________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
उर्दध्व-लोकवास्तव्या दिक्कुमारी। आव० १२२ | विच्छुभ- विक्षिप निष्काशय। प्रश्न० २० कप्पडिया। निशी० ४० आ।
विच्छ्प- वृश्चिकः-चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२॥ विचित्ताउसण्णकिण्ण-विचित्रा एकान्तसंविग्ना किन्तु | वृश्चिकः-वृश्चिकप्रधाना विद्या। आव० ३१८
अवस-न्तकीर्णोऽवसन्नव्यापूः। व्यव० १९ आ। विच्छुयडक- वृश्चिकडङ्कः-तत्पुच्छकण्टकः। प्रश्न. १६) विचित्रसूत्रता- स्वपरसमयविविधोत्सर्गापवादादिवेदिता। वृश्चिककण्टकः। ज्ञाता० २०४। उत्त० ३९
विच्छ्यलंगलसंठिए- वृश्चिकलाङ्गलसंस्थितंविच्च-मध्यम्। बृह. १४८ अ। औघ०१८२
मूलनक्षत्रसं-स्थानम्। सूर्य. १३०| विच्चामेलणा- (देसीभाषा) मरहट्ठविसये चोटि। निशी. | विच्छुरित-कनकखचिम्। जीवा० २५३। खचितम्। जम्बू. २९४ आ।
२७५ विच्चामेलिय- व्यत्यामेडितं-यदस्थानेन पट्टघटनम्। ब्रहः | विच्छेद-विविधप्रकारो वा च्छेदः। निशी० २५६ आ। ४६॥
विजए- नमिनाथपिता। सम० १५१। तृतीयचक्रीपिता। विच्छए- विक्षितः विविध-अनेकप्रकारेण कुटपाशादिना सम० १५२। एकादशमचक्रीपिता। सम० १५२।
क्षतः-परवशीकृतः, श्रमं वा ग्राहितः। सूत्र०७२। आगामीन्यामु-त्सर्पिण्यां तीर्थकृत्। सम० १५४। विच्छड्डइत्ता- विच्छर्दयित्वा- भावतः परित्यज्य। राज. बलदेववासुदेवपूर्वाभव-नाम। सम० १५४ विजयः१२१
मृगग्रामनगरे क्षत्रियो राजा। विपा०३५४ विजयःविच्छइडिय- विच्छतिः-त्यक्तः। राज०१४६।
शालाऽटव्यां चौरपल्यां चौरसेनापतिः। विपा०५६। विछर्दित्तः-त्यक्तः। जम्बू. २३२। विच्छर्दितं
विजयः-जय एव विशिष्टतरः प्रचण्डप्रतिपविविधमुज्झितं बलो-कभोजनत
न्थादिविषयः। औप. २४ विजयः-परेषामसहमानानाउच्छिष्टावशेषसम्भवात् विच्छर्दितं वा विविधवि- मभिभवोत्वादः। जीवा. २४३। विजयः-अभ्युदयः। प्रज्ञा. च्छित्तिमत्। भग. १३५
९९। विजयः-सप्तदशममुहर्तनाम। १४६। विजयःविच्छर्दित- परिशाटितम्। प्रश्न. १५४]
समृद्धिः। स्था० ४९१। विजयः-अभ्युदयः। सूर्य २६३। विच्छवि- विच्छविः-विगतच्छायः। जीवा० ११४|
जम्बूपू-र्वस्यां द्वारम्। जम्बू० ४७। विजयः-लोकोत्तरीविच्छाणी- वल्लीविशेषः। प्रज्ञा० ३२१
यतृतीयमासनाम। जम्बू. ४९०| विजयः-मुहूर्त्तनाम। विच्छिंदणं- बहुवारं सुदु वा छिंदणं। निशी० १८९ ।। जम्ब०४९। उद्ध्वलोके बादरपढवीकायस्थानम्। प्रज्ञा० विच्छिंदेज्जा-विच्छिन्द्याद्-विविधप्रकारैश्छेदं कुर्याद्। ७१। विजयः-द्वितीयो बलदेवः। आव० १५९| विजयःउपा० ४२१
अनन्त-जिनप्रथमभिक्षादाता। आव०१४७ विजयविच्छिए- वृश्चिकः-चतुरिन्द्रियभेदः। उत्त० ६९६। नमिपिता। आव० १६१। विजयः-जयचक्रिपिता। आव. विच्छित्ति-भक्तिः। जीवा० ३७९।
१६२। राजगृहे तस्करः। ज्ञाता०७९| विजयःविच्छनत्ति- विच्छन्नं करोति दरे व्यवस्थापतीत्यर्थः। अभिभवत्पादः। राज०२३। सिंहगफायां चौरसेनापती। स्था० ३०५
ज्ञाता०२३६। विचीय-तेनिीयते। स्था० १९०| विजयःविच्छिन्न-विस्तीर्णं उर्दध्वाधोपेक्षया। आवा० २७१। दवितीयो बलदेवः। सम० ८४ विजयःविच्छिन्नतरा- विष्कम्भतः। भग०६०५
पृथिवीसाधनव्यापारः। सम० ९५। विच्छिन्नसंसारवेयणिज्ज
विजओ-विजयः-चन्द्रसूर्ययोगादिविषयो निर्णयः। सूर्य. व्युच्छिन्नचतुर्गतिगमनवेद्यकर्म
९। विजयः-अभ्युदयः। वैजयन्तीनां पार्श्वकर्णिका। व्युच्छिन्नसंसारवेदनीयः। भग० १११॥
जीवा० १७५। विजयः-अभ्युदयः। जीवा० ३७९। विजयःविच्छिप्पमाण- विशेषेण स्पृश्यमानः। भग० ४८३। लवा-लवोदाहरणे आचार्यांशष्यः। आव०७२११ विच्छुओ- वृश्चिकः। आव० ४१७
विजयोस्त्रिंशतो मुहूर्तानां मध्ये मुहूर्तः। ज्ञाता० १३३।
मुनि दीपरत्नसागरजी रचित
[200]
"आगम-सागर-कोषः" [४]