________________
[Type text]
वादिन्त्रविशेषः । जम्बू० ४१२ । विततीकृतं ताडितम् । जम्बू० ३१। विततं-वीणादिकम् । जीवा० २४७। विततंपटहादिकम्। जीवा० २६६। विततः महाग्रहः । जम्बू• 9341 विततं-पटहादिकम्। जम्बू. १०२१ आउज्झविसेस | निशी० १ अ विस्तारितम् । ज्ञाता०
आगम - सागर - कोषः ( भाग : - ४)
१३४|
विततपक्खी- विततपक्षी - मनुष्यक्षेत्रबहिर्वर्ती पक्षिविशेषः। प्रश्र्न॰ ८। वितती - नित्यमनाकुञ्चित
पाक्षौ यस्य सः वितत पक्षी । जीवा० ४१|
विततपक्षी खचरे चतुर्थी भेदः । सम. १३५ विततबंधण- विततबन्धनं-प्रमर्दितबाहुजङ्घाशिरसः
संयन्त्रणम्। प्रश्न. ५६
वितत्थ अष्टसप्ततितममहाग्रहः स्था० ७९।
वितथ- अनृतम्। स्था० ५००। वितथः वेदः । उत्त० ५२५| वितथमुणी द्रव्यमुनिः । भावश्रावकः । मरण० ।
वितप्प - विकल्पम् । आव० ६९२ |
वितय- विततं-पटहादिकम्। भग० २१६ |
वितरण- दानम् । आव० ८४६ ।
वितरति अनुजानाति। बृह• ५२ आ वितरेयुः अनुजानीयुः व्यव• १२८ अ वितक्क संदेहः व्यव० २४ अ
वितह- वितथ-अन्यथा आव० २६३ । वितथं अतथ्यम् । दश० २१४ वितथं आगन्तुकतदुत्थजन्तुरहितम्।
आचा० २९३ |
वितहापपडिवत्ती- वितथाप्रतिपत्तिः परस्याभाव्यमपि शैक्षा-दिकमनाभाव्यतया प्रतिपद्यते। बृह० ७० आ । वितहायरण वितथाचरणं अन्यसामाचार्या आचरणं ।
ओध० १२०१
वितारयति प्रतारयति वञ्चयति । स्था० ४३| विताल - तालाभावः । जीवा ० १९३ । वितिमिच्छड़ विचिकित्सति-विमर्षति मिमांसते ।
मुनि दीपरत्नसागरजी रचित
सूत्र
३२४|
वितिगिंछा - विचिकित्सा-जुगुप्सा आचा० ३३२ वितिगिंच्छा विमर्शः। निशी. ३०८आ। वितिमिच्छा - विचिकित्सा मतिविभ्रमः फलं प्रति संशयः। प्रज्ञा॰ ६७। विचिकित्सा-विद्वज्जुगुप्सा साधुनिन्दा । आव० ८११ | साधुनिन्दा आक० ८१५ विचिकित्सा
[Type text]
मतिविभ्रमः । दशवै० १०२ विचिकित्सा-फलं प्रति संदेहः । उत्त० ५६७। विचिकित्सा आशङ्का परस्परतो भयं लज्जा वा आचा० १६५। विचिकित्सा संशयात् सा निमित्तनिमित्ति-नोरभेदाद्विचिकित्सा स्था० ९७४ विचिकित्सा-मतिविभ्रमः। व्यव० १८ आ विचिकित्सा-फलं प्रति शङ्का। ज्ञाता० ९४ | विचिकित्सा-चित्तविप्लुतिर्विद्धजुगुप्सा वा सूत्र० १८९। विचिकित्सा-मतिविभ्रमः फलं प्रति सम्मोहः । आव ०
८१५ |
वितिमिच्छामित्तगा वीति विशेषण विविधप्रकारैर्वा चिकित्सामि-प्रतिकरोमि निराकरोमि गर्हणीयान् दोषानिती-त्येवंविकल्पात्मिका एकाऽन्या गह। स्था०
२१५|
वितिमिच्छासण्णा विचिकित्सासंज्ञा-चित्तविप्लुतिरूपा ।
आचा० १२
वितिगिच्छि - विचिकित्सितः । भग० ११२
वितित्थं सारणी संधी निशी० १३३ आ
वितिपरिक्खित्त- वृत्तिपरिक्षिप्तः परेषामनाल्लोकवत इत्यर्थः। ज्ञाता० २०४ |
वितिमिर- ब्रह्मलोक विमानप्रस्तटः स्था० ३६७१ वितिमिरं- आहार्यान्धकाररहितम् । सम० १४० | वितिमिरं- अपगताज्ञानतिमिरपटलम् । ज्ञाता० ५५| वितिमिरः कर्मति- मिरवासनापगमात् । प्रज्ञा० ६१०| वितिमिरः-तीर्थकरगर्भा-धानानुभावेन गतान्धकारः।
ज्ञाता० १२४ |
वितिमिरकर वितिमिरकरः- निरन्धकारकिरणः। जम्बू.
१०२
वितिमिरतर- विगतं तिमिरं तिमिरसम्पादयो भ्रमो यत्र तत् वितिमिरं । इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन विति-मिरं वितिमिरतरम् ।
प्रज्ञा० ३५६ ।
वितुडयेत् प्रतिधयेत्। बृह• ४३ अ वितोयपोत- वितोयपोतः विगतजलयानपात्रः,
वियोगपोतः विगतसम्बन्धनबोधिस्थः प्रश्न० ५०| वित्त वृत्तम् । आव० ९२ विनीतविनयतयैव । सकलगुणाश्रयतया प्रतीतः प्रसिद्धः । उत्त० ६४ वृत्तंकाव्यं चरित्रं वा । जम्बू• ४२९| वेत्रः जलजवंशात्मकः ।
[207]
"आगम- सागर-कोषः " (४)