Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आकाशगमादीनि भमन्ति ते वा । व्य. ४अ विज्झाय विध्वासः अग्ने प्रथमो भेदः । पिण्ड० १५२१ विज्झायड़ विध्यायति ज्ञानदर्शनप्रकाशभावरूपं विध्यानमवाप्नोति । उत्त० ५१३। विज्झायते विध्यायति । आव० ३६६ ।
आगम-सागर- कोषः ( भाग : - ४ )
विज्झाविओ- विध्यातः । आव० २०५ |
विज्झासिद्ध- विद्याग्रहणात् विद्यासिद्धः । व्यव० १९ अ विज्ञान- कौशलम् । नन्दी० १६४ |
विटप विस्तारः । जीवा० १८७
विट्टिदाल- सुह दिवस कहति आवाहो निशी० ९२ आ । विट्टी - विण्टिका ओघ० १२७ वर्त्तिः एकरूपा। प्रज्ञा० ३३॥ विडया प्रतिष्ठिता । निशी. ३४६| बैठका बृह० ३०२१ विडिय - विस्थितं विशिष्टा स्थितिः । अग- ४६९१ विट्ठी - विष्टिः, करणविशेषः । जम्बू० ४९३ । विडंग- विटङ्कः-कपोतपाली प्रश्न० ८ । विटङ्कःकपोतपाली। जीवा० २६९| विटण्कः कपोतपाली । जम्बू०
१०७ |
विडंबग विडम्बकः विदूषकः नानावेषकारी जीवा० २८१। विडम्बः- विदूषकः । औप० ३।
विडंबिय विडम्बितं शोभितम् । जम्बू. १२७|
विडंबेड़ - विडम्बयति-विवृतं करोति । भग० १७५१
विडओलण- घाडि: । ओघ• ४४१
विडक विटकः कपोतपाली वरण्डिकाधोवर्ती अस्तरविशेषः । ज्ञाता० १२
विडरुव- विटरूपम्। आव० २१८ | विडस-विडस णाम आसादेतो थोवायोवं खायति । निशी. १४२ आ
विडस - विविधेहिं पगारेहिं इसति विडसह निशी० १२३
आ।
विडसण- विदशनं-विविधं दशनं भक्षणं लीला इत्यर्थः । बृह० १६३ आ ।
विडसणा नखपदानि ददतीत्यर्थः, एसा वा विडसणा । निशी० १२४अ आसादेतो थोवं थोवं खाया। बृह० १६२ • नि० २३अ
विडसाविया विटश्राविका आव० ६८५ विडिअ विटप:- विस्तारः जम्बू. २९ विटप:- विस्तरः । औप० ५३३ विटपः प्रशाखावान् वृक्षः। दशवै० २१८
मुनि दीपरत्नसागरजी रचित
[Type text]
विटपः वृक्षमध्यभागो वृक्षविस्तारो वा औप० ७ ॥ विडिमा शाखा । जीवा० २७८ | शाखा । जीवा० ३६३ |
बहुमध्यदेशभागे उद्धर्वविनिर्गता शाखा राज० ९१। बहुम ध्यदेशभागे उद्धव विनिर्गता शाखा जीवा. २२८ जे सालाहिंतो निग्गया । दशवै० १११ ।
विड्ड- व्रीडाऽस्यास्तीति व्रीडः लज्जाप्रकर्षवान्। भग० ६८१| ज्ञाता० २०२१
विड्डेर- उपद्वारं नक्षत्रम् । गणि०
विड्ढर- गृहस्थप्रयोजनेषु कुण्टलविण्टलादिषु वा प्रवर्त्तनम् । व्यव० २४६ आ । विद्वत्तं उपार्जितम्। उत्त० २१०| विढपित्ते - अर्जिते । उत्त० ४४१ । विठवावेमि उपार्जयामि। आक ८२ विदविओ अर्जितः। दशकै ३५ विढविज्ज- उपार्जयामि। आव० ३४२ | विणअ- विनतं विनमनं वा। उत्त॰ १९| विणए विनयः कम्र्म्मापनयनोपायः भगः ९२५ विनयःपदधावनानुरागादिः । आव० ४६९१
विणओ- विनयः अञ्जलिप्रग्रहादिः । आव० ३६१ | विनयनं विनयः - कर्मापनयनं विनीयते वाऽनेनाष्टप्रकारं कर्मेति विनयः साधुजनासेवितः समाचारः विनयः । उत्त० १९ भग ९२२२ विनयः कर्मविनयनहेतुर्व्यापारविशेषः । औप० ४१ | विरुद्धो नयः विनयः - असमाचार इति । उत्त २०| विनयः-अभ्युत्थानाद्युपचारः । प्रश्न० १३२ | विनयः - अभिवन्दनादिलक्षणः । आव० १०० | विणओव विनयोपगः- विनयवान् न मानकारी। योगसंग्रहे पञ्चदशो योगः आव० ६६४ विण विनष्टं उच्छ्रनत्वादिविकारवत्। ज्ञाता० १७३१ विनष्ट-उच्छूनावस्थां प्राप्य स्फुटितः । जीवा० १०७ । विणतेय. विनष्टतेज: निःसत्ताकीभूततेजः । भग
६८४ |
विणतं - एकोनविंशतिसागरोपमस्थितिकं देवविमानम् । सम० ३७॥ विनयनं विनयः प्रवर्त्तनम् । स्था० ४०९ विणमि- श्रीऋभस्वामिमहासामन्तमहाकच्छसुतः। जम्बू. २५२| विनमि:- महाकच्छपुत्रः आव० १५१। विणमिय- विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विनमितम् । भग० ३७
[204]
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246