Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 190
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] ३६) वालुअजल- वालुकाजलं-यद्वालुकाया उपरि वहति। ओघ० | वावन्न- व्यापन्नं-विनष्टम्। भग० ८८ રરા. वावन्नकुदंसणवज्जणा-दर्शनशब्दः प्रत्येकमभिसंबध्यते वालुअप्पभा- वालुकाया वालिकाया वा व्यापन्न-विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाःपुरुषांशूत्कररूपाया प्रभा स्वरूपावस्थितिर्यस्यां सा निनवादयः, तथा कुत्सितं दर्शनं येषां ते कदर्शना:वालुकप्रभा वालिकाप्रभा। अन्यो० ८९| शाक्यादयस्तेषां वर्जनं व्यापन्नकदर्शनवर्जनम्। प्रज्ञा. वालुए- यः कदम्बपुष्पाकारासु वज्राकारासु ५६ वैक्रियवालुकासु तप्तासु चणकानिव तान् पचति सा वावन्नदंसणा- व्यापन्नदर्शनः-विनष्टसम्यग्दर्शनः। वालुका। सम० २९ आव० ५३०| व्यापन्नं-विनष्ट-दर्शनं येषां ते वालुक- मूलविशेषः। जीवा० १३६। वालुकं-चिर्भटम्। प्रज्ञा० व्यापन्नदर्शनाः-निनवादयः। प्रज्ञा०६०। ३७ वालक-पालकं गजलक्षणप्रतिपादकं शास्त्रम्। उत्त. व्यापन्नदर्शनः-व्यापन्न-विनष्टं-दर्शनं येषां ते ४१७ व्यापन्नदर्शनाः-यैरवाप्यापि सम्यग्त्वं तथावालुकाजलं- यवुकायाः उपरि वहति। ओघ० ३२॥ विधकर्मोदयाद्वान्तम्। उत्त० ५६६) वालुगा- वालुका-पृथिवीभेदः। आचा० २९। वालुका-ग्रामः। वावन्नसोया- व्यापन्नं-विनष्टं रोगतः श्रोतोआव० २१८१ गर्भाशयश्लिद्र-लक्षणं यस्याः सा व्यापन्नश्रोता। स्था० वालुगावरहओ- वालुकादवरकः-औत्पत्तिकीदृष्टान्ते ३१३ मुख्य-वस्तुः। आव० ४१६ वावाड- व्यावृतः-आक्षणिकः। निशी० ३३३ आ। वालुङ्की- वल्लीविशेषः। आचा० ३०| वल्लीविशेषः। भग. वावार- व्यापारः-इन्द्रियव्यापारः। आव० ६५२। व्यापारं किंचिदिति कर्मयोग्यम्। ओघ. १९९। वालुञ्जकप्राय- वाणिज्यकः। ओघ० ८९। वावारित- व्यापारितो-नियुक्तः। उत्त० २८६) वालुयप्पभा- वालुकाप्रभा, तृतीयनारकः। प्रज्ञा०४३। वावि- वापिः-चतुरस्रोजलाशयविशेषः। भग० २३८ वापीवालुया- वालुका-सिकता। जीवा० २३। वालुकासिकता। । निष्पुष्करा वृत्ता वा। प्रश्न० ८। वापी-चतुरस्राकारा। जीवा० १४०। वालुका-सिकता। प्रज्ञा० २७, ९९। वालुका- जीवा० १८८। चतुरस्राकारा। जम्बू० ३०| वापी-चतुरस्रो सिकता। जीवा० १७५ जला-शयः। अनुयो० १५९। वालुयाकवल- वालुकाकवलः। उत्त० ३२७) वाविद्धसोया- व्यादिग्धं व्याविद्धं वा वातादिव्याप्तं वालू- वालकः-नरके द्वादशमपरमाधार्मिकः। आव०६५० विद्यमानम-प्यपहतशक्तिकं श्रोतः उक्तरूपं यस्याः द्वादशमपरमाधार्मिकः। उत्त०६१४। सा व्याविद्धश्रोता व्यादिग्धश्रोता। स्था० ३१३ वाल्हीका- देशविशेषः। आचा० (?) ५| वाविया- सकृद्धान्यवपनवती। स्था० २७६) वाव-इत्ययं निपातः। विशे०८३२२ वावी- वापी-चतुष्कोणा। प्रश्न० १६०। वापी-चतुरस्रा। वावट्ट-| निशी०६१ अ। औप. ८ वापी-चतुरस्रजलाशयः। औप. ९३। वापीवावण्ण- व्यापन्नं-शकुन्यादिभक्षणाद्विभत्सनां गतम्। चतुरस्राकारा। प्रज्ञा. २६७। वापी। प्रज्ञा०७२। वापी ज्ञाता० १७३। व्यापन्नं-विशरारुभूतम्। जीवा० १०७ चतुरस्राकारा। जम्बू०४१। वापी-चतुरस्रा। ज्ञाता०६३। वावत्त- व्यावृतं-अवगतम्। जीवा० १६| वासंति- वर्षति। उत्त०४९३| वावत्ति- व्यापत्तिः-गणानां भ्रंशः। अब्रह्मणः वासंतिआगुम्मा- वासन्तिकगुल्मा। जम्बू० ९८१ सप्तविंशतितमं नाम। प्रश्न०६६। वासंतियमउल- वासन्तिकामकुलं-वासन्तिकाकलिका। वावत्ती- व्यावर्तनं व्यावृत्तिः-कृतोऽपि जीवा० २७६। हिंसादयवधेर्निवृत्ति-रित्यर्थः। स्था० १७४। ज्ञाता० १५६। | वासंतिया- वासन्तिका-वनस्पतिविशेषः। प्रश्न. ८४॥ वावदूको- महाविद्वान्-क्रीकारः उपहासपूर्वकः। बृह० ५९| | वासंतियापुड- पुटविशेषः। ज्ञाता० २३२। मुनि दीपरत्नसागरजी रचित [190] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246