Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
वाइल- वातबलो वणिग्विशेषः। आव. २२५
१३
१३ वाई- वादी-वादिलब्धिमन्तः। परप्रवादुकानिग्रहसमर्थः। | वाउल-व्याकुलं असमञ्जसम्। भग० ३०६| व्याकुलः। जम्बू. १५४। वादी। आव. २६३। वादी
आव० ५४२। व्यावृत्तः-व्यग्रः। आव०७२२१ व्याकुलः। वादलब्धिसम्पन्नः। ओघ. १९।
आव०८२२ वाईए-वातीनं-वातोपहतं। वातेन पातितम्। राज०६। वाउलण- व्याकुलता। व्यव० ३। वाउ- वातः-उच्छवासादिलक्षणः। प्रश्न० ३२। वायुः। जम्बू | वाउला- व्याक्ला-व्यावृता। आव० ३५३| ४९१
| वाउलेति- व्यामोहमुत्पादयति। निशी. २८४ अ। वाउए- व्यावृत्तः-महामात्रः। औप०६२
वाउल्लग- पुरिसपुत्तगलो। निशी० ३९ आ। वाउकुमार- वायुकुमाराः
वाउल्लेति- व्याकुलयति। आव० ३४३। सोमस्याज्ञोपपातवचननिर्देशवी देवः। भग. १९५१ | वाउवेग- वायुवेगः- शरीरान्तर्वर्तीवातजवः। जीवा० २७७। वायुकुमारः-भुवनपतिभेदविशेषः। प्रज्ञा०६९। वायुवेगः-शरीरान्तर्वर्तीवातजवः। जम्बू. ११७ वाउकुमारि- वायुकुमारी:
वाऊ- वातः-वायुः। उत्त०६९३। वातीति वायुः-वातः। सोमस्याज्ञोपपातवचननिर्देशवर्ती देवी। भग० १९५५ उत्त०६९३। स्था० ३०२। वाउक्कलिया- समुद्रोत्कलिकावद् वातोत्कलिका। भग० वाऊलिअ- वातूलिकः-नास्तिकः। दशवै०४६।
१९६। समुद्रस्येव वातोत्कलिका। प्रज्ञा० ३०। वातोत्क- | वाओली- वातोली-वातमण्डलिकाः। भग. १९६| लिकास्थित्वा २यो वातो वाति सा वातोत्कलिका। भग० वाकरण- व्याकरण-परेण प्रश्ने कृते उत्तरम्। ज्ञाता०६१| ६८३
व्याकरण-उत्तरसूत्रम्। सूर्य ९५५ वाउक्काएइ-वातमुद्गरति-शब्दं करोति-रटति। आव. वाकवासी- वत्कलवासी। औप. ९११ ११४| वाउडत्तण- प्रावृतत्वम्। आव०८५४|
वाक्कोक्रुच्य- यत्तु तज्जल्पति येनान्यो हसति, तथा वाउत्तरवडिंसग- पञ्चसागरोपमस्थितिकं देवविमानम। नाना-विधजीवविरुतानि मुखातोदयवादितां च विधत्ते सम. १०
तत्। उत्त०७०९। वाउद्धयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलियं- वागतकणडए- वल्कतृणकटाः। मरण | वातोद्ध-तविजयवैजयन्तीपताकाछत्रातिछत्रकलितं- वागय- वाकजं-सनातस्यादिवाकेभ्यो यज्जायते, यथा वातोद्धतावा-युक-म्पिता विजयः
सन-सूत्रम्। उत्त० १७१। अभ्युदयस्तत्संसूचिका वैजयन्त्य-भिधाना याः- वागरण- व्याक्रियमाणत्वाद्व्याकरणम्। भग० ११६) पताकाः, अथवा विजयः इति वैजयन्तीनां
शब्दलक्षणशास्त्रम्। औप० ९३। शब्दलक्षणशास्त्रपार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो
अपृष्टो-त्तरूपम्। जम्बू. १४२ व्याकरणम्। आव० विजयवैजयन्त्यः पताकास्ता एव विजयवर्जिता ७९३। व्या-क्रियत इति व्याकरणः-प्रश्नार्थः। भग. २२१। वैजयन्तः छत्रातिछत्राणि-उपर्यपरि स्थितानि छत्राणि व्याकरणः-शब्दलक्षणः। ज्ञाता० ११०| व्याकरणंतैः कलितम्। जीवा० १७५। वाणारसी नगरविशेषः शब्दशास्त्रम्। भग० ११४। व्याकरणंकाशी। भग० १९३।
पदार्थधर्मनिरूपणम्। बृह. २६ अ। व्याकरणंवाउपवेस- वायुप्रवेशः-गवाक्षः। ओघ. ५२
यथावस्थितार्थप्रज्ञापनम्। आचा० २२८१ व्या-करणःवाउप्पिया- वातोत्पत्तिका रूढ्यावसेया। प्रश्न. ८1 संस्कृतशब्दप्राकृतशब्दव्याकरणः। नन्दी. ५० वाउब्भाम-अनवस्थितवातः-वातोद्भामः। भग० १९६) वागरणं-व्याक्रियते-अभिधीयते इति व्याकरणं प्रश्ने वातोदभ्रमः- अनवस्थितोवातः। जीवा० २९।
सति निर्वचनतयोच्यमानः पदार्थः। सम०७२। वाउमई- वायुभूतिः तृतीयगणधरः। आव. २४०
वागरति-। ज्ञाता० १०६| वाउरिय- मृगबन्धनविशेषेण चरतीति वागुरिकः। प्रश्न | वागरिज्ज- व्यागृणीयात्-विविधमभिव्याप्याऽभिदध्यात्
मुनि दीपरत्नसागरजी रचित
[183]
"आगम-सागर-कोषः" [४]

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246