________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
दक्षिणस्यामीशानदेवेन्द्रस्य सर्वरत्ना-राजधान्यां | वसुभूइ- वसुभूतिः-इन्द्राग्निवायुभूतिगणधराणां पिता। तुरीयाग्रमहिषी। जीवा० ३६५। दक्षिणरुचकवा
आव० २५५। वसुभूतिः। प3 ० ३९, ४१। स्तव्याऽष्टमीदिक्कुमारीमहत्तरिका। जम्बू० ३९१। वसुभूती- वसुभूतिः-योगसंग्रहेऽविश्रितोपधानविषये धर्मक-थाया दशमवर्गेऽध्ययनम्। ज्ञाता० २५३। पाटलि-पुत्रनगरे श्रेष्ठी। आव०६६८१ वसु- द्रव्यं-तद्भूतः कषाकालिकादिमलापगमाद्वीतराग वसुमंति-भाववसहिं ताणि जस्स अत्थि सो वसुमंति, इत्यर्थः। वसुः साधुः। आचा० २४०। वसुः-उपरिचरो इंदि-याणि जस्स वसे वहृति सो, णाणदंसणचरित्तेसु राजा, सत्य-वादो। जीवा० १२१। द्रव्यम्। आव० १४५ जो वसति णिच्चकाल सो, व्युत्सृति पापंवसुः-चतुर्द-शपूर्व्याचार्यः। आव० ३१५। वस्ः-धनवस्ः- अन्यपदार्थाख्यानं चारित्रं वा। निशी० २३ आ। योगसङ्ग्रहे आपत्सु दृढधर्मदृष्टान्ते उज्जयिन्यां वसुमती- मालापहृतद्वारविवरणे यक्षदिन्नगृहिणी। वणिग्विशेषः। आव०६६७। वस्ः-अचलभ्रातृपिता। आव० पिण्ड० १०८भीमराक्षसेन्द्रस्य द्वितीयाग्रमहिषी। २५५। महाबलराज्ञो चतुर्थी मित्रः। ज्ञाता० १२१|
स्था० २०४। दधिवाहनधारिणीस्ता। आव० २२३। धर्मकथाया दशमवर्गेऽध्यय-नम्। ज्ञाता० २५३। वसुः- धर्मधर्मकायाः पञ्चम वर्गेऽध्ययनम्। ज्ञाता०२५२। साधुः। आचा० २४०| वसुः-देवः। आव० ५०४। वसुमित्त- वसुमित्रः। उत्त० ३७९ असत्यान्नरकगामी। भक्तः। वस्ः-देवः। प्रश्न०५० | वसुमित्ता- इशानेन्द्रस्य सप्तमाऽग्रमहिषी। भग० ५०५) वसुगुत्ता- इशानेन्द्रस्याग्रमहिष्याः राजधानी। स्था० वसुमित्रा-उत्तरपश्चिमरतिकरपर्वतस्य २३१। धर्मकथायाः-दशमवर्गेऽध्ययनम्। ज्ञाता० २५३। दक्षिणस्यामीशानदे-वेन्द्रस्य सर्वत्नाराजधान्यां तृतीया इशानेन्द्र स्याग्रमहिषी। भग० ५०५।
महिषी। जीवा० ३६५। धर्मकथाया दशमवर्गेऽध्ययनम्। वसुदत्ता- सोमदत्तपुरोहितभार्या। विपा०६८
ज्ञाता०२५३। इशाने-न्द्रस्याग्रमहिष्या राजधानि। स्था० वसुदेव- नवमवासुदेवबलदेवपिता। सम० १५३। वसुदेवः- २३१॥
द्वारवत्यधिपतिः। अन्त० ५। दशार्हकुलनंदनः, वसुल- वृषलः। आचा० ३८८ भूतत्थो। दशवै. १०९| वैयावृत्य उदाहरणम्। औघ० १७९। वासुदेवपिता। आव० ज्ञाता० १६५ २७२। वसुदेवः-सौर्यपुरनृपतिः। उत्त० ४८९। । | वसुलि-वसुलः-दुर्भगः नैष्ठूर्य्यवाचको नादः। दशवै० २१५) कामकथायां-रूपवर्णनदृष्टान्ते वसुदेवः। दशवै० १०९। | वसुहर- वसुधरः-द्रव्यधरः षट्खण्डवति द्रव्यपतिः। वासुदेवपिता। आव० ३५८। वसुदेवः-समुद्रविजयानुजः। | जम्बू० २४७। प्रश्न. ९०। वसुदेवः-वासुदेवपिता। आव० ४५५। वसुदेवः- | वसुहारा- वसुधारा-तीर्थकरजन्मादिष्वाकाशाद् कृष्णवासु-देवपिता आव० १६३। जराकुमारपिता। निशी० | द्रव्यवृष्टिः। भग० २००८ १९४१
वसू- इशानेन्द्रस्य पञ्चमाऽग्रमहिषी। भग० ५०५वसुःवसुनामिया- वसुनामिका-उत्तरश्चिमरपतिकरपर्वतस्य चतुर्दशपूर्वी आचार्यः। आव० ३१४। वसूः-चतुर्दशपूर्विण पूर्व-स्यामीशानदेवेन्द्रस्य रत्नराजधान्यां
आचार्यः, तिष्यगुप्तगुरवः। उत्त० १५८१ प्रथमाग्रमहीषी। जीवा० ३६५
वसूते- इशानेन्द्रस्याग्रमहिष्या राजधानि। स्था० २३१। वसुपत्ता- वसप्राप्ता-उत्तरपश्चिमरतिकरपर्वतस्य वस्तु- वादकाले राजामामत्यादि। स्था० ४२३। दक्षिणस्या-मीशानदेवेन्द्रस्य रत्नोच्चयाराजधान्यां वस्तुविज्ञान- मिमिदं राजाऽमात्यादि सभासदादि वा द्वितीयाग्रमहीषी। जीवा० ३६५।
वस्तु दारुणमदारुणं भद्रकमभद्रकंवेति निरूपणम्। वसपज्ज- वसनां पज्यो वसपज्यः, दवादशमतीर्थकत। उत्त० ३९ आव० ५०४। वासुपूज्यपिता। सम० १५१|
वस्तुल- शाकविशेषः। सूर्य. २९३। हरितविशेषः। जीवा. वसुपूज्य- वसुपूज्यः-वासुपूज्यपिता। आव० १६१| २६) वसुबन्धु-सर्वतोऽग्निप्रदीपनकामात्यः। व्यव० ४३२ अ। | वस्तुसमूह- कार्यकारणात्मकः। स्था० ४९४|
मुनि दीपरत्नसागरजी रचित
[181]
"आगम-सागर-कोषः" [४]