________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
१८०
लुब्धकाः। व्यव० २३१ आ।
विंझगिरि- विन्ध्यगिरिः। भग० १७११ यत्र वाहाड- प्रभूतम्। बृह० ७५अ।
बिभेलकसन्निवेशः। भग०६८८,६०४| वाहाडा- वाहाडिता-न्यूनभाजनाः। बृह. १८ अ।
विंटट्ठाई- वृन्तस्थायी। आव० १२२ वाहाडिया- गर्भिणी। बृह० २०८ अ।
विंटलिया- कार्मणादीनि। गच्छा वाहिंत- व्याहृतः-शब्दितः। उत्त०५५
विटिया- विण्टिका। ओघ० ११८ विण्टिका। उत्त० ८७। वाहि- व्याधिः-स्थिरकृष्ठादिः। भग० ३०६। विशिष्टा वित- वृन्तं-अधोभागवतिः। जम्बू. ३९० आधिर्यस्मात् स व्याधिः-स्थिररोगः कष्ठादिः। ज्ञाता० विंद्ध- णातो। निशी. ९९ अ।
विंधति- विन्ध्यति। आव. २१७। वाहिअ-व्याधिमान्-अत्यन्तमशक्तः। दशवै. २०५। विंधेज्जा- विन्ध्येत्-ताडयेत्। आचा० १५ वाहिओ-अप्रसूता धेनवः। बृह. ३१७ अ। वाहितः- विंशतिः- आव० ११८१ विप्रलब्धः। उत्त०४६८०
विहणिज्ज- बृहणीयम्। औप०६५ वाहिग्घत्थ-व्याधिग्रस्तः। भक्त०।
वि- कुत्सायाम्। ओघ. १८ विंट-विष्टा। प्रश्न. १०५ वाहिज्जंतु-व्याह्रियताम्। आव० ९९।
विअंति- व्यन्तिः-अन्तिक्रिया। आचा० २७९। वाहिम- वाह्यः-सामान्येन रथयोग्यः। दशवै० २१७। | विअंतिकारए- विशेषेणान्तिय॑न्तिः-अन्तिक्रिया तस्याः वाहिम- व्याधितः। ज्ञाता० १७८१ व्याधितो रोगी। स्था० कारको व्यन्तिकारकः। आचा. २७९। व्यन्तिकारकः१६४। वाधितः-हतः। ज्ञाता० १६६। वाहितः-आहूतः। कर्मक्षयविधायी। आचा० २८२। जीवा.१६६॥
विअक्का-वितर्का। दशवै.५० वाहियकुल- वाहिककुलम्। आव०६७७
विअड- विकट-शुद्धोदकम्। दशवै. १८५। विकृतं-प्रासुकोवाहियालि-वाह्याली। आव० ३६१|
दकम्। दशवै. २०६। वाहिरित्त- व्याहृतः। आव० ३१०|
विअडा-विकटा-विशाला। जम्बू०१११| वाही- व्याधिः-कुष्ठादिः। प्रश्न. १६| व्याधिः-कुष्ठादिः। | विअडावई-विकटापाति। जम्बू. ३०२, ३०५१ प्रश्न० १६। विशिष्टा वा आधिः-मनःपीडा। प्रश्न० २५१ | विअणुसय- अनुशयवर्जितः। गच्छा०। व्याधिः-चिरस्थाता कुष्ठादिः। प्रश्नव ११७ व्याधिः- | विअत्त- व्यक्तः-द्रव्यभाववृद्धः। दशवै० १९५१ विशिष्टचित्तपीडा चिरस्थायी गदो वा। प्रश्न. १६२ विअरग- विदरकं-गा। जम्ब० ३९१] व्याधिः-चिरस्थायी कुष्ठादिरूपः। विपा० ७६। व्याधिः। | विअल-विजलं-सकर्दमम्। व्यव० ४७ आ। जीवा० २७६। व्याधिः। दशवै. २३४ व्याधिः-अतीव विआ- व्यक्ता-अलल्ल। दशवै. २३५ बाधाहेतुः कुष्ठादिः। उत्त०४५४।
विआलए- विकालकः। जम्ब० ५३४। वाहीक- भारवहः। उत्त० ५८१|
विआह- व्याख्या, विवाहः, विवाधः विविधा-जीवाजीवादिवाहेसिअ-आहितवान्, व्यसितवान्। उत्त० ३८०
प्रचुरतरपदार्थविषयाः आ-अभिविधिना वाय- व्याहृतम्। औप०७७
कथञ्चिन्निखिलज्ञेय व्याप्ता मर्यादया वाविंचयकटए- वृश्चिककपण्टकः-वृश्चिकदंशः। जीवा. परस्पराकीर्णलक्षणाभिधानरूपया ख्यानं
प्रश्नितपदार्थप्रतिपादनं, विविधतया विशेषेण वा विंछुया- चतुरिन्द्रियविशेषः। प्रज्ञा० ४२॥
आख्यायन्ते व्याख्या-अभिलाप्यपदार्थवृत्तिः, विंझ- विन्ध्यः -गच्छप्रधानः श्रावक। आव. ३०८।
अर्थकथनं वा विवाहः-विविधः अर्थप्रवाहः नयप्रवाहः, विन्ध्यः -अष्टमे कर्मप्रवादपर्वे कर्मप्ररूपणम्। आव. विशिष्टवाहः-सन्तानो वा प्रमाणाबधितः। व्याख्या३२१। विन्ध्यः -पर्वतविशेषः। आव० ३४८ विन्ध्यः । अभिलाप्यपदार्थवृत्तिः। व्याख्या-अर्थकथनम्। उत्त० १७४१
व्याख्या-अर्थप्रतिपादनम्। भग. २ विवाहः-विशिष्ट
اواهم
मुनि दीपरत्नसागरजी रचित
[193]
"आगम-सागर-कोषः" [४]