Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बृह. १९४ आ।
विचारः। स्था० १९१। विग्गह-विग्रहः-वक्रम। भग० ८५ विग्रहः आकृतिः। भग० | विचरित- इतस्ततः स्वेच्छया प्रवृत्तः। जीवा० १२३॥ १४५१ विग्रहः-शरीरं, आकारः। भग० २४९। विग्रहः-वर्क | विचर्चिका-क्षुद्रकृष्ठम्। आचा० २३५। क्षुद्रकुष्ठम्। प्रश्न. लघु सक्षिप्तम्। भग०६१६। विग्रहः। आव० १०२ ४१। सप्तमं क्षुद्रकुष्ठम्। प्रश्न. १६१। विग्रहः वक्रगमनः। स्था० १७७। विग्रहे-वक्रगतौ च तस्य | विचार-विचारः अवकाशः। राज०११६) सम्भ-वाद् गतिरेव विग्रहः, विशिष्टो वा ग्रहो
विचारभूमि-विहारभूमी-पुरीषोत्सर्गभूमिः। व्यव० ९अ। विशिष्टस्थानप्राप्ति-हेतुभूता गतिर्विग्रहः। भग० ९५६। | विचारभूमिः-स्थण्डिलभूमिः। आव०७६५५ विग्रहः-क्रमरिव गन्तव्यक्षेत्रातिक्रमरूपः। जम्बू०४०२। | विचारित- परिभावितः। नन्दी. १५९। विग्गहकंडए-विग्रहो-वक्रं कण्डकं-अवयवो विग्रहरूपं विचाल- अन्तरालः। जम्बू. १८२। विग्र-हक्रण्डकं ब्रह्मलोकप्परः। भग०६१६)
विचिंतिय-विचिन्तितं कृतम्। उत्त० ३८४१ विग्गहगइ-विग्रहगतिः वक्रगतिर्यदा विश्रेणि
विचिकित्सा- चित्तविप्लतिः। आचा० २२१। विचिकित्साव्यवस्थितमत्प-त्तिस्थानं गन्तव्यं भवति तदा। स्था० शङ्का। आचा० २२३। विचिकित्सा-मिथ्यादुष्कृतम्। ५६। वक्रः तत् प्रधाना गतिः विग्रहगतिः। भग०८५ आव०७६५५ विग्रहगतिः-गतिभेदः। भग० २८७।
विचिकित्सित- फलं प्रति शङकोपेतः। स्था० १७६। फलं विग्गहाति- | स्था० ८६।
प्रति शङ्कमान्। स्था० २४७ विग्गहिय- वैग्रहिकः शरीरानुरुपः। प्रश्न० ८३
विचित्त- वेणुदालेवितीयो लोकपालः। स्था० १९७५ विग्गहिया- विग्रहिता-मुष्टिग्राह्या। जीवा० २७७। चतुरिन्द्रियजीवविशेषः। उत्त० ६९६। विचित्रः-विचित्रवविग्घ- व्याघ्रः-नाखरविशेषः। प्रश्न.७१
र्णोपेतः। जीवा० २६७ विचित्रः-विचित्रकूटः पर्वतविशेषः। विग्घमडे- व्याघ्रमृतः। जीवा० १०६।
प्रश्न. ९६। विचित्रं आलेखः। जीवा० १९९। विचित्रकूटः। विग्घय- वैयाघ्रः-व्याघ्रपत्यम्। प्रश्न. २११
भग० ६५४। उत्सुत्तं पन्नवेंतो वि एस गुज्जमाणं। विग्घिय- बृहितः। बृह० ६५अ।
निशी. २५ । नानावर्णः। निशी० २२९ । विदीप्तंविग्रह- विग्रहः। नन्दी. १०४ विग्रहः-शरीरम्। आव. विचित्रम्। उपा०२९। दोहिं तिहिं वासव्वेहिं। निशी. २४०१
२५३ ॥ विघाओ- विघातः गुणानां, अब्रह्मणस्त्रयोदशमं नाम। विचित्तकूड- विचित्रकूटपर्वतः। जम्बू०। प्रश्न०६६।
विचित्तणेवत्थ- विचित्रनेपथ्यः। आव० २५८१ विघाटयति- विघाट्य। जीवा० २५४।
विचित्तपक्ख- वेणुदेवस्य चतुर्थो लोकपालः। स्था० १९७५ विघरा- विगृहा। आव. २६२१
विचित्तपक्खो-विचित्रपक्षः चतुरिन्द्रियजन्तुविशेषः। विघुटुं- विघष्टं-विरुपघोषकरणम्। प्रश्न०४९।
जीवा० ३२। विचित्रपक्षः। चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥ विघुट्ठपणिज्जणं- विघुष्टानां एते पापाः प्राप्नुवन्ति विचित्रपट्टक-भाजनविधिविशेषः। जीवा. २६६। स्वकृतं पापफलमित्यादि वाग्भिः संशब्दितानां, प्रणयनं | विचित्तमाला- विचित्रमाला-कुसमस्रक्। भग० १३२ व ध्यभ-मिप्रापण विघुष्टप्रणयनम्। प्रश्न. १७ विचित्तवत्थाभरण-विचित्राणि वस्त्राणि आभरणानि च विघ्नाः- राक्षसभेदविशेषः। प्रज्ञा०७०
यस्य वस्त्राण्येव वाऽऽभरणानि-भूषणानि विचकिल-माल्ययोगविशेषः। आचा०६११
अवस्थाभरणानि-अव-स्थोचितानीत्यर्थो यस्य स तथा। विचच्ची- विचर्चिका-विपादिका। ब्रह. १०१ आ।
स्था०४१८१ विचय- निर्णयः। स्था० ४९११
विचित्तवीणा- वादयविशेषः। ज्ञाता०२२९। विचरण-अर्थाद व्यजने व्यञ्जनादर्थे तथा
विचित्ता-विचित्रा-षष्ठी दिक्कुमारी। जम्बू० ३८३ मनःप्रभृतीनां- योगानामन्यतरस्मादन्यतरस्मिन्निति | विचित्रा-विविधा विविक्ता। प्रश्न. १३९। विचित्रा
मुनि दीपरत्नसागरजी रचित
[199]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246