________________
[Type text]
विजय- विनयः । भग० १२२ विनयः-ओमित्वादिरूपः ॥ जम्बू. १६९| विनयः- अभ्युत्थादनादि आव• ६०४ अभ्युत्थानपदधावनादिः दशकै १०४१ विनयःआचारः । सूर्य० २९७ विणयणं निशी. १४ अ विशिष्टो नयः विनयः प्रतिपत्तिविशेषफ । स्था० १५४ | विनयः- भक्त्यादिकरणम् । स्था० ४०८] विनयःज्ञानादिविषयः । दशमं स्थानकम् । ज्ञाता० १२२ ॥ विनयः । आव ० ७९३ । विणयणं विणयो । निशी० १४अ । विनयः-विनय-शुद्धि। प्रत्याख्यानशुद्ध्या-स्तृतीयो भेदः। आव॰ ८४७। विनयः-शुद्धोयोगः। दशवै० २१३। विनयः- अभ्युत्थानादिरूपः। दशकै० २३५१ विनयःआसेवनाशिक्षाभेदभिन्नः । दश- २४२| विनयः- शिक्षा |
आगम - सागर - कोषः ( भाग : - ४)
व्यव० १३३ आ ।
विणयन्न- विनयो- ज्ञानदर्शनचारित्रॉपचारिकरूपस्तं
जानातीति । आचा० १३२ | विणयपडिवत्ति- विनयप्रतिपत्तिः
उचितकर्त्तव्यकरणाङ्गी काररूपाः । उत्त० ५७८ विणसभंसी- विनयभंशी आव. १०२ विणयया विनयता अर्हदादीनां नमस्कारार्हत्वे हेतुविशेषः आव• ३८३३ विनयता- उपाध्यायानां नमस्कारार्हत्वे विनयहेतुः । आव० ३८३ । विणयवई - विनयमतिः । अज्ञातोदाहरणे महत्तरिका । आव० ६९९|
विणयसमाही- विनये विनयाद्वा समाधिः विनयसमाधिः परमार्थतः आत्मनो हितं सुख-स्वास्थ्यम् प्रथमं विनयसमाधिस्थानम् । दशवै० २५५|
विणयसुद्ध- विनयशुद्धं-कृतिकर्मणो विशुद्ध
योऽहीनातिरक्तं प्रयुञ्जीत मनोवचनकायगुप्तस्तत् विनयशुद्ध स्था० ३४९|
विणयसुय उत्तराध्ययने प्रथममध्ययनम् । समहम विनयश्रुतं - उत्तराध्ययनेषु प्रथममध्ययनम् । उत्त० ९ विणस्सई- विनश्यति इतस्ततः पर्यटनेन
मुक्तिमार्गाद्विशेषेण दूरीभवति । उत्त०५९२ विणस्स - विनश्यतु क्वथितत्वादिना
स्वरूपहानिमाप्नोतु । उत्त० ३६३।
विणास विनाशः प्राणानां विनाशः प्राणवधस्य सप्तविंशतितमः पर्यायः । प्रश्न० ७ |
मुनि दीपरत्नसागरजी रचित
[Type text]
विणासण- विनाशनं शैलेश्यवस्थायां सामस्त्येन कर्माभावापादनम्। आचा० २९८१ विनाशनम्। दश- ५३| विणासियं विनाशितं भस्मीभूतपवनविकीर्णदाविव निस्सत्ताकर्ती गतम् प्रश्न. १३४ जिज्ञासितम्। आव० ४१९ | परीक्षितम् । आव ०७२३| विणिति विनयन्ति अपनयन्तीत्यर्थः । ज्ञाता० २८८ विणिआ विनीता-अभिनन्दनस्वामिजन्मभूमिः आक
१६०|
विणिउत्त- विनिर्युक्तः-कर्णयोर्निवेशितः । ज्ञाता० ३५| व्यापारितम् । व्यव० ६६ आ ।
विणिउत्तग- विनिर्युक्तकः- कट्यां निवेशितः । ज्ञाता० ३१ |
विणिउत्तभांडि- सेसभंडवकरणो । निशी० १०३अ । विणिगृहई विनिगूहते आच्छादयति । दशवे. १८७ विणिग्गयजीह- विनिर्गतजिह्वः । उत्त० २७४ | विणिघात - विनिघातं धर्मभ्रंशम् । स्था० २४७। विणिघाय- विनिघातं मरणं मृगादिवत् । स्था० २९२ विनिधात: स्रोतसि प्रतिस्खलनम्। अनुयो० १६२१ विणिच्छओ विनिश्चयः । आव. ५०रा
विणिच्छय- विनिश्र्चयः- निर्वाहः । बृह० २४८ अ । विगतसामान्यानां विशेषाणां निश्चयो विनिश्चयः । विणिच्छि विगतो निश्चयः विनिश्चयः विशेषः । निश्चयो वा अनुयो० २६५
विणिच्छिय निः- आधिक्येन चयनं चयः अधिकोश्र्चयो निश्चयः सामान्यं, विगतो निश्चयो विनिश्चय-नि:सामान्यभावः । आव० २८३ |
विणिच्छिय ऐदम्पर्योपलभ्यात्। ज्ञाता० १०९ | विणिच्छिपड्डा प्रश्नानन्तरं अत एवाभिगतार्थः । भग० १४३॥ एदम्पर्यार्थस्योपलम्भात्। भग० १३५| विणिज्ज उच्चिनुयात् । आव• ३४२१
विणि विनष्टं उच्छूनत्वाभिर्विकारैः। ज्ञाता० १२९ । विणियति विनयति अपनयतीत्यर्थः । ज्ञाता० २५ विणिवट्टणा विनिवर्त्तना-विषयेभ्यः
मनःपराङ्मुखीकरणम्। उत्त॰ ५८७। विणिवाय विनिपात- दुःखः ओघ० ४७ विणिविचित्त विनिविष्टं चित्तं यस्याऽसौ विनिविष्टचित्तः-गाद्धर्यमुपगतः । आचा० २३४ | विविधं
[205]
"आगम- सागर- कोषः " [४]