Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 205
________________ [Type text] विजय- विनयः । भग० १२२ विनयः-ओमित्वादिरूपः ॥ जम्बू. १६९| विनयः- अभ्युत्थादनादि आव• ६०४ अभ्युत्थानपदधावनादिः दशकै १०४१ विनयःआचारः । सूर्य० २९७ विणयणं निशी. १४ अ विशिष्टो नयः विनयः प्रतिपत्तिविशेषफ । स्था० १५४ | विनयः- भक्त्यादिकरणम् । स्था० ४०८] विनयःज्ञानादिविषयः । दशमं स्थानकम् । ज्ञाता० १२२ ॥ विनयः । आव ० ७९३ । विणयणं विणयो । निशी० १४अ । विनयः-विनय-शुद्धि। प्रत्याख्यानशुद्ध्या-स्तृतीयो भेदः। आव॰ ८४७। विनयः-शुद्धोयोगः। दशवै० २१३। विनयः- अभ्युत्थानादिरूपः। दशकै० २३५१ विनयःआसेवनाशिक्षाभेदभिन्नः । दश- २४२| विनयः- शिक्षा | आगम - सागर - कोषः ( भाग : - ४) व्यव० १३३ आ । विणयन्न- विनयो- ज्ञानदर्शनचारित्रॉपचारिकरूपस्तं जानातीति । आचा० १३२ | विणयपडिवत्ति- विनयप्रतिपत्तिः उचितकर्त्तव्यकरणाङ्गी काररूपाः । उत्त० ५७८ विणसभंसी- विनयभंशी आव. १०२ विणयया विनयता अर्हदादीनां नमस्कारार्हत्वे हेतुविशेषः आव• ३८३३ विनयता- उपाध्यायानां नमस्कारार्हत्वे विनयहेतुः । आव० ३८३ । विणयवई - विनयमतिः । अज्ञातोदाहरणे महत्तरिका । आव० ६९९| विणयसमाही- विनये विनयाद्वा समाधिः विनयसमाधिः परमार्थतः आत्मनो हितं सुख-स्वास्थ्यम् प्रथमं विनयसमाधिस्थानम् । दशवै० २५५| विणयसुद्ध- विनयशुद्धं-कृतिकर्मणो विशुद्ध योऽहीनातिरक्तं प्रयुञ्जीत मनोवचनकायगुप्तस्तत् विनयशुद्ध स्था० ३४९| विणयसुय उत्तराध्ययने प्रथममध्ययनम् । समहम विनयश्रुतं - उत्तराध्ययनेषु प्रथममध्ययनम् । उत्त० ९ विणस्सई- विनश्यति इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दूरीभवति । उत्त०५९२ विणस्स - विनश्यतु क्वथितत्वादिना स्वरूपहानिमाप्नोतु । उत्त० ३६३। विणास विनाशः प्राणानां विनाशः प्राणवधस्य सप्तविंशतितमः पर्यायः । प्रश्न० ७ | मुनि दीपरत्नसागरजी रचित [Type text] विणासण- विनाशनं शैलेश्यवस्थायां सामस्त्येन कर्माभावापादनम्। आचा० २९८१ विनाशनम्। दश- ५३| विणासियं विनाशितं भस्मीभूतपवनविकीर्णदाविव निस्सत्ताकर्ती गतम् प्रश्न. १३४ जिज्ञासितम्। आव० ४१९ | परीक्षितम् । आव ०७२३| विणिति विनयन्ति अपनयन्तीत्यर्थः । ज्ञाता० २८८ विणिआ विनीता-अभिनन्दनस्वामिजन्मभूमिः आक १६०| विणिउत्त- विनिर्युक्तः-कर्णयोर्निवेशितः । ज्ञाता० ३५| व्यापारितम् । व्यव० ६६ आ । विणिउत्तग- विनिर्युक्तकः- कट्यां निवेशितः । ज्ञाता० ३१ | विणिउत्तभांडि- सेसभंडवकरणो । निशी० १०३अ । विणिगृहई विनिगूहते आच्छादयति । दशवे. १८७ विणिग्गयजीह- विनिर्गतजिह्वः । उत्त० २७४ | विणिघात - विनिघातं धर्मभ्रंशम् । स्था० २४७। विणिघाय- विनिघातं मरणं मृगादिवत् । स्था० २९२ विनिधात: स्रोतसि प्रतिस्खलनम्। अनुयो० १६२१ विणिच्छओ विनिश्चयः । आव. ५०रा विणिच्छय- विनिश्र्चयः- निर्वाहः । बृह० २४८ अ । विगतसामान्यानां विशेषाणां निश्चयो विनिश्चयः । विणिच्छि विगतो निश्चयः विनिश्चयः विशेषः । निश्चयो वा अनुयो० २६५ विणिच्छिय निः- आधिक्येन चयनं चयः अधिकोश्र्चयो निश्चयः सामान्यं, विगतो निश्चयो विनिश्चय-नि:सामान्यभावः । आव० २८३ | विणिच्छिय ऐदम्पर्योपलभ्यात्। ज्ञाता० १०९ | विणिच्छिपड्डा प्रश्नानन्तरं अत एवाभिगतार्थः । भग० १४३॥ एदम्पर्यार्थस्योपलम्भात्। भग० १३५| विणिज्ज उच्चिनुयात् । आव• ३४२१ विणि विनष्टं उच्छूनत्वाभिर्विकारैः। ज्ञाता० १२९ । विणियति विनयति अपनयतीत्यर्थः । ज्ञाता० २५ विणिवट्टणा विनिवर्त्तना-विषयेभ्यः मनःपराङ्मुखीकरणम्। उत्त॰ ५८७। विणिवाय विनिपात- दुःखः ओघ० ४७ विणिविचित्त विनिविष्टं चित्तं यस्याऽसौ विनिविष्टचित्तः-गाद्धर्यमुपगतः । आचा० २३४ | विविधं [205] "आगम- सागर- कोषः " [४]

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246