Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text] आगम-सागर-कोषः (भागः-४)
[Type text] वासिंग- वार्षिकं-वर्षाकालः पानीयरक्षणार्थं यत् कृतम्। वासुपुज्ज- षष्ठीशतपुरुषसदीक्षाग्राहको तीर्थकृत्। सम. जम्बू० २६।
१०३। वसूना-देवानां पूज्यः वासुपूज्यः, द्वादशो जिनः, वासिगभत्तं- पर्युसितभक्तम्। आव० १९५५
यस्मिन् गर्भगते वैश्रमणोऽभीक्ष्णं रतद्राजकुलं रत्नैः वासिट्ठ- वाशिष्ठं-पुनर्वसुगोत्रम्। जम्बू. ५००। मूलगोत्र- पूरयतीति, देवराजाऽभीक्ष्णं रजन्याः पूजां करोति वा। भेदः। स्था० ३९०
आव०५०४। वासिहसगोत्त- वाशिष्ठसगोत्रं पुनर्वसुनक्षत्रगोत्रम्। सूर्य वासुपुज्जसामी- वासुपूज्यस्वामी, यस्य पादमूले १५०
मिथिला-यास्तरुणधर्मपद्मरथो राजा चम्पायां वासित्ता- वर्षिता-प्रवर्षणकारी,
प्रव्रजितुमागतः। आव० ३९११ वर्षकोऽभ्युपगतसम्पादकः। स्था० २७०।
वासोग्गह-उउबद्धोग्गहो। निशी. २३९ अ। वासिय- वासितम्। दशवे. १०९।
वास्तुल- हरितविशेषः। प्रज्ञा० ३१ वासियभत्त- वासिकभक्तं दोषान्नम्। ओघ. २३। वास्तुलक- पत्रशाकविशेषः। जम्बू० २४४। वास- अपकारिका। प्रश्न. १५७। वासी
वाह-वाहः-वाहयतीति शाकटिकः। सूत्र०७२। व्याधःसुत्रधारशस्त्रविशेषः। जम्बू. १५०| वासी-शस्त्रविशेषः। लुब्धकः। प्रश्न. १४| व्याधः-लुब्धकः। व्यव० २८५। अ। आव०८३१|
वाहः-अष्टाशताढकनिष्पन्नमाणः। अन्यो० १५१| वासीचंदणकप्प- छेदविलेपनसमविचारः। (मरण०|) वाहए- वाहकः अश्वन्दमः। उत्त०६२। वासीचन्दकल्पः-उपकार्यपकारिणोर्मध्यस्थः। आव. वाहडा-घ्राता। बृह० ७९ अ। ७९९। वास्यां चन्दनकल्पो यः स तथा। ज्ञाता०१०४। वाहणं-णावण्णतरणप्पगारेण नयणं वाहणं भण्णति। वासीचन्दनकल्पः-अनेन समत्वमेव विशेषत आह-वासी निशी० ६३। वाहनं-शकटादि। प्रश्न० ८। वाहनंचन्दनशब्दाभ्यां वच तद्व्यापारकपुरुषावुपलक्षितों, शकटादया-कर्षकर्षणम्। प्रश्न. ३८ वाहनं-यानपात्रम्। ततश्च यदि किलैको, वास्या तक्ष्णीति अन्यश्च प्रश्न. ९२ वाहनं-वेगसरादिकम। औप० २७। वाहनंगोशीर्षादिना चन्दने-नालिम्पति तथापि
गजादि। औप० ५४। वाहनं-गवादि। औप०६०। वाहनंरागद्वेषाभावतो द्वयोरपि तुल्यः। उत्त०४६५। शिबिकादिः। जम्बू० ३९७। प्रवहणम्। आव० ३०४। वासीमुखा- वासीकारमुखा। उत्त०६९५
वाहनम्। आव० ३५४। वाहनं-वेगसरादि। स्था० १७३। वासुदेवो- वासुदेवः-द्वारिकायाः राजा। आव. २७२। यानपात्रम्। उपा०४। वाहनं-गिल्लिथिल्यादिरूपम् वासुदेवः-पूर्वभवे राजललितजीवः। आव० ३५८१ गजाश्वादि। उत्त० ४३८ वाहनं-अश्वादि। भग० १३५, वासुदेवः-वैनयिकीबुद्धिमान्। आव० ४२४। वासुदेवः- ११३ कृतिकर्मदृष्टान्ते कृष्णः भावकृतिकर्म। आव० ५१३। वाहणगमण- वाहनगमनं-शकटादयारोहणम्। ज्ञाता० वासुदेवः-यो अश्वापहृतः। उत्त० ११८ वैनयकीबुद्धौ १९१| दृष्टान्तः। नन्दी० १६१। दुष्टामधिकृत्य कामकथावर्णने | वाहन-यानम्। नन्दी० १५४१ रुक्मिणीपतिः। दशवै० ११०। भग० ३९। आगामीचतु- वाहमोक्ख- अश्रुविमोचनम्। ज्ञाता० २४० र्दशतीर्थकृन्नाम। सम०१५४| वासदेवः-सप्तरत्नाधिपः | वाहय- व्याहतं-यत्र पूर्वेण परं विहन्यते। अनुयो० २६५ अर्धभरतप्रभुः। आव० ४८॥ त्रिखण्डस्वामी। ज्ञाता० २० | व्याहतं यत्र पूर्वेण परं विहन्यते तत्, सूत्रदोषविशेषः। बलदेवानुजः-प्रव्रज्यां न निवारयामीत्यभिग्रहग्राहकः। आव० ३७४। पिण्ड० ९९।
वाहयति- सुखशीलतयाssरोहति। उत्त०४३६) वासुदेवघर- वासुदेवग्रहम्। आव० २०५, २०९।
वाहरइ-व्याहरति। आव० २११ वासुदेवता- ऋद्धिविशेषः। स्था० ३३२
वाहरह- व्याहर-कथय। ओघ० १०६| वासुदेवा- ऋद्धिप्राप्तार्या। प्रज्ञा० ५५)
वाहा- वंसवरत्तारोहगा। निशी० ४३ आ। व्याधाः
मुनि दीपरत्नसागरजी रचित
[192]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246