Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 181
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] दक्षिणस्यामीशानदेवेन्द्रस्य सर्वरत्ना-राजधान्यां | वसुभूइ- वसुभूतिः-इन्द्राग्निवायुभूतिगणधराणां पिता। तुरीयाग्रमहिषी। जीवा० ३६५। दक्षिणरुचकवा आव० २५५। वसुभूतिः। प3 ० ३९, ४१। स्तव्याऽष्टमीदिक्कुमारीमहत्तरिका। जम्बू० ३९१। वसुभूती- वसुभूतिः-योगसंग्रहेऽविश्रितोपधानविषये धर्मक-थाया दशमवर्गेऽध्ययनम्। ज्ञाता० २५३। पाटलि-पुत्रनगरे श्रेष्ठी। आव०६६८१ वसु- द्रव्यं-तद्भूतः कषाकालिकादिमलापगमाद्वीतराग वसुमंति-भाववसहिं ताणि जस्स अत्थि सो वसुमंति, इत्यर्थः। वसुः साधुः। आचा० २४०। वसुः-उपरिचरो इंदि-याणि जस्स वसे वहृति सो, णाणदंसणचरित्तेसु राजा, सत्य-वादो। जीवा० १२१। द्रव्यम्। आव० १४५ जो वसति णिच्चकाल सो, व्युत्सृति पापंवसुः-चतुर्द-शपूर्व्याचार्यः। आव० ३१५। वस्ः-धनवस्ः- अन्यपदार्थाख्यानं चारित्रं वा। निशी० २३ आ। योगसङ्ग्रहे आपत्सु दृढधर्मदृष्टान्ते उज्जयिन्यां वसुमती- मालापहृतद्वारविवरणे यक्षदिन्नगृहिणी। वणिग्विशेषः। आव०६६७। वस्ः-अचलभ्रातृपिता। आव० पिण्ड० १०८भीमराक्षसेन्द्रस्य द्वितीयाग्रमहिषी। २५५। महाबलराज्ञो चतुर्थी मित्रः। ज्ञाता० १२१| स्था० २०४। दधिवाहनधारिणीस्ता। आव० २२३। धर्मकथाया दशमवर्गेऽध्यय-नम्। ज्ञाता० २५३। वसुः- धर्मधर्मकायाः पञ्चम वर्गेऽध्ययनम्। ज्ञाता०२५२। साधुः। आचा० २४०| वसुः-देवः। आव० ५०४। वसुमित्त- वसुमित्रः। उत्त० ३७९ असत्यान्नरकगामी। भक्तः। वस्ः-देवः। प्रश्न०५० | वसुमित्ता- इशानेन्द्रस्य सप्तमाऽग्रमहिषी। भग० ५०५) वसुगुत्ता- इशानेन्द्रस्याग्रमहिष्याः राजधानी। स्था० वसुमित्रा-उत्तरपश्चिमरतिकरपर्वतस्य २३१। धर्मकथायाः-दशमवर्गेऽध्ययनम्। ज्ञाता० २५३। दक्षिणस्यामीशानदे-वेन्द्रस्य सर्वत्नाराजधान्यां तृतीया इशानेन्द्र स्याग्रमहिषी। भग० ५०५। महिषी। जीवा० ३६५। धर्मकथाया दशमवर्गेऽध्ययनम्। वसुदत्ता- सोमदत्तपुरोहितभार्या। विपा०६८ ज्ञाता०२५३। इशाने-न्द्रस्याग्रमहिष्या राजधानि। स्था० वसुदेव- नवमवासुदेवबलदेवपिता। सम० १५३। वसुदेवः- २३१॥ द्वारवत्यधिपतिः। अन्त० ५। दशार्हकुलनंदनः, वसुल- वृषलः। आचा० ३८८ भूतत्थो। दशवै. १०९| वैयावृत्य उदाहरणम्। औघ० १७९। वासुदेवपिता। आव० ज्ञाता० १६५ २७२। वसुदेवः-सौर्यपुरनृपतिः। उत्त० ४८९। । | वसुलि-वसुलः-दुर्भगः नैष्ठूर्य्यवाचको नादः। दशवै० २१५) कामकथायां-रूपवर्णनदृष्टान्ते वसुदेवः। दशवै० १०९। | वसुहर- वसुधरः-द्रव्यधरः षट्खण्डवति द्रव्यपतिः। वासुदेवपिता। आव० ३५८। वसुदेवः-समुद्रविजयानुजः। | जम्बू० २४७। प्रश्न. ९०। वसुदेवः-वासुदेवपिता। आव० ४५५। वसुदेवः- | वसुहारा- वसुधारा-तीर्थकरजन्मादिष्वाकाशाद् कृष्णवासु-देवपिता आव० १६३। जराकुमारपिता। निशी० | द्रव्यवृष्टिः। भग० २००८ १९४१ वसू- इशानेन्द्रस्य पञ्चमाऽग्रमहिषी। भग० ५०५वसुःवसुनामिया- वसुनामिका-उत्तरश्चिमरपतिकरपर्वतस्य चतुर्दशपूर्वी आचार्यः। आव० ३१४। वसूः-चतुर्दशपूर्विण पूर्व-स्यामीशानदेवेन्द्रस्य रत्नराजधान्यां आचार्यः, तिष्यगुप्तगुरवः। उत्त० १५८१ प्रथमाग्रमहीषी। जीवा० ३६५ वसूते- इशानेन्द्रस्याग्रमहिष्या राजधानि। स्था० २३१। वसुपत्ता- वसप्राप्ता-उत्तरपश्चिमरतिकरपर्वतस्य वस्तु- वादकाले राजामामत्यादि। स्था० ४२३। दक्षिणस्या-मीशानदेवेन्द्रस्य रत्नोच्चयाराजधान्यां वस्तुविज्ञान- मिमिदं राजाऽमात्यादि सभासदादि वा द्वितीयाग्रमहीषी। जीवा० ३६५। वस्तु दारुणमदारुणं भद्रकमभद्रकंवेति निरूपणम्। वसपज्ज- वसनां पज्यो वसपज्यः, दवादशमतीर्थकत। उत्त० ३९ आव० ५०४। वासुपूज्यपिता। सम० १५१| वस्तुल- शाकविशेषः। सूर्य. २९३। हरितविशेषः। जीवा. वसुपूज्य- वसुपूज्यः-वासुपूज्यपिता। आव० १६१| २६) वसुबन्धु-सर्वतोऽग्निप्रदीपनकामात्यः। व्यव० ४३२ अ। | वस्तुसमूह- कार्यकारणात्मकः। स्था० ४९४| मुनि दीपरत्नसागरजी रचित [181] "आगम-सागर-कोषः" [४]

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246