________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
३५५
३७९
अनुप्रवदति-साधनानुकूल्येन सिद्धिप्रकर्षेण वदतीति ३५५। स्था०७१, २२६, ३२६। विदयुत्प्रभवक्षस्काविद्यानुप्रवादम्। नन्दी० २४१।
रपर्वतः। जम्बू० ३०८१ विज्जापुरिसा- विद्यापुरुषाः-विद्याप्रधानाः पुरुषाः। | विज्जुपभकूड- विद्युत्प्रभवक्षस्कारनामकूटः। जम्बू.
उत्त० २६३। विज्जामंतचिगिच्छगा- विदयामन्त्रचिकित्सकाः- विज्जुभवण-वियुद्धवनम्। आव०७३। विद्यामन्त्राभ्यां उक्तरूपाभ्यां व्याधिप्रतिकर्तारः। विज्जुमई-विद्युन्मती-गोष्ठीदासी। आव २०११ उत्त०४७५
विद्युन्मती चित्रस्य लघुदुहिता ब्रह्मदत्तपत्नी। उत्त० विज्जावलिओ-विद्याबली। आव० ३१८। विज्जासिद्ध-विद्यासिद्धः। आव०४०१। विद्यासिद्धः- विज्जुमाला- विद्युन्माला-चित्रस्य ज्येष्ठा हिता आर्य-खर्पटवत्। दशवै. १०३। विज्जापभावेण
ब्रह्मदत्त-पत्नी। उत्त० ३७९। सावाणग्गहसमत्थो। निशी. १००।
| विज्जुमाली- विद्युन्माली-पञ्चशैलाधिपतिय॑न्तरः। विज्जाहर-विद्याधरः। प्रज्ञप्त्यादिविविधविद्या आव० २९६। अक्खो । निशी० ३४५अ। विशेषधारी। औप० २९।
विज्जुमुह- विद्युन्मुखनामाऽन्तरद्वीपः। प्रज्ञा० ५०| विज्जाहरजमलजुयल- विद्याधरयमलजुगलम्। जीवा० | विज्जुमेह- विद्युत्प्रधान एव जलवर्जित इत्यर्थः, १९९
विद्युन्निपात-वान् वावियुन्निपातकार्यकारी विज्जाहरसेढीओ- विद्याधरश्रेणी-विद्याधराणां
जलनिपातवान् वा मेघः। भग० ३०६) आश्रयभूतः। जम्बू०७४।
विज्जुय- विद्युत प्रसिद्धः। भग० १९५ विज्जाहरा-विद्याधरा-वैताढ्यादिवासिनः। स्था० ३५७ | विज्जुया- धर्मकथायाः तृतीयवर्गे अध्ययनम्। ज्ञाता० ऋद्धिप्राप्तविशेषः। प्रज्ञा० ५५
२५१ विज्जु-असुरेन्द्रस्य चतुर्थी अग्रमहिषी। भग. ५०३। | विज्जुयाइत्ता- विद्युत्कर्ता। स्था० २७०|
विशेषेण द्योतते-दीप्यते इति विदयुत्। उत्त०४९०| विज्जुलयाचश्चल-विद्युल्लताचञ्चलः। उत्त० ३२९। विज्जुक- विद्युत्। ओघ० २०११
विज्जुलयाचञ्चलग्गजीहाल- विद्युल्लतेव विज्जुकुमारा- विद्युत्कुमारः-भेवनपतेर्भेदविशेषः। प्रज्ञा० चञ्चलाऽग्रजीह्वा यस्य सः
विद्युल्लताचञ्चलाग्रजीह्वाकः। आव० १६६। विज्जुकुमारिओ- विद्युत्कुमार्यः
विज्जुयारति- विद्युतं कोरोति। जीवा० २४८१ इशानस्याज्ञोपपातवचन-निर्देशवतिन्यो देव्यः। भग. | विज्जुसिरिभारिया- विज्जुगाथापतेर्भार्या। ज्ञाता० १५१। १९५१
विज्जू- ईशानेन्द्रस्य चतुर्था अग्रमहिषी। स्था० २०४। विज्जगाहावती- आमलकल्पायां गाथापतिविशेषः। सोम-देवेन्द्रस्य चतुर्थाऽग्रमहिषी। भग० ५०५) विद्युत्। ज्ञाता० २५१।
जीवा० २९। विद्युत्। प्रज्ञा० २९ विज्जुता- वयरोयणेन्द्रस्य तृतीयाऽग्रमहिषी। स्था० २०४१ | विज्जूखाय-अगडो भण्णइ। निशी० ५२ अ। विज्जुदंतदीव- अन्तरद्वीपः। स्था० २२६।
विज्झडिय- मिश्रितं-वयाप्तम्। जम्ब० १७० मिश्रितंविज्जुदंता- विद्युद्दन्तनामा अन्तरद्वीपः। प्रज्ञा० ५० | व्याप्तम्। भग० ३०८१ विज्जहारिया-विज्जगाथापतिदारिका। ज्ञाता०२५१। विज्झडियमच्छा- मत्स्यविशेषः। प्रज्ञा०४४। विज्जुदेव- विद्युद्देवः। आचा० २८९।
विज्झल-विह्वलं-अर्दवितईम्। भग० ३०८। विज्जुपभ- विद्युत्प्रभः वक्षस्कारः। जम्बू० २५५) विज्झविज्जा- विध्यापयेत् उपशमयेत्। उत्त०६३। विदयुत्प्रभः- पर्वतविशेषः। प्रज्ञा० १५९। विद्युत्प्रभः- विज्झहिति- विद्राष्यति विनंक्ष्यति। बृह. ४४ अ। द्रहनाम। जम्बू० ३०२। विद्युत्प्रभः दहनाम। जम्बू० विज्झातिसया-विदयातिशयानाम विशेषा य
६९
मुनि दीपरत्नसागरजी रचित
[203]
"आगम-सागर-कोषः" [४]