित्सा मतिविभ्रमः फलं प्रति संशयः। प्रज्ञा॰ ६७। विचिकित्सा-विद्वज्जुगुप्सा साधुनिन्दा । आव० ८११ | साधुनिन्दा आक० ८१५ विचिकित्सा
[Type text]
मतिविभ्रमः । दशवै० १०२ विचिकित्सा-फलं प्रति संदेहः । उत्त० ५६७। विचिकित्सा आशङ्का परस्परतो भयं लज्जा वा आचा० १६५। विचिकित्सा संशयात् सा निमित्तनिमित्ति-नोरभेदाद्विचिकित्सा स्था० ९७४ विचिकित्सा-मतिविभ्रमः। व्यव० १८ आ विचिकित्सा-फलं प्रति शङ्का। ज्ञाता० ९४ | विचिकित्सा-चित्तविप्लुतिर्विद्धजुगुप्सा वा सूत्र० १८९। विचिकित्सा-मतिविभ्रमः फलं प्रति सम्मोहः । आव ०
८१५ |
वितिमिच्छामित्तगा वीति विशेषण विविधप्रकारैर्वा चिकित्सामि-प्रतिकरोमि निराकरोमि गर्हणीयान् दोषानिती-त्येवंविकल्पात्मिका एकाऽन्या गह। स्था०
२१५|
वितिमिच्छासण्णा विचिकित्सासंज्ञा-चित्तविप्लुतिरूपा ।
आचा० १२
वितिगिच्छि - विचिकित्सितः । भग० ११२
वितित्थं सारणी संधी निशी० १३३ आ
वितिपरिक्खित्त- वृत्तिपरिक्षिप्तः परेषामनाल्लोकवत इत्यर्थः। ज्ञाता० २०४ |
वितिमिर- ब्रह्मलोक विमानप्रस्तटः स्था० ३६७१ वितिमिरं- आहार्यान्धकाररहितम् । सम० १४० | वितिमिरं- अपगताज्ञानतिमिरपटलम् । ज्ञाता० ५५| वितिमिरः कर्मति- मिरवासनापगमात् । प्रज्ञा० ६१०| वितिमिरः-तीर्थकरगर्भा-धानानुभावेन गतान्धकारः।
ज्ञाता० १२४ |
वितिमिरकर वितिमिरकरः- निरन्धकारकिरणः। जम्बू.
१०२
वितिमिरतर- विगतं तिमिरं तिमिरसम्पादयो भ्रमो यत्र तत् वितिमिरं । इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन विति-मिरं वितिमिरतरम् ।
प्रज्ञा० ३५६ ।
वितुडयेत् प्रतिधयेत्। बृह• ४३ अ वितोयपोत- वितोयपोतः विगतजलयानपात्रः,
वियोगपोतः विगतसम्बन्धनबोधिस्थः प्रश्न० ५०| वित्त वृत्तम् । आव० ९२ विनीतविनयतयैव । सकलगुणाश्रयतया प्रतीतः प्रसिद्धः । उत्त० ६४ वृत्तंकाव्यं चरित्रं वा । जम्बू• ४२९| वेत्रः जलजवंशात्मकः ।
[207]
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246