Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
वायसिट्ठ- पञ्चसागरोपमस्थितिकं देवविमानम। सम० | वारणा- वारणं-निषेधः, प्रतिक्रमणस्य चतुर्थं नाम। १०
षड्भेद-भिन्न प्रतिक्रमणमेव। आव० ५५२। वारणावायस्सिओ- वागाश्रितः। आव०६७९।
अनाचारस्य प्रतिषेधनम्। व्या० ७२ अ। वाया-वाचा-अभिलापः। आव०५२४।
वारत्त-संवेग उदाहरणम्। आव० ७०९। वारत्रः-अन्तकृवायाइदं- अकालेनैव शुष्कं सङ्कुचितम् वलीभृतम्। दशानां षष्ठवर्गस्य नवममध्ययनम्। अन्त०१८ ओघ० २११।
वारत्रकः-संवेगोदाहरणेऽभयसेनामात्यः। आव०७०९) वायाम- लगुडिभमाडणं, उवलयकट्ठणं। निशी. ९८ अ। वारत्तक- महर्षिविशेषः। बृह. ३०६ आ। छर्दितदोषदृष्टाव्यायामः-तिर्यक्पसारितोभयबाहप्रमाणो मानविशेषः। न्तेऽमात्यः। पिण्ड० १६९। जम्बू० २४२। व्यायामः-व्यापारः। स्था० २०
वारत्तग- वारत्तपुरं नगरं, तत्थ य अभयसेणो राया तस्स वायमण- वायामनं-व्यायामकरणम्। जीवा. १२२
अमच्चगो। निशी० ५४ अ। वायावत्तं- पञ्चसागरोपमस्थितिकं देवविमानम्। सम. वारत्तथलीए-| निशी० १०९ आ। १०|
वारत्तपुरं- वारत्रकपुरं-संवेगोदाहरणे नगरम्। आव० ७०९। वायाविद्ध- वाताद्विधं अर्वाक् शुष्कम्। बृह० २४४ आ। छर्दितदोषदृष्टान्ते नगरम्। पिण्ड. १६९। वायाविरिय- वाग्वीर्य-वाचिवीर्य-वाचालता। उत्त० २६७। अभयसेणराय-नगरं। निशी० ५४ आ। वायाहड- वाताहृतः-आकस्मिकः। बृह. १३३ अ। वारधोअण- वारकधावनं-गुडघटधावनम्। दशवै. १७७) वाताहृतः-आगन्तुकशैक्षः। बृह. ३६ आ।
वारन्नक- रजोहरणमुखपोतिकादिलिङ्गघरः। ब्रह० २७६। वायाहयग- वाताहतं वायुनेषच्छोषमानीतम्। उपा०४२। वारवार- वारः वारः। आव०१४] वायु- वायुः-पञ्चममुहूर्त्तनाम। सूर्य. १४६।
वारबाण- कञ्चूकः। भग०४६० वायुभक्खिणो- | निर०२५
वाराणसी- पुरीविशेषः। उत्त० ३७६) वायुभूति- वायुभूतिः-चमरस्य विकुर्वणाविषयकोद्देशके वाराह- पञ्चमबलदेवपूर्वभवनाम। सम० १५३। वाराहःअनगारः। भग० १५६।
आन्दबलदेवपूर्वभवः। आव० १६३ । वार-पकप्रभायां महानारकः। स्था० ३५६। वारः। आव० | वारि- पानीयम्। उत्त० ५०६| ५५९। वेला। आव० ५१४| वारः-हस्तच्युतः। निर० १८१ वारिओ- वारितः। आव०४२०| वारितःवारकः। बृह० २१० आ।
अहितान्निर्वतितः। आव० ७९३। वारए- वारकः-अशुद्धपाठनिषेधकः। भग० ११२।
वारिप्पवेसण- वारिप्रवेशनं-जले क्षेपः। प्रश्न. २२१ वारकोऽशुद्ध पाठनिषेधकः। ज्ञाता० ११०| वाराकः- वारिबंध-हत्थिग्गहणी। निशी० २७५ अ। गडुकः। उपा० ४०
वारिभद्दगा- वारिभद्रकाः-अब्भक्षाः सैवलासिनो नित्यं वारओ- वारकः। आव०६३। वारको-प्रश्रवणव्यत्सर्जनान्त- । स्नानपादादिधावनाभिरता वा । सूत्र. १५४१ रमुदकस्पर्शनार्थं भाजनम्। बृह. २५३ आ। वारिमज्झच्छूट- वारिमध्यक्षिप्तः। आव० ३४६। वारक- लघुघटः। नन्दी०६२। अनुयो० १५२। गण्डः। जम्बू० । | वारिसेण- | स्था० ४७९। ऐरवते तीर्थकृत्। सम० १५३। ५७ वारकः। आव० १०३। वारकः-लघुर्घटः। पिण्ड० ९०| वारिषेणः-अन्तकृद्दशानां चतुर्थवर्गस्य वारकः। बृह. ६१ ।
पञ्चममध्ययनम्। अन्त०१४। वारिषेण:वारग- परिवाडी। निशी० ७२ आ। वनस्पतिविशेषः। प्रज्ञा. अनुत्तरोपपातिकदशानां प्रथमवर्गस्य ३३। वारकः-मरुदेवप्रसिद्धनामा माङ्गल्यघटः। जम्बू. पञ्चममध्ययनम्। अनुत्त०१। १०१|
वारिसेणा- वारिषेणा-वापीनाम। जम्बू. ३७० चतुथीं वारडिय-रंगयुक्तानाम्। गच्छा
शाश्वतजिनप्रतिमा। स्था० २३० वारिषेणा-वारिषेणप्रवारण-दोषेभ्यो निवारणम्। ओघ० १५८
तिमा। जीवा. २३८ सप्तमी दिक्कमारी महात्तरिका।
मुनि दीपरत्नसागरजी रचित
[188]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246