________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बृह. १९४ आ।
विचारः। स्था० १९१। विग्गह-विग्रहः-वक्रम। भग० ८५ विग्रहः आकृतिः। भग० | विचरित- इतस्ततः स्वेच्छया प्रवृत्तः। जीवा० १२३॥ १४५१ विग्रहः-शरीरं, आकारः। भग० २४९। विग्रहः-वर्क | विचर्चिका-क्षुद्रकृष्ठम्। आचा० २३५। क्षुद्रकुष्ठम्। प्रश्न. लघु सक्षिप्तम्। भग०६१६। विग्रहः। आव० १०२ ४१। सप्तमं क्षुद्रकुष्ठम्। प्रश्न. १६१। विग्रहः वक्रगमनः। स्था० १७७। विग्रहे-वक्रगतौ च तस्य | विचार-विचारः अवकाशः। राज०११६) सम्भ-वाद् गतिरेव विग्रहः, विशिष्टो वा ग्रहो
विचारभूमि-विहारभूमी-पुरीषोत्सर्गभूमिः। व्यव० ९अ। विशिष्टस्थानप्राप्ति-हेतुभूता गतिर्विग्रहः। भग० ९५६। | विचारभूमिः-स्थण्डिलभूमिः। आव०७६५५ विग्रहः-क्रमरिव गन्तव्यक्षेत्रातिक्रमरूपः। जम्बू०४०२। | विचारित- परिभावितः। नन्दी. १५९। विग्गहकंडए-विग्रहो-वक्रं कण्डकं-अवयवो विग्रहरूपं विचाल- अन्तरालः। जम्बू. १८२। विग्र-हक्रण्डकं ब्रह्मलोकप्परः। भग०६१६)
विचिंतिय-विचिन्तितं कृतम्। उत्त० ३८४१ विग्गहगइ-विग्रहगतिः वक्रगतिर्यदा विश्रेणि
विचिकित्सा- चित्तविप्लतिः। आचा० २२१। विचिकित्साव्यवस्थितमत्प-त्तिस्थानं गन्तव्यं भवति तदा। स्था० शङ्का। आचा० २२३। विचिकित्सा-मिथ्यादुष्कृतम्। ५६। वक्रः तत् प्रधाना गतिः विग्रहगतिः। भग०८५ आव०७६५५ विग्रहगतिः-गतिभेदः। भग० २८७।
विचिकित्सित- फलं प्रति शङकोपेतः। स्था० १७६। फलं विग्गहाति- | स्था० ८६।
प्रति शङ्कमान्। स्था० २४७ विग्गहिय- वैग्रहिकः शरीरानुरुपः। प्रश्न० ८३
विचित्त- वेणुदालेवितीयो लोकपालः। स्था० १९७५ विग्गहिया- विग्रहिता-मुष्टिग्राह्या। जीवा० २७७। चतुरिन्द्रियजीवविशेषः। उत्त० ६९६। विचित्रः-विचित्रवविग्घ- व्याघ्रः-नाखरविशेषः। प्रश्न.७१
र्णोपेतः। जीवा० २६७ विचित्रः-विचित्रकूटः पर्वतविशेषः। विग्घमडे- व्याघ्रमृतः। जीवा० १०६।
प्रश्न. ९६। विचित्रं आलेखः। जीवा० १९९। विचित्रकूटः। विग्घय- वैयाघ्रः-व्याघ्रपत्यम्। प्रश्न. २११
भग० ६५४। उत्सुत्तं पन्नवेंतो वि एस गुज्जमाणं। विग्घिय- बृहितः। बृह० ६५अ।
निशी. २५ । नानावर्णः। निशी० २२९ । विदीप्तंविग्रह- विग्रहः। नन्दी. १०४ विग्रहः-शरीरम्। आव. विचित्रम्। उपा०२९। दोहिं तिहिं वासव्वेहिं। निशी. २४०१
२५३ ॥ विघाओ- विघातः गुणानां, अब्रह्मणस्त्रयोदशमं नाम। विचित्तकूड- विचित्रकूटपर्वतः। जम्बू०। प्रश्न०६६।
विचित्तणेवत्थ- विचित्रनेपथ्यः। आव० २५८१ विघाटयति- विघाट्य। जीवा० २५४।
विचित्तपक्ख- वेणुदेवस्य चतुर्थो लोकपालः। स्था० १९७५ विघरा- विगृहा। आव. २६२१
विचित्तपक्खो-विचित्रपक्षः चतुरिन्द्रियजन्तुविशेषः। विघुटुं- विघष्टं-विरुपघोषकरणम्। प्रश्न०४९।
जीवा० ३२। विचित्रपक्षः। चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥ विघुट्ठपणिज्जणं- विघुष्टानां एते पापाः प्राप्नुवन्ति विचित्रपट्टक-भाजनविधिविशेषः। जीवा. २६६। स्वकृतं पापफलमित्यादि वाग्भिः संशब्दितानां, प्रणयनं | विचित्तमाला- विचित्रमाला-कुसमस्रक्। भग० १३२ व ध्यभ-मिप्रापण विघुष्टप्रणयनम्। प्रश्न. १७ विचित्तवत्थाभरण-विचित्राणि वस्त्राणि आभरणानि च विघ्नाः- राक्षसभेदविशेषः। प्रज्ञा०७०
यस्य वस्त्राण्येव वाऽऽभरणानि-भूषणानि विचकिल-माल्ययोगविशेषः। आचा०६११
अवस्थाभरणानि-अव-स्थोचितानीत्यर्थो यस्य स तथा। विचच्ची- विचर्चिका-विपादिका। ब्रह. १०१ आ।
स्था०४१८१ विचय- निर्णयः। स्था० ४९११
विचित्तवीणा- वादयविशेषः। ज्ञाता०२२९। विचरण-अर्थाद व्यजने व्यञ्जनादर्थे तथा
विचित्ता-विचित्रा-षष्ठी दिक्कुमारी। जम्बू० ३८३ मनःप्रभृतीनां- योगानामन्यतरस्मादन्यतरस्मिन्निति | विचित्रा-विविधा विविक्ता। प्रश्न. १३९। विचित्रा
मुनि दीपरत्नसागरजी रचित
[199]
"आगम-सागर-कोषः" [४]