Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 184
________________ [Type text] व्याकुर्याद्वा प्रकटयेत्। उत्त० ५६। वागरित्तए व्याकर्तु उतरं दातुम्। भग० ७०७॥ वागल- वल्कल-तरुत्वक्। ज्ञाता० २१३| वागलवत्थनियत्थ- वल्कलं वल्कस्तस्येदं वाल्कलं तवस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः । भग० ५१६] वल्कलं-वल्कः तस्येदं वाल्कल तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः । निर० २६| वागली - वल्लीविशेषः । प्रज्ञा० ३२ | वागुत्ती आगम-सागर- कोषः ( भाग : - ४ ) वावल्लफस्सपिसुणसावज्जप्पणत्तणिग्गहकरणमाणे ण वासगोवणेण वासगोवणेण वयणगुत्ति निशी० १७ अ वागुरा अङ्गुलीच्छादयित्वा पादावप्फपरिच्छादयति सा वागुरा बृह. २२२ आ मृगबन्धनम्। अनुयो० १३०| वागुरिक व्याधः ओघ० २२३ | वारिय वागुरिक:- लब्धकः । सूत्र- ३२११ वागुरु-मि वागुरुहिं वहत्ता | निशी० ४३ आ । वाग्मी- कृतमुखः। निशी० २७७ आ । धृष्टतरः | निशी० १६४आ। वाग्मी-प्रष्ठः । जीवा० १२२| वाग्योग औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापार वाग्योगः । आव० ५८३ | वाघाइम- व्याघातः-पर्वतादिस्खलनं तेन निर्वृतं व्याघातिमम्। सूर्य० २६६। व्याघातवत् अभिभूतः। औप० ३८८ वाघाइमपाहुडिया व्याघातिमप्राभृतिका-या सूत्रार्थपौरुषीवेलायां क्रियते व्यव० २६२ आ वाघाइय विशेषेणाघातो व्याघातः सिंहादिकृतः शरीरविनाशः तेन निर्वृत्तं तत्र वा भवं व्याघातिमम् । आव० २६२॥ वाघाए- व्याघातः-पर्वतादिस्खलनम्। सूर्य॰ २६६। वाघाओ- व्याघातो-अलोकाकाशेन प्रतिस्खलनम्। प्रज्ञा० १०५ व्याघातो. दीर्घदुःखोपनिपातरूपः । पिण्ड० १७२ व्याघातः- अलोकाकाशेन प्रतिस्खलनम्। जीवा० २०१ व्याघातः पर्वतादिस्खलनम्। जीवा० ३८४ व्याघातःगमनप्रतिबन्धः । ओघ० ४७। व्याघातः - न ग्रायः कालः । ओघ० २०११ मुनि दीपरत्नसागरजी रचित [Type text] वाघाडिया वग्घाडिका उद्घट्टकारिणो । बृह० २४७ आ । वाघाय- व्याघातः-यथा अच्छभल्लेन काला वोष्टौ च खादितः । व्यक० ४०७ अ व्याघातः सिंहव्याघ्रादिकृतः । आचा० २६२ वाघुण्णित व्याघूर्णितं दोलायमानम् । ज्ञाता० ३१ वाघुन्निय व्याघूर्णितम् । ज्ञाता० ३५॥ वाघ्रापत्य- गोत्रविशेषः । नन्दी० ४९ | वाचनाचार्य आचार्यविशेषः स्था० २२९| गुरुभूतः स्था• ३२४ | कल्पस्थितः । प्रज्ञा० ६४ | वाचनासम्पत्- विदित्वोद्देशनादिचतुर्भेदभिन्ना सम्पत् । उत्त० ३९| वाचालता- वाग्वीर्यम्। उत्त० २६७॥ वाचाला सन्निवेशविशेषः । दक्षिणोत्तरक्षणः । आव० १९५| वाचिक- मयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी सावद्येति । बृह० २५६ अ । वाचिकः अभिनय - विशेषः । जम्बू० ४१४| वाजिकरण- कामशास्त्रविहितप्रयोगः । उपा० ८ वाजीकरण- वाजीकरणं-शुक्रवर्द्धनेनाश्वस्यैव करणं, आयुर्वेदस्याष्टमाइगम्। विपा० ७५% वाड- वाटकः । आव० ४२६ | वाटः- वाटकः । उत्त० ४९० | वाटः-पाटः। उत्त॰ ६०५ | गोस्थानम् । उपा० ४६ । पलायनम् । बृह० २१७ आ । वाडग- वाटः-वाटकः-वृत्तिः । प्रश्र्न० २२॥ वाटकम् । आव ० ७४४| वाटकः परिच्छिन्नः प्रतिनियतः सन्निवेशः। पिण्ड. १०३ | पाडगेति संज्ञा धरपंती निशी. १८७ अ निशी. १२७ आ गाविओ जत्थ दुज्झति । निशी. १५११ वाडगेपति- वाटकपतिः- वसत्यनुगतवाटकैक स्वामी । व्यव० २४३ आ। वाडहाणग- वाटहानकः । आव० ७१८। वाटधानाकः - वाटधानकवास्तव्यः । उत्त० ३०२ | वाडा- हरितविशेषः । प्रज्ञा० ३३ वाडीवाडी ओघ १३७। वाटिः वृत्तिः । बृह. १८ वाणं- पूरणार्थी निपातः आव० २५११ वाणक्कत- वेच्चम् । जीवा० २१० | वाणपत्या वने भवा वानी प्रस्थानं प्रस्था अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः । भग० ५१९| [184] "आगम- सागर-कोषः " (४)

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246