________________
[Type text] आगम-सागर-कोषः (भागः-४)
[Type text] वासिंग- वार्षिकं-वर्षाकालः पानीयरक्षणार्थं यत् कृतम्। वासुपुज्ज- षष्ठीशतपुरुषसदीक्षाग्राहको तीर्थकृत्। सम. जम्बू० २६।
१०३। वसूना-देवानां पूज्यः वासुपूज्यः, द्वादशो जिनः, वासिगभत्तं- पर्युसितभक्तम्। आव० १९५५
यस्मिन् गर्भगते वैश्रमणोऽभीक्ष्णं रतद्राजकुलं रत्नैः वासिट्ठ- वाशिष्ठं-पुनर्वसुगोत्रम्। जम्बू. ५००। मूलगोत्र- पूरयतीति, देवराजाऽभीक्ष्णं रजन्याः पूजां करोति वा। भेदः। स्था० ३९०
आव०५०४। वासिहसगोत्त- वाशिष्ठसगोत्रं पुनर्वसुनक्षत्रगोत्रम्। सूर्य वासुपुज्जसामी- वासुपूज्यस्वामी, यस्य पादमूले १५०
मिथिला-यास्तरुणधर्मपद्मरथो राजा चम्पायां वासित्ता- वर्षिता-प्रवर्षणकारी,
प्रव्रजितुमागतः। आव० ३९११ वर्षकोऽभ्युपगतसम्पादकः। स्था० २७०।
वासोग्गह-उउबद्धोग्गहो। निशी. २३९ अ। वासिय- वासितम्। दशवे. १०९।
वास्तुल- हरितविशेषः। प्रज्ञा० ३१ वासियभत्त- वासिकभक्तं दोषान्नम्। ओघ. २३। वास्तुलक- पत्रशाकविशेषः। जम्बू० २४४। वास- अपकारिका। प्रश्न. १५७। वासी
वाह-वाहः-वाहयतीति शाकटिकः। सूत्र०७२। व्याधःसुत्रधारशस्त्रविशेषः। जम्बू. १५०| वासी-शस्त्रविशेषः। लुब्धकः। प्रश्न. १४| व्याधः-लुब्धकः। व्यव० २८५। अ। आव०८३१|
वाहः-अष्टाशताढकनिष्पन्नमाणः। अन्यो० १५१| वासीचंदणकप्प- छेदविलेपनसमविचारः। (मरण०|) वाहए- वाहकः अश्वन्दमः। उत्त०६२। वासीचन्दकल्पः-उपकार्यपकारिणोर्मध्यस्थः। आव. वाहडा-घ्राता। बृह० ७९ अ। ७९९। वास्यां चन्दनकल्पो यः स तथा। ज्ञाता०१०४। वाहणं-णावण्णतरणप्पगारेण नयणं वाहणं भण्णति। वासीचन्दनकल्पः-अनेन समत्वमेव विशेषत आह-वासी निशी० ६३। वाहनं-शकटादि। प्रश्न० ८। वाहनंचन्दनशब्दाभ्यां वच तद्व्यापारकपुरुषावुपलक्षितों, शकटादया-कर्षकर्षणम्। प्रश्न. ३८ वाहनं-यानपात्रम्। ततश्च यदि किलैको, वास्या तक्ष्णीति अन्यश्च प्रश्न. ९२ वाहनं-वेगसरादिकम। औप० २७। वाहनंगोशीर्षादिना चन्दने-नालिम्पति तथापि
गजादि। औप० ५४। वाहनं-गवादि। औप०६०। वाहनंरागद्वेषाभावतो द्वयोरपि तुल्यः। उत्त०४६५। शिबिकादिः। जम्बू० ३९७। प्रवहणम्। आव० ३०४। वासीमुखा- वासीकारमुखा। उत्त०६९५
वाहनम्। आव० ३५४। वाहनं-वेगसरादि। स्था० १७३। वासुदेवो- वासुदेवः-द्वारिकायाः राजा। आव. २७२। यानपात्रम्। उपा०४। वाहनं-गिल्लिथिल्यादिरूपम् वासुदेवः-पूर्वभवे राजललितजीवः। आव० ३५८१ गजाश्वादि। उत्त० ४३८ वाहनं-अश्वादि। भग० १३५, वासुदेवः-वैनयिकीबुद्धिमान्। आव० ४२४। वासुदेवः- ११३ कृतिकर्मदृष्टान्ते कृष्णः भावकृतिकर्म। आव० ५१३। वाहणगमण- वाहनगमनं-शकटादयारोहणम्। ज्ञाता० वासुदेवः-यो अश्वापहृतः। उत्त० ११८ वैनयकीबुद्धौ १९१| दृष्टान्तः। नन्दी० १६१। दुष्टामधिकृत्य कामकथावर्णने | वाहन-यानम्। नन्दी० १५४१ रुक्मिणीपतिः। दशवै० ११०। भग० ३९। आगामीचतु- वाहमोक्ख- अश्रुविमोचनम्। ज्ञाता० २४० र्दशतीर्थकृन्नाम। सम०१५४| वासदेवः-सप्तरत्नाधिपः | वाहय- व्याहतं-यत्र पूर्वेण परं विहन्यते। अनुयो० २६५ अर्धभरतप्रभुः। आव० ४८॥ त्रिखण्डस्वामी। ज्ञाता० २० | व्याहतं यत्र पूर्वेण परं विहन्यते तत्, सूत्रदोषविशेषः। बलदेवानुजः-प्रव्रज्यां न निवारयामीत्यभिग्रहग्राहकः। आव० ३७४। पिण्ड० ९९।
वाहयति- सुखशीलतयाssरोहति। उत्त०४३६) वासुदेवघर- वासुदेवग्रहम्। आव० २०५, २०९।
वाहरइ-व्याहरति। आव० २११ वासुदेवता- ऋद्धिविशेषः। स्था० ३३२
वाहरह- व्याहर-कथय। ओघ० १०६| वासुदेवा- ऋद्धिप्राप्तार्या। प्रज्ञा० ५५)
वाहा- वंसवरत्तारोहगा। निशी० ४३ आ। व्याधाः
मुनि दीपरत्नसागरजी रचित
[192]
"आगम-सागर-कोषः" [४]