Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
विजढ- परित्यक्तः। जीवा० ९७। रहितः। व्यव० ९७ । | विजयदेवसूरि- विजयसेनसूरिपट्टयुवराजः। जम्बू० ५४५१
परित्यक्तः। बृह. ४७ अ। परित्यक्तः। ओघ० १०३ | विजयवेदा- मण्डिकमौर्यपुत्रमाता। आव० २७५ विजणा- जनसम्पातरहितः। बृह. २६९।।
विजयद्वार- जम्बूद्वीपसम्बन्धिनः पूर्वदिग्व्यवस्थितः विजत- विजयः-समृद्धिः। स्था० ४९१।
द्वारः। सम० १६। स्था०७४। विजयंता- वैजयन्ती-अष्टमा रात्री। सूर्य. १४७ विजयपुर-कनकरथराजधानी। विपा० ७५ नगर विजय- अभ्युदयस्तत्संसूचिका वैजयत्न्यभिधाना या वासवदत्त-राजधानी। विपा० ९५ समतेः पताका। वैजयन्तीनां पार्श्वकर्णिका। जीवा० १९५। प्रथमपारणकस्थानम्। आव. १४६| पद्मावतीविजये शास्त्रीयतृतीय-मासनाम। सूर्य. १५३।
राजधानी। जम्बू० ३५७। स्था०८० गाथापतिविशेषः। भग०६६२ विजयः
विजयमित्त- विजयमित्रः-वणिग्ग्रामे सार्थवाहः। विपा. पोलाशपुराधिपतिः। अन्त०२३। जम्बूद्वीपविजय- ४६। विजयमित्रः-वर्द्धमानपरे नपतिः। विपा. ८८1 द्वाराधिपदेवः। जम्बू० २७३। जम्बूद्विपे प्रथम विजयमित्रः-वणिग्ग्रामे सार्थवाहः। विपा०४१। द्वारम्। सम० ८८ विजयः-अभ्युदयः। जीवा० २०९। । विजयवद्धमाण- विजयवर्द्धमानः-शतद्वारनगरे अभ्युदयः। जम्बू. ५४। विजयो नाम सर्वकार्यप्रसाधको | खेटविशेषः। विपा० ३९। विजयवर्द्धमानः-वर्द्धमानपुरे योगः। जम्बू. २७४। अभ्युदयः। राज०६९।
उद्यानम्। विपा० ८८ जम्बूद्वीपस्य प्रथमं दवारम्। स्था० २२५१
विजयवेजइय- अतिशयेन विजयो विजयविजयः अनन्तनाथप्रथमभिक्षादाता। सम० १५११ विचयः- सप्रयोजनं यस्याः सा विजयवैजयिकी। भग० ५४५) निर्णयः। भग० ९२६। विचियते मृग्यते विचयः। सूत्र. विजयवेजयंति- विजयवैजयन्तीः-पताकाविशेषः। सूर्य ३१८चक्रवर्तिविजेतव्यः क्षेत्रखण्डः। ज्ञाता० १२११ २६३ गन्धहास्तिविशेषः। ज्ञाता० १०१। तालो
विजयवेजयंती- विजयः-अभ्युदयस्तत्संसूचका द्घाटिन्यवस्वापिन्यादिभिरूपेतः चौरः। व्यव. २४० । वैजयन्त्य-भिधाना या पताकाः, अथवा विजय इति चौरविशेषः। व्यव. २४०| विजयः-चौरः। व्यव. २९४ वैजयन्तीनां पार्श्व-कर्णिका उच्यन्ते तत्प्रधाना आ।
वैजयन्त्यो विजयवैजयन्ती पाताका। जीवा० १७१। विजयघोस- विजयघोषः-ब्रह्मगणनिरूपणे
विजयवैजयन्ती-विजयः अभ्यद-यस्तसंचूसूचिका जयघोषविप्रभाता। उत्त०४२०
वैजयन्त्यभिधाना पताका विजयः-वैज-यन्ती विजया विजयचोर- माकन्दीज्ञातौ चोरः। ज्ञाता० १५९।
वैजयन्तीनां पार्श्वकर्णिका पताका एव प्रधाना वैजविजयढक्का- यस्याः शब्दः समस्तनगरव्यापी
यन्ती विजयवैजयन्ती। जीवा० ३७९| पताकाः। जम्बू. समस्तष्क-न्धावारव्यापी च स। प्रज्ञा० ३००
१४॥ विजयते- विजयकः-पुण्डरीकिण्यां कोऽपि राजकुमारः। विजयसेनसरि-हीरविजयसूरिपट्टधरः। जम्बू. ५४४१ विपा०९४१
विजया- इङ्गालमहाग्रहस्य प्रथामाऽग्रमहिषी। स्था० विजयदशमी- ज्ञाताधर्मकथाटीकायाः पर्णता दर्शका २०४। अञ्जनकपर्वते पुष्करणी। स्था० २३१| तीथिः। ज्ञाता० २५४।
पद्मप्रभोर्दीक्षाशि-बिका। सम० १५१। पञ्चमचक्रीणो विजयदानगुरु- आनन्दविमलसूरिपट्टभूषणः। जम्बू. स्त्रीरत्नम्। सम० १५२। खादयविशेषः। जीवा० २७८। ५४३
उत्तरदिग्भाव्यञ्जनपर्वतस्य पूर्वस्यां पुष्करिणी। विजयदूस- विजयदूष्यं-वितानकरूपं वस्त्रम्। स्था० २३२॥ जीवा० ३६४। वैजयन्तीनां पार्श्वक-र्णिका। जीवा० ३७९। विजयदूष्य-वस्त्रविशेषः। जीवा० २१० विजयदुष्यं अनुत्तरोपपातिके एकभेदः। प्रज्ञा०६९। वैजयन्तीनां विता-नकरूपां वस्त्रविशेषः। जम्ब०५५। विजयदुष्यं- पार्श्वकर्णिका। जम्बू. ५४। वप्रविजये राज-धानी। वस्त्रवि-शेषः। राज० ३८५
___ जम्बू० ३५७। पौरस्त्यरुचकवास्तव्या पञ्चमा
मुनि दीपरत्नसागरजी रचित
[201]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246