Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
उर्दध्व-लोकवास्तव्या दिक्कुमारी। आव० १२२ | विच्छुभ- विक्षिप निष्काशय। प्रश्न० २० कप्पडिया। निशी० ४० आ।
विच्छ्प- वृश्चिकः-चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२॥ विचित्ताउसण्णकिण्ण-विचित्रा एकान्तसंविग्ना किन्तु | वृश्चिकः-वृश्चिकप्रधाना विद्या। आव० ३१८
अवस-न्तकीर्णोऽवसन्नव्यापूः। व्यव० १९ आ। विच्छुयडक- वृश्चिकडङ्कः-तत्पुच्छकण्टकः। प्रश्न. १६) विचित्रसूत्रता- स्वपरसमयविविधोत्सर्गापवादादिवेदिता। वृश्चिककण्टकः। ज्ञाता० २०४। उत्त० ३९
विच्छ्यलंगलसंठिए- वृश्चिकलाङ्गलसंस्थितंविच्च-मध्यम्। बृह. १४८ अ। औघ०१८२
मूलनक्षत्रसं-स्थानम्। सूर्य. १३०| विच्चामेलणा- (देसीभाषा) मरहट्ठविसये चोटि। निशी. | विच्छुरित-कनकखचिम्। जीवा० २५३। खचितम्। जम्बू. २९४ आ।
२७५ विच्चामेलिय- व्यत्यामेडितं-यदस्थानेन पट्टघटनम्। ब्रहः | विच्छेद-विविधप्रकारो वा च्छेदः। निशी० २५६ आ। ४६॥
विजए- नमिनाथपिता। सम० १५१। तृतीयचक्रीपिता। विच्छए- विक्षितः विविध-अनेकप्रकारेण कुटपाशादिना सम० १५२। एकादशमचक्रीपिता। सम० १५२।
क्षतः-परवशीकृतः, श्रमं वा ग्राहितः। सूत्र०७२। आगामीन्यामु-त्सर्पिण्यां तीर्थकृत्। सम० १५४। विच्छड्डइत्ता- विच्छर्दयित्वा- भावतः परित्यज्य। राज. बलदेववासुदेवपूर्वाभव-नाम। सम० १५४ विजयः१२१
मृगग्रामनगरे क्षत्रियो राजा। विपा०३५४ विजयःविच्छइडिय- विच्छतिः-त्यक्तः। राज०१४६।
शालाऽटव्यां चौरपल्यां चौरसेनापतिः। विपा०५६। विछर्दित्तः-त्यक्तः। जम्बू. २३२। विच्छर्दितं
विजयः-जय एव विशिष्टतरः प्रचण्डप्रतिपविविधमुज्झितं बलो-कभोजनत
न्थादिविषयः। औप. २४ विजयः-परेषामसहमानानाउच्छिष्टावशेषसम्भवात् विच्छर्दितं वा विविधवि- मभिभवोत्वादः। जीवा. २४३। विजयः-अभ्युदयः। प्रज्ञा. च्छित्तिमत्। भग. १३५
९९। विजयः-सप्तदशममुहर्तनाम। १४६। विजयःविच्छर्दित- परिशाटितम्। प्रश्न. १५४]
समृद्धिः। स्था० ४९१। विजयः-अभ्युदयः। सूर्य २६३। विच्छवि- विच्छविः-विगतच्छायः। जीवा० ११४|
जम्बूपू-र्वस्यां द्वारम्। जम्बू० ४७। विजयः-लोकोत्तरीविच्छाणी- वल्लीविशेषः। प्रज्ञा० ३२१
यतृतीयमासनाम। जम्बू. ४९०| विजयः-मुहूर्त्तनाम। विच्छिंदणं- बहुवारं सुदु वा छिंदणं। निशी० १८९ ।। जम्ब०४९। उद्ध्वलोके बादरपढवीकायस्थानम्। प्रज्ञा० विच्छिंदेज्जा-विच्छिन्द्याद्-विविधप्रकारैश्छेदं कुर्याद्। ७१। विजयः-द्वितीयो बलदेवः। आव० १५९| विजयःउपा० ४२१
अनन्त-जिनप्रथमभिक्षादाता। आव०१४७ विजयविच्छिए- वृश्चिकः-चतुरिन्द्रियभेदः। उत्त० ६९६। नमिपिता। आव० १६१। विजयः-जयचक्रिपिता। आव. विच्छित्ति-भक्तिः। जीवा० ३७९।
१६२। राजगृहे तस्करः। ज्ञाता०७९| विजयःविच्छनत्ति- विच्छन्नं करोति दरे व्यवस्थापतीत्यर्थः। अभिभवत्पादः। राज०२३। सिंहगफायां चौरसेनापती। स्था० ३०५
ज्ञाता०२३६। विचीय-तेनिीयते। स्था० १९०| विजयःविच्छिन्न-विस्तीर्णं उर्दध्वाधोपेक्षया। आवा० २७१। दवितीयो बलदेवः। सम० ८४ विजयःविच्छिन्नतरा- विष्कम्भतः। भग०६०५
पृथिवीसाधनव्यापारः। सम० ९५। विच्छिन्नसंसारवेयणिज्ज
विजओ-विजयः-चन्द्रसूर्ययोगादिविषयो निर्णयः। सूर्य. व्युच्छिन्नचतुर्गतिगमनवेद्यकर्म
९। विजयः-अभ्युदयः। वैजयन्तीनां पार्श्वकर्णिका। व्युच्छिन्नसंसारवेदनीयः। भग० १११॥
जीवा० १७५। विजयः-अभ्युदयः। जीवा० ३७९। विजयःविच्छिप्पमाण- विशेषेण स्पृश्यमानः। भग० ४८३। लवा-लवोदाहरणे आचार्यांशष्यः। आव०७२११ विच्छुओ- वृश्चिकः। आव० ४१७
विजयोस्त्रिंशतो मुहूर्तानां मध्ये मुहूर्तः। ज्ञाता० १३३।
मुनि दीपरत्नसागरजी रचित
[200]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246