Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
३५५
३७९
अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रकर्षेण वदतीति ३५५। स्था०७१, २२६, ३२६। विदयुत्प्रभवक्षस्काविद्यानुप्रवादम्। नन्दी० २४१।
रपर्वतः। जम्बू० ३०८१ विज्जापुरिसा- विद्यापुरुषाः-विद्याप्रधानाः पुरुषाः। | विज्जुपभकूड- विद्युत्प्रभवक्षस्कारनामकूटः। जम्बू.
उत्त० २६३। विज्जामंतचिगिच्छगा- विदयामन्त्रचिकित्सकाः- विज्जुभवण-वियुद्धवनम्। आव०७३। विद्यामन्त्राभ्यां उक्तरूपाभ्यां व्याधिप्रतिकर्तारः। विज्जुमई-विद्युन्मती-गोष्ठीदासी। आव २०११ उत्त०४७५
विद्युन्मती चित्रस्य लघुदुहिता ब्रह्मदत्तपत्नी। उत्त० विज्जावलिओ-विद्याबली। आव० ३१८। विज्जासिद्ध-विद्यासिद्धः। आव०४०१। विद्यासिद्धः- विज्जुमाला- विद्युन्माला-चित्रस्य ज्येष्ठा हिता आर्य-खर्पटवत्। दशवै. १०३। विज्जापभावेण
ब्रह्मदत्त-पत्नी। उत्त० ३७९। सावाणग्गहसमत्थो। निशी. १००।
| विज्जुमाली- विद्युन्माली-पञ्चशैलाधिपतिय॑न्तरः। विज्जाहर-विद्याधरः। प्रज्ञप्त्यादिविविधविद्या आव० २९६। अक्खो । निशी० ३४५अ। विशेषधारी। औप० २९।
विज्जुमुह- विद्युन्मुखनामाऽन्तरद्वीपः। प्रज्ञा० ५०| विज्जाहरजमलजुयल- विद्याधरयमलजुगलम्। जीवा० | विज्जुमेह- विद्युत्प्रधान एव जलवर्जित इत्यर्थः, १९९
विद्युन्निपात-वान् वावियुन्निपातकार्यकारी विज्जाहरसेढीओ- विद्याधरश्रेणी-विद्याधराणां
जलनिपातवान् वा मेघः। भग० ३०६) आश्रयभूतः। जम्बू०७४।
विज्जुय- विद्युत प्रसिद्धः। भग० १९५ विज्जाहरा-विद्याधरा-वैताढ्यादिवासिनः। स्था० ३५७ | विज्जुया- धर्मकथायाः तृतीयवर्गे अध्ययनम्। ज्ञाता० ऋद्धिप्राप्तविशेषः। प्रज्ञा० ५५
२५१ विज्जु-असुरेन्द्रस्य चतुर्थी अग्रमहिषी। भग. ५०३। | विज्जुयाइत्ता- विद्युत्कर्ता। स्था० २७०|
विशेषेण द्योतते-दीप्यते इति विदयुत्। उत्त०४९०| विज्जुलयाचश्चल-विद्युल्लताचञ्चलः। उत्त० ३२९। विज्जुक- विद्युत्। ओघ० २०११
विज्जुलयाचञ्चलग्गजीहाल- विद्युल्लतेव विज्जुकुमारा- विद्युत्कुमारः-भेवनपतेर्भेदविशेषः। प्रज्ञा० चञ्चलाऽग्रजीह्वा यस्य सः
विद्युल्लताचञ्चलाग्रजीह्वाकः। आव० १६६। विज्जुकुमारिओ- विद्युत्कुमार्यः
विज्जुयारति- विद्युतं कोरोति। जीवा० २४८१ इशानस्याज्ञोपपातवचन-निर्देशवतिन्यो देव्यः। भग. | विज्जुसिरिभारिया- विज्जुगाथापतेर्भार्या। ज्ञाता० १५१। १९५१
विज्जू- ईशानेन्द्रस्य चतुर्था अग्रमहिषी। स्था० २०४। विज्जगाहावती- आमलकल्पायां गाथापतिविशेषः। सोम-देवेन्द्रस्य चतुर्थाऽग्रमहिषी। भग० ५०५) विद्युत्। ज्ञाता० २५१।
जीवा० २९। विद्युत्। प्रज्ञा० २९ विज्जुता- वयरोयणेन्द्रस्य तृतीयाऽग्रमहिषी। स्था० २०४१ | विज्जूखाय-अगडो भण्णइ। निशी० ५२ अ। विज्जुदंतदीव- अन्तरद्वीपः। स्था० २२६।
विज्झडिय- मिश्रितं-वयाप्तम्। जम्ब० १७० मिश्रितंविज्जुदंता- विद्युद्दन्तनामा अन्तरद्वीपः। प्रज्ञा० ५० | व्याप्तम्। भग० ३०८१ विज्जहारिया-विज्जगाथापतिदारिका। ज्ञाता०२५१। विज्झडियमच्छा- मत्स्यविशेषः। प्रज्ञा०४४। विज्जुदेव- विद्युद्देवः। आचा० २८९।
विज्झल-विह्वलं-अर्दवितईम्। भग० ३०८। विज्जुपभ- विद्युत्प्रभः वक्षस्कारः। जम्बू० २५५) विज्झविज्जा- विध्यापयेत् उपशमयेत्। उत्त०६३। विदयुत्प्रभः- पर्वतविशेषः। प्रज्ञा० १५९। विद्युत्प्रभः- विज्झहिति- विद्राष्यति विनंक्ष्यति। बृह. ४४ अ। द्रहनाम। जम्बू० ३०२। विद्युत्प्रभः दहनाम। जम्बू० विज्झातिसया-विदयातिशयानाम विशेषा य
६९
मुनि दीपरत्नसागरजी रचित
[203]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246