Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 186
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text]] वातफलिहखोभ-वातं परिघवत् क्षोभयति-हतमार्ग वामण- वामनं-यल्लक्षणयुक्तं कोष्ठं चतुश्रलक्षणोप्तं करोतीति वातपरिघक्षोभः। स्था० २१७५ ग्रीवा-द्यवयवहस्तपादं च तवामनम्। सम० १५० वातमंडलिया- वातमण्डलिका-मण्डलेनोलप्रवृत्तो वायः। वामनः-कालानौचित्युनातिहस्वदेहः। प्रश्न२५१ स्था० २१६। मडहकोष्ठं यत्र हि पाणिपादाशिरोग्रीवं यथोक्तं वाताइदं-सेप्पडयं। निशी० १२५ आ। तोप्पड्डयं प्रमाणोपेतं यत्पुनः शेष कोष्ठं तन्मडभंअनिष्पन्नमित्यर्थः। निशी० १२३ आ। न्यूनाधिकप्रमाणं तवामनम्। स्था० ३५८| वामनंवाताहड- मज्जणा। निशी. २७आ। लक्षणयुक्तमध्यं ग्रीवादौ वाति-दुरादागच्छति। भग० ७१३। वादिः-तीर्थिकः। स्था० हस्तपादयोरप्यादिलक्षणन्यून संस्थानम्। भग०६५०| ૨૬૮1. वामनं-चतुर्थं संस्थानम्। जीवा. ४२। वामनःवातिए- वातेन तत्प्रजनं मर्छनम्। ओघ. २१६। खर्वशरीरः। प्रश्न. १६०। यत्र पुनरुरुउदरावातिक- धूर्तः। सूत्र० ११३ दिप्रमाणलक्षणोपेतं हस्तपादादिकं हीनं वातिग- वातिकः-वातो निदानमस्येति। स्था० २६५। तवामनसंस्थानम्। प्रज्ञा०४१२वामनं-मडभकोष्ठं वातिण- वातीनं-वातोपहतं वातेन पातितम्। जीवा. १८७। संस्थानम्। आव० ३३७। यत्र हृदयोदरपृष्ठ वातोली- वातः। आचा। वातमण्डली। प्रज्ञा० ३० सर्वलक्षणोपेतं शेषं तु हीनलक्षणं तत् वामनम्। अनुयो. मण्डलीकवातः। उत्त० ६९४। १०॥ वात्तमानिक- अभूतपूर्व इत्यर्थः। स्था० ४९४१ वामणग- वामनकः-हीनहस्तपादाद्यवयवः। व्यव० २३१| वाद- जल्पः। स्था० ३६५) वादः-तत्रः-तत्र तमभ्युपगम्य वामणसंठाण- वामनसंस्थानम्। प्रज्ञा० ४७२। पञ्चावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थनं स वामणि- वामनिका-अत्यन्तहस्वदेहाः छलजा-तिविरहितो भूतार्थोऽन्वेषणपरो वादः। सम० ह्रस्वोन्नतर्हदयकोष्ठा। जम्बू. १९१। धात्रिविशेषा। २४ वादः- प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः ज्ञाता० ३७ पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः। सूत्र वामणी- वामनी-अत्यन्तह्रस्वदेहा ह्रस्वोन्नतहृदयकोष्ठा २२६। वादं- विकल्पं-वातो वा। स्था० ३७२। वा। औप०७७ वादति- वातपूरिओ। निशी. ७७ आ। वामद्दण- वाममईनं-परस्परस्याङ्गमोटनम्। औप०६५ वादन- करयडिंडिमकिणिककंडयानां वादनम्। राज०५२ व्यामर्द्ध-परस्परस्याङ्गमोटनम् भग० ५४२॥ वादी- वादलब्धिसम्पन्नः। ओघ. १९| वामन-सर्वगात्रहीनम्। नि० ४२ आ। वादु-धावनम्। निशी० ७० अ। वामनका- हीनहस्तपादावयवा। व्यव० २८५ अ। वाधिउं- वर्धितुम् आव० ५३८१ वामना- ह्रस्वशरीरा धात्री। ज्ञाता०४१| वानमन्तर- भवनपतिविशेषः। जम्बू० ३८५ वामभुयंत- वामभुजान्तः-वामपार्श्वः। सूर्य० २८७) वानरअ- वानरकः। आव. २६२१ वामलोकवादी- वाम-प्रतीपं लोकं वदति यः वानरजूहवइ-साध्वनुकम्पा लब्धसम्यकत्वः। मरण| सतांलोकवस्तू-नामसत्वस्य प्रतिपादनात्स वानरविद्या- विद्याविशेषः। प्रश्न. ८९। वामलोकवादी। प्रश्न.३१| वान्ता- पतिता। दशवै० १०६। वामा- पार्श्वनाथस्य माता। सम० १५१| वापी-समवृता निशी० ७०आ। जीवा० २७६। वामावडे- वामं चीवट्टतिसि विवरीयकारी। निशी० ८० वाबाहा- व्याबाधा। ज्ञाता०९७। व्याबाधा। जम्बू० १२४१ वामावर्त- यथा भण्यते तथा अकुर्वाणः बृह. १२८ अ। वाम- कामस्तत्प्रवृत्तिः। निशी. २५२ अ। वामः वामीरा-मराकडणं| निशी. १६८ आ। वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा। स्था० | वामुत्तग- वामोत्तकः। जम्बू० १०५१ २१६। प्रतीपम्। प्रश्न. ३१| | वामेति- वमति-वमनं करति। भग० १८९। मुनि दीपरत्नसागरजी रचित [186] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246