________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]]
विजढ- परित्यक्तः। जीवा० ९७। रहितः। व्यव० ९७ । | विजयदेवसूरि- विजयसेनसूरिपट्टयुवराजः। जम्बू० ५४५१
परित्यक्तः। बृह. ४७ अ। परित्यक्तः। ओघ० १०३ | विजयवेदा- मण्डिकमौर्यपुत्रमाता। आव० २७५ विजणा- जनसम्पातरहितः। बृह. २६९।।
विजयद्वार- जम्बूद्वीपसम्बन्धिनः पूर्वदिग्व्यवस्थितः विजत- विजयः-समृद्धिः। स्था० ४९१।
द्वारः। सम० १६। स्था०७४। विजयंता- वैजयन्ती-अष्टमा रात्री। सूर्य. १४७ विजयपुर-कनकरथराजधानी। विपा० ७५ नगर विजय- अभ्युदयस्तत्संसूचिका वैजयत्न्यभिधाना या वासवदत्त-राजधानी। विपा० ९५ समतेः पताका। वैजयन्तीनां पार्श्वकर्णिका। जीवा० १९५। प्रथमपारणकस्थानम्। आव. १४६| पद्मावतीविजये शास्त्रीयतृतीय-मासनाम। सूर्य. १५३।
राजधानी। जम्बू० ३५७। स्था०८० गाथापतिविशेषः। भग०६६२ विजयः
विजयमित्त- विजयमित्रः-वणिग्ग्रामे सार्थवाहः। विपा. पोलाशपुराधिपतिः। अन्त०२३। जम्बूद्वीपविजय- ४६। विजयमित्रः-वर्द्धमानपरे नपतिः। विपा. ८८1 द्वाराधिपदेवः। जम्बू० २७३। जम्बूद्विपे प्रथम विजयमित्रः-वणिग्ग्रामे सार्थवाहः। विपा०४१। द्वारम्। सम० ८८ विजयः-अभ्युदयः। जीवा० २०९। । विजयवद्धमाण- विजयवर्द्धमानः-शतद्वारनगरे अभ्युदयः। जम्बू. ५४। विजयो नाम सर्वकार्यप्रसाधको | खेटविशेषः। विपा० ३९। विजयवर्द्धमानः-वर्द्धमानपुरे योगः। जम्बू. २७४। अभ्युदयः। राज०६९।
उद्यानम्। विपा० ८८ जम्बूद्वीपस्य प्रथमं दवारम्। स्था० २२५१
विजयवेजइय- अतिशयेन विजयो विजयविजयः अनन्तनाथप्रथमभिक्षादाता। सम० १५११ विचयः- सप्रयोजनं यस्याः सा विजयवैजयिकी। भग० ५४५) निर्णयः। भग० ९२६। विचियते मृग्यते विचयः। सूत्र. विजयवेजयंति- विजयवैजयन्तीः-पताकाविशेषः। सूर्य ३१८चक्रवर्तिविजेतव्यः क्षेत्रखण्डः। ज्ञाता० १२११ २६३ गन्धहास्तिविशेषः। ज्ञाता० १०१। तालो
विजयवेजयंती- विजयः-अभ्युदयस्तत्संसूचका द्घाटिन्यवस्वापिन्यादिभिरूपेतः चौरः। व्यव. २४० । वैजयन्त्य-भिधाना या पताकाः, अथवा विजय इति चौरविशेषः। व्यव. २४०| विजयः-चौरः। व्यव. २९४ वैजयन्तीनां पार्श्व-कर्णिका उच्यन्ते तत्प्रधाना आ।
वैजयन्त्यो विजयवैजयन्ती पाताका। जीवा० १७१। विजयघोस- विजयघोषः-ब्रह्मगणनिरूपणे
विजयवैजयन्ती-विजयः अभ्यद-यस्तसंचूसूचिका जयघोषविप्रभाता। उत्त०४२०
वैजयन्त्यभिधाना पताका विजयः-वैज-यन्ती विजया विजयचोर- माकन्दीज्ञातौ चोरः। ज्ञाता० १५९।
वैजयन्तीनां पार्श्वकर्णिका पताका एव प्रधाना वैजविजयढक्का- यस्याः शब्दः समस्तनगरव्यापी
यन्ती विजयवैजयन्ती। जीवा० ३७९| पताकाः। जम्बू. समस्तष्क-न्धावारव्यापी च स। प्रज्ञा० ३००
१४॥ विजयते- विजयकः-पुण्डरीकिण्यां कोऽपि राजकुमारः। विजयसेनसरि-हीरविजयसूरिपट्टधरः। जम्बू. ५४४१ विपा०९४१
विजया- इङ्गालमहाग्रहस्य प्रथामाऽग्रमहिषी। स्था० विजयदशमी- ज्ञाताधर्मकथाटीकायाः पर्णता दर्शका २०४। अञ्जनकपर्वते पुष्करणी। स्था० २३१| तीथिः। ज्ञाता० २५४।
पद्मप्रभोर्दीक्षाशि-बिका। सम० १५१। पञ्चमचक्रीणो विजयदानगुरु- आनन्दविमलसूरिपट्टभूषणः। जम्बू. स्त्रीरत्नम्। सम० १५२। खादयविशेषः। जीवा० २७८। ५४३
उत्तरदिग्भाव्यञ्जनपर्वतस्य पूर्वस्यां पुष्करिणी। विजयदूस- विजयदूष्यं-वितानकरूपं वस्त्रम्। स्था० २३२॥ जीवा० ३६४। वैजयन्तीनां पार्श्वक-र्णिका। जीवा० ३७९। विजयदूष्य-वस्त्रविशेषः। जीवा० २१० विजयदुष्यं अनुत्तरोपपातिके एकभेदः। प्रज्ञा०६९। वैजयन्तीनां विता-नकरूपां वस्त्रविशेषः। जम्ब०५५। विजयदुष्यं- पार्श्वकर्णिका। जम्बू. ५४। वप्रविजये राज-धानी। वस्त्रवि-शेषः। राज० ३८५
___ जम्बू० ३५७। पौरस्त्यरुचकवास्तव्या पञ्चमा
मुनि दीपरत्नसागरजी रचित
[201]
"आगम-सागर-कोषः" [४]