________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
अनेकधा निविष्टं स्थितमवगाढमर्थोपार्जनोपाये स्था० १५६। विशिष्टं ज्ञानं विज्ञानं मातापित्रादयभिस्वङ्गे वा शब्दा-दिविषयोपभोगे वा क्षयोपशमविशेषादेवावधारिता-र्थविषये एव चित्तं-अन्तःकरणं यस्य स तथा। आचा० १०२
तीव्रतरधारणाहेतुबोधविशेषः। नन्दी. १७६। चित्तं विणिहय-विनिहतः-विनिहतचक्षुः। प्रश्न० १६२१
मनश्च। अनुयो० ३९। विविधं ज्ञानं विज्ञानम्। दशवै. विणीअभूमी- विनीताभूमिः। आव० ११४१
१२५। गुरुवदेसेण जामतीतं, मति चेव। निशी० ८१ आ। विणिअविणओ-अनेकधाप्रापितविनयः विनीतविनयः। विज्ञानम्। दशवै० ५३ आव० २६११
विण्णाय- विविधप्रकारैः-देशकालादिविभागरूपैर्जातं विणीआ- विनीता-ऋषभप्रभूतेर्निगमनपुरी। आव. १३७) विज्ञातम। भग०६५। विशेषतः ज्ञातं विज्ञातम। भग. विनीता-बृहत्पुरुषविनयकरणशीला, विजितेन्द्रिया वा। ३१६। विज्ञात तत्त्वभेदपर्यायैरस्माभिरस्मात्तीर्थकरेण जम्बू. ११८ विनीता-अयोध्या। जम्बू. १७९।
वा। आचा.१८६। विणीए- गुरुसेवागुणात् विनीतः, रोहनामाणगारपुंगवः, विण्णास-विन्यासः-जिज्ञासा। दशवै. ९३। गुणः। भग०८१। विनीतः-विशेषेण नीतः-प्रापितः विण्णासउ- जिज्ञासतु-परीक्षताम्। आव० ७०४। मेरकचित्तानु-वर्तनादिभिः श्लाघादिति विनीतः। विण्णासण- विन्यासनम्। आव० २९३। उत्त० ४९। विनीतः-यथेष्टकटकादिप्रकारसम्पादनेन विण्णासणत्थ- परिक्षा। निशी० ३४८ अ। विनीतः। दशवै. २६३।।
विण्णासिउं-परीक्ष्य। आव० ८०० विणीय- विनीतः-अवाप्तः विनयो येन स। ज्ञाता० २३२ | विण्णासिओ- विन्यासितः। आव. २१४। विज्ञासितःविनीतः-विनयवान्। उत्त०४४२ विनीतः-आत्मनि परिक्षितः। आव० ३९४१ प्रापितः। प्रश्न. १०७ विनीतः
विण्हावणय- विविधैर्मन्त्रमूलादिभिः संस्कृतजलैः अभ्युत्थानादिबाह्यविनय-वान्। बृह. २४९ आ। स्नापकं विस्नापनकम्। प्रश्न० ३९ विनीतः-विशेषतः प्रापितः। जीवा० २७५। विनीतः- | विण्हुपुंगव-वृष्णिपुङ्गवः-यदुपुङ्गवः-यदुप्रधानः। ज्ञाता० बृहत्पुरुषविनयकरणशीला। जीवा० २७८।
२१११ विणीयनयरी- विनीतनगरी। आव. १२८
विण्हू- श्रेयांसनाथपिता। सम० १५१। विष्णुः-श्रेयांसमाता। विणीयविगए- विनीतविनयः
आव० १६०। सम० १५१। विष्णुः-श्रेयांसपिता। आव. स्वभयस्तगुर्वायुचितप्रतिपत्तिः। उत्त०६५६। १६१। अन्तकृद्दशानां प्रथमवर्गस्य दशममध्ययनम्। विणीया- विनीता-भरतराजधानी। आव० १६१। विनीता- | अन्त० १। विष्णुकुमारः। व्यव० २८२आ। विण्हुः। आराधनाविषये भरतराजधानी। आव०७३४
निशी० २७६ । वणेउण- (देशीवचनमेतत्) साम्प्रतकालीनपुरुषयोग्यं वितंजित- व्यजितः-व्यक्तिकृतः। स्था० ३०८। विनयित्वेत्यर्थः। प्रज्ञा०५
वितक्क-वितर्कः-विकल्पः पूर्वगतश्रुतालम्बनो नानानयाविणेति-विनयति-प्रेरयति-अतिवाहयति। प्रश्न०६४। नुसारलक्षणः। स्था० १९११ विण्णए- विनयितः-शिक्षा ग्राहितः। स्था० ५१६। वितक्का- एगमत्थं अणेगेहिं पगारेहिं तक्कयतिविण्णत्ति- विशेषेण जपनं विज्ञप्तिः, विज्ञानं वा
संभावयति। दशवै.५४ विज्ञप्तिः-परिच्छित्तिः। आव०४९।
वितण्डा- जल्प एव प्रतिपक्षस्थापनाहीनः। सूत्र. २२६। विण्णवणा- पडिसेवणा-पच्छणा वा। निशी. ३ अ। यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा विण्णवयति- विज्ञपयति। बृह. १४३ अ।
दूषणमात्रप्रवृत्ता वितण्डा। सम० २४१ विण्णवियार-विज्ञापिता-राज्ञो लोकप्रयोजनानां विततं- मृदङ्गनन्दीझल्लर्यादि। आचा० ४१२। निवेदयिता। ज्ञाता० १२
ततविलक्षणं-तन्त्र्यादिरहितम्। स्था०६३। विततंविण्णाण-विज्ञानं-अर्थादीनां हेयोपादेयत्वविनिश्चयः। पटहादि। प्रश्न विततीकृतम्। जीवा. १८९। विततं
मुनि दीपरत्नसागरजी रचित
[206]
"आगम-सागर-कोषः" [४]