________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
विगय-विगमः-वस्तुनोऽवस्यान्तरापेक्षया विनाशः। भग० | पारदारिकादिः। दशवै०२४८१ १८ विकृतं-बीभत्सम्। भग. ३०८१ विगतं-ओघतश्चेत- | विगहा- विकथाः परविस्मापकविविधोल्लापरूपा। उत्त. नापर्यायादचेतनत्वं प्रप्तः। प्रश्न. १०८ विकृतं
७१० विकथा। आव० १०२ बीभत्सम्। अनुत्त०६। विगतं-प्रनष्टम्। जीवा० १०७ | विगिंच-वेविक्ष्व-पृथक्कुरु त्यज। आचा० १२७ विकृतः। उपा० २०| वृकः-वरूक्षः। ज्ञाता०६५)
त्यजापनय पृथक्कुरु। आव० १६० विगिञ्च-वेविग्धि विगयकप्पयनिभ- विकृतो योऽलजारादीनां कल्प एव पृथककुरु। उत्त० १८६) कल्पकः-छेदः खण्डं कर्परमिति तात्पर्य तिन्निभः- विगिचइ-त्यजति। ओघ०५३ तत्स-दृशमिति। उपा०२०
विगिंचए- परित्यज्यते। ओघ. १९६| विगयगिद्ध-विगता गृद्धिर्विषयेष् यस्य सः विगतगृद्धिः- विगिंचण-विगिञ्चनं-परित्यागः। ओघ० ४८१ आशंसादोषरहितः। सूत्र. ११५
परिष्ठापनम्। ओघ. १९५१ परिष्ठापनम्। बृह. ९४ आ। विगयजीवकलेवर- समुच्छन्नमनुष्योत्त्पत्तिस्थानम्। त्यागः। आव०६२८१ प्रज्ञा०५०
विगिंचणया- विवेचनिका-परिष्ठापनिका। बह ८० अ। विगयधूम- विगतधूम-द्वेषरहितम्। प्रश्न. ११२॥ विगिचणा- विवेकः। आव०६४१। विगयभया- विगतभया अज्ञातोदाहरणे
विगिचतु- विवेचयतु। आव० ८५७) विनयमतिमहत्तरिका-शिष्या। आव०६९९)
विगिंचन-सर्वपरिष्ठापनं परिष्ठापनस्पर्शनधावनानां विगयभुग्गभुमय- विकृते-विकारवत्यौ भुग्रे-भग्ने सकृत्करणं वा। बृह. १८३। इत्यर्थः। ज्ञाता०१३३||
विगिंचमाण-विवेचयन्-सर्वं परिष्ठापयत्। स्था० ३२९। विगयमिस्सिया- कस्मिंश्चिद ग्रामादिकं ऊनेष्वधिकेषु वा | विगिंचिअव्व- विकिञ्चितव्यं-परित्याज्यम्। दशवै०३९।
मृतेषु मनुष्येषु दशमृता अस्मिन्नयेत्यादिकथन विगिंचिउं-परिष्ठापनार्थम्। ओघ० १९७ विगतमिश्रिता। प्रज्ञा० २५६|
विगिंचिउणं-परिष्ठाप्य। पिण्ड० ९५१ विगयमोह- विगतमोहः-विगतवैचित्यः। उत्त०४८११ विगिंचिज्जइ-त्यज्यते। आव०६४० वियगविसया- विगतविषया-सत्यामषाभाषाभेदः। दशवै. | विगिंचिय-परित्यक्तः। व्यव० २१० अ। २०९।
विगिंचेज्जा- विभागेन विभजेत-निरूपयेत्। ओघ. १६९। विगयसत्थ-विगतस्वास्थ्यम्। ज्ञाता० १६६)
विगिट्ठ- अष्टवर्षपर्यायः। व्यव. २४० विंशतिवर्षाणि। विगरण- विकरणं-खण्डशः कृत्वा परिष्ठापनम्। बृह. | व्यव० २४१। पञ्चानां वर्षाणामपरिपर्यायः विकृष्टः। १५० आ।
व्यव० ४५४ अ। विकृष्टम्। ओघ०८८1 विगरणरूव-विकरणरूपः-लिंगविवेकः। बृह. ९० अ। विगिहतव- विकृष्टतपः-यदष्टमादारभ्य जायते तत्। विगल-विकलः-निरुद्धेन्द्रियवृत्तिः। प्रश्न०४९।
ओघ. १९११ विगलणा-आलोयणा। निशी. २२ अ।
विगिट्ठा- विकृष्ठा-नगर्या दूर्वतिनी बहिर्वत्तिनी। राज. विगलिंदिए- एकद्वित्रिचतुरिन्द्रियाणि येषां ते
विकलेन्द्रियाः- एकदवित्रिचतरेन्द्रियाः। व्यव. ५आ। विगिन्न- विकीर्णः-व्याप्तम्। प्रज्ञा० ८७ विगलिंदियता- विकलानि रोगादिभिरुपहतानीन्द्रियाणि | वितीतगोत्र- अनगारः। सूर्य ४। येषां तद्भावो विकलेन्द्रियता। उत्त०३३७। हत्थपायाइहिं | विगत्ता- निर्लज्जः। निशी० ११०आ। छिण्णा उद्विय ण णयणाय। दशवै. १३५
| विगुरुव्विया- विकृर्विता-वस्त्रायलङ्कृता। बृह. ९ आ। विगलिंदिया- विकलेन्द्रिया-अपञ्चेन्द्रिया। स्था० १०७५ | विगुव्वणा- विकर्वणा-वैक्रियकरणम्। स्था० ३५९। विगलि-अरण्यम्। मरण |
विगोविओ- विगोपितः-लघुकृतः। आव०७०३। विगलितेंदिअ-विगलितेन्द्रियः-अपनीतनासिकादीन्द्रियः, | विगोवित- विकोविदो-विशेषेण साधूसामाचारीकुशलः।
श
मुनि दीपरत्नसागरजी रचित
[198]
"आगम-सागर-कोषः" [४]